Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
चतुर्दश्यामेव चतुर्थस्य प्रमाणानि १३ तं पक्खिअचुणीए महानिसीहे दसासुअक्खंधे ।
भणिग्रं चउद्दसीए समराइच्चे य फुडमेयं ॥१२॥ व्याख्या-तदिति चतुर्थ पाक्षिकचूर्णी महानिशीथे दशाश्रु तस्कन्ध इति दशाश्रु तस्कन्धचूर्णौ भणितम्-उक्त चतुर्दश्यामेव समरादित्ये च स्फुटमेवेति । अथ क्रमेणैषामालापकाः प्रदयन्ते । तद्यथा'इच्छामि खमासमणो पियं च मे जं भे हाणमित्यादिपाक्षिकक्षामणकसूत्रोक्तपौषधशब्दव्याख्यायां 'पोसहो अहमि-घउद्दसीसु अवधासकरणमिति पाक्षिकचूर्णिः। 'मट्टमि-बाहसि - ना.पंचमि संघच्छर-चाउम्मासेमु चलत्थ भट्ठम-छ? न करेति तो पच्छिन, इति महानिशीथसूत्रम् । तबा-तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था । एत्थ नगरवण्णमो भाणियो । तस्स य वाणियग्गामस्स नयर स्स बहिया उत्तर पुरच्छिमे दिसीभाए दुईपत्लासे नाम चेहए होत्था । चेइयवण्णओ। जियसत्त राया धारिणीदेवी । एवं समोसरणं भाणियन्वं, जाव पुढविसिलावट्टमओ, सामी समोस रिमो, परिसा आगया । धम्मो कहिओ । जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । मज्जो त्ति समणे भगवं महावीरे बहवे निगंथा य निग्गंधीमो य आमंतित्ता एवं क्यासी-इह खलु अज्जो समणाणं निग्गंथाण वा निग्गंथीण वा इरियासमिइयाण जाव कायगुत्ताणं गुतिदियाणं गुत्तबंभयारीण आयट्ठोणं पाहियाणं आयजोगीणं आयपरकमाणं पक्खियपोसहिए सुयसमाहिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिठाणाइ असमुप्पण्ण पुवाइं समुज्जेज्जा' इत्यादि । 'गुत्तभयारीणं'ति न केवलं इदिएसु गुत्ता सेसेसुवि पाणवहाइसु गुत्ता । अट्ठारससु वा सीटांगसहस्सेसु ठिया गुत्तबंभयारी भवंति । 'भाय?णं' ति । आत्मार्थी आयताथीं वा । 'भायहियाणं' ति आत्मनि हिता हिसादि. निवृत्त्या। 'आयजोगीणति जस्स जोगा वसे वट्टते आप्ता वा

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68