Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 26
________________ शिखिकुमार चरितलेशः इत्यादि मूलगायोक्तप्रकारेण गुणसेनजीवः किल मनुष्यभवापेक्षया तृतीयभवे जम्बूद्वीपापविदेहे कोशपुरेऽग्निशर्मा तापसजीवः जालिनीब्राह्मगीपुत्रत्वेन शिखिकुमार इति नाम्ना सञ्जने । स च तदोयपूर्ववैरानुबन्धप्रवर्तितानुचितप्रवृत्तिदर्शनेनोत्पन्नभविष्यद्भाग्यवैराग्यः सद्ब्रह्मब्रह्मदत्ताभिधानजनकप्रवर्तित प्रव्रज्यामहोत्सवः श्रीमद. जितदेवतीर्थकृद्विजयधर्मगणभृदा वार्यविजयसिंहपादमूले प्रतिपन्नप्रव्रज्यस्तेनैव सार्द्ध मासकल्पविधिना प्रामानुग्रामं विहरमाणः स्वजननीकृत्रिमाह नानुरोधवशानिजगुरुभिस्तद्वन्दापनार्थमतुझातसत्कतिनिचारुसमाचार-यतिपरिवार परिचर्यमाणचरणः स्वविभवोपहसितवित्तेशकोशकोशपुरमाजगाम । तत्र चातिशयोपेतवचनरचनचातुर्यवर्याक्षेपकव्याख्यानवशवशीकृत-श्रीमजितसेनमहाराजप्रमुख राजन्यचक्रः समानन्दितसञ्चःपतिवियोगयोगिनी नि:सीमहत्वकालुष्यवशेन भोगिनी विकटकूटकपटघटनामात्रशालिनीमपि जालिनी निजमातरं विनिर्जितसुधासारानेकप्रकारसद्धर्मप्रवत्तकदेशनाभिः सम्बोधयन् कतिचिदिनानि गमयामास । सा च तन्माता तद्विनाशनोपायानन्वेषयन्ती तदलामादतीवसंतापदहनदन्दह्यमानमानसा समतिक्रमयामास कश्चिदनेहसम् इत्यनेन सम्बन्धेन समरादित्ये इदमभ्यधायि-अन्नया आगया च उहती, ठिया साहुणो उववासेण भिक्खा महिंडणं मुणिया य तीए, तमो चिंतिउ पयत्ता - जइ कहिचि कल्लं न एस वावाइजइ तमो गमिस्सइ पक्खसंधीए, न एत्थ अन्नो कोइ उवाओ ता करेऊग. का (क)सारं तालपुडसंजुयं चेग मोयगं गोसे उवणेमि एयाण निब्बधश्रो य भुजाविस्सामि एए' इत्यादि तावद्यावत् गृहस्थानीतपिंडदोषभणनेप्यप्रतिबुद्धायाः तस्या तद्भावप्रतिपातरक्षणार्थ कुमारेण प्रतिपन्ने भोजने जाव आगया पारणगवेला । कुमारवयणबहुमागमो उवविठ्ठा साहुणो दिन्नाणि य तीए जहोचिएण विहिणा भोयणभायणाणि । परिविट्ठो य सुसंभिभो का (क) सारो पभुत्ता य साहुणो। दिन्नो य

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68