Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 28
________________ चतुर्दश्यां सर्वचैत्यसाधुवन्दनम् बर्द्धते चे'त्युक्तावपि यथासम्भवममावास्यापूर्णिमयोहः । तद्वदत्रापि पक्खसंधीए विहरिस्सती' त्यत्र पञ्चशी सम्भवति । प्रतिक्रमण. गाथायां तु पक्षसन्धिध्वनिना चतुर्दश्येव ग्राह्या, तत्रैवोपवासाधनुष्ठानानामुपलम्भात् । पञ्चदश्यास्तु तद्वाच्यत्वस्यतदालापकोक्तपारणकेनैव वाधितत्वात् । यद्यस्यां पक्षसन्धिशब्दवाच्यत्वं तद्वारकं च पाक्षिक स्यात् कथं पारणकमुक्तम्' इति । ततो व्यवहारा वसंवादेन पक्षपर्व व्यवस्थापनीयमिति । यच्चान्यचन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-ज्योतिःकरण्डादिप्रन्थवचनात् 'एगमेगस्स ण पक्खस्स पन्नरस नामधिज्जा पन्नत्ता' इत्यादिरूपात् 'पक्षोऽर्द्धमास' इत्युक्तं तत्सम्प्रतिपन्नमेव मासादिप्ररूपणापेक्षया, पर्वप्रक्रमे तु तपःप्रभृतेः तत्राभणनादित्यादिबाधकमुक्तमिति । इत्यादिप्रन्थेषु चतुर्दश्यां चतुर्थमुक्तम् ॥१२।। पाक्षिक पर्व चतुर्थेनैव कार्यमिति व्यपदिशन्ति संवच्छरियं जह अट्ठमेण चउमासिगं च छहण । - तह पक्खियं चउत्थेण निविप्रारं सुपाएसो ॥१३॥ व्याख्या-सांवत्सरिकं यथाऽष्टमेन, चातुर्मासिकं च षष्ठेन तथा पाक्षिकं चतुर्थेनेति निर्विचार श्रुतस्य-निशाथादेरादेशस्तच्च चतुर्दश्यामेवोक्तमुक्तन्यायेन, पञ्चदश्या तु यतिपर्वत्वेन चतुर्थ करण कुत्रचिन्नोपलभ्यते। प्रत्युत तस्यां समरादित्यालापके पारणस्यैवोपलम्भ इति।१३ अथ चतुर्दश्यां पर्वकृत्यमुपवासमुपदर्य चैत्ययतिवन्दनमुप - दर्शयन्ति संवच्छरियं च उमासिगं च सुत्तम्मि जह विणिदिट्ट। चेयजईण सव्वेसि वंदणे पक्खिअं पि तहा ॥१४॥ व्याख्या-सांवत्सरिकं चातुर्मासिकं च सूत्रे यथा विनिर्दिष्टं सर्वचैत्ययतिबन्दने कर्त्तव्ये, पाक्षिकमपि तथैव 'मबंदणे चेहसाहूग'

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68