Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
भावश्यक-सप्ततिः उत्तरकरणाइफलो तो विसेसो ज़मो भणिय । १०। उत्तरकरणं एगगाया य भालोयचेइवंदणया ।
मंगलधम्म कहावि य पव्वेसु तवोगुणा होति ॥११॥ सुयनाणपंचमीए उववासो नाणपूयण दोन्नि । . उववासु अहमीए चेइयजइवंदणं तिन्नि ॥१२॥ एए चउसीए तिन्नि तहालोयणा पडिक्कमणं ।
चउमासगवच्छरिएमु पंच एए अणुट्ठाणा । १३॥ अमु च गायोक्तमनुष्ठानपञ्चकमुत्रग्रन्थेन क्वचित् किठिचद् व्यक्तीकरिष्यन्ति ॥१०॥ श्रुतादेशमेव दर्शयन्ति
अट्ठम-छत्रु-चउत्थं संवच्छर-चाउमास-पक्खेसु । न करेइ सायबहुल-तणेण जो तस्स पच्छित्तं ॥११॥
व्याख्या-अष्टानां भक्तानां परिहारेण निवृत्त यत्तदष्टमम्उपवासत्रयम् उत्तरपारणक-पारणकयोरेकभक्तकरणात् । एवं षष्ठचतुर्थयोरपि वाच्यम् । अत्र द्वन्द्वसमासादेकवद्भावः । तदृष्टमषष्ठ. चतुर्थ, 'संवत्सर' त्ति । प्राकृतत्वात् सांवत्सरिकच तुर्मासपाक्षिकेषु न करोति सातबहुलत्वेन-सुखलम्पटत्वेन यस्तस्य प्रायश्चितं यथासङ्खये न चतुर्गुरु-चतुर्लघुमासगुरुरूपं भवति । एतत् स्वरूप च गुरुमुखात् ज्ञातव्यम् । यन्न कृतं तदेव वा तपः प्रायश्चितं भवतीति । तस्मात् सांवत्सरादिषु यथामिहिम्मष्टमादि तपः कार्यमित्यतः पाक्षिके चतुर्थ कर्त्तव्यतया सम्पन्नम् ॥११॥
तञ्चतुर्थ चतुर्दश्यामेव बहुषु प्रन्थेषु निरूपितमिति दर्शयन्तः प्राहुः

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68