Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
१४
आवश्यक - सप्ततिः
परवशा
"
यस्य योगा: । 'आयपरक्कमाणं ति । आत्मार्थ पराक्रमंते न परार्थ वा चौरबालवत् । पक्खियं पक्खियमेव, पक्लिए पोसो पक्खियपोसहो च हसि भट्ठमीसु वा । 'समाहिताणं' ति । नाणदंसणचरितसमाहिपत्ताणं । भियायमाणाणं ' ति । झाणे वट्टमाण | धर्मचिन्ता- सर्वे कुनमया अशोभना अनिर्वाहकाः सर्वेषु शोभनतरोऽयं धर्मो जिनप्रणीतः इति ॥ १ । सञ्ज्ञिज्ञानं वा पूर्वमवेऽ मुकोऽइमासमिति सुदर्शनादिवत् ||२|| स्वप्नदर्शन वा यथा भगवतः श्री वर्धमानस्वामिनः ||३|| तपोमाहात्म्याक्षिप्तदेवदर्शनं वा मथुराच्चपकवत |४| अवधिज्ञानं वा ॥५॥ श्रवधिदर्शन वा | ६| मनःपर्यायज्ञानं वा |७| केवलज्ञानं वा |८| केवलदर्शनं वा || ९ || केवलिमरण वा ॥ १० ॥ सर्वदुःखप्राणायेति दश वित्तसमाधिस्थानानि । इति पञ्चमदशासूत्र चूर्णिश्च । अत्र च पक्प्रियं पक्खियमेवेत्यादिवाक्ये केचित् पाक्षिकं पर्व चतुर्दश्याः पृथगेव व्यवस्थापयन्ति । तत्र किल पञ्चदशीति । न चैतदुपपन्नमाभासते । चउदसि - भट्टमीस य इति समुच्चयनिर्देशप्रसङ्गात् । न चात्रत्यो वाशब्द एव समुच्चयाथः स्यादिति शङ्कनीयं- "पोसहो मट्टमि - चउदसीसु उववासकरणमि'त्यत्र पाक्षिकचूर्णौ पाक्षि कक्षामण कोक्त पौषव शब्द व्याख्यायां पाक्षिकप्रक्रमेऽपि पञ्चदश्यामुपवासानभिधानात् । तस्मात् प्रथमत्राक्येन पाक्षिकशब्दवाच्यं रूढ चतुर्दशीपर्व गृहीतं व्यवहारे पाक्षिकशब्देन चतुर्दश्या एव प्रहणात् । द्वितीयविकल्पनिर्देशन तु पक्षे भवमिति व्युत्पतिबजात् शब्दार्थप्राधान्यात् पाक्षिक पौषधतयाष्टमीचतुर्दश्यावुक्ते इति । यद्येवं श्रुतपञ्चम्यपि किं नोक्ता ? इति चेन् न, उभयपक्षाव्यापकत्वादिति भत्र 'पौषध' इत्युपवासकरणं चतुर्दश्यामेवोक्तमिति । तथा
'गुणसेन अग्गिसम्मा सीहा-णंदा य तह पिया-पुत्ता । सिहिजालिणि माइसुया धण धणसिरिमो य पइभज्जा' ॥१॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68