Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 21
________________ भावश्यक-सप्ततिः योच्यते, यतो व्यवहारचूर्णावुक्तं-'अंग सुयक्खधं वा पुव्वसूरे' प्रथमप्रहरे । उपाहाए वि पोरिसीए अणुनर्विति निसीहमाईणि'त्ति । पञ्चकरुपचूर्णावप्युक्त-'सो य पुण सत्थो कालुठाई नाम जो सूरे उइए उठेइ । कालनिवेसी उग्घाटपोरिसीए ठाइत्ति' । तामुद्घाटपौरुषी मर्यादीकृत्य, न पुनरभिव्याप्येति । तथाचावश्यकचूर्णि:-दिवसओ वंदणगविहाणं भणियं । राइमाईसु वि जेसु ठाणेसु दिवसग्गहण तत्थ राई भाणिअव्वा । नवरं-'पासिए जाव पोरिसिं न उग्बाड ताव देवसियं भण्णइ ॥ पुत्व जाव न उग्घाडइ ताव राईय'ति । तथा व्यवहार अशठसमाचरणा तदभिप्रायाः सूरयो भणन्तीति योगः। यद्वा-व्यवहारव्यवहारिणोरभेदाद् व्यवहारशब्देन व्यवहारिण उच्यन्ते । तेषामभिप्रायं प्रतीत्य प्रमाणीकृत्य पुरिमा दिनरात्र्योः पूर्वार्द्ध यावद् भणन्ति पूर्ववृद्धाः । केचित्त वृद्धाभविधिकृताद्वरमकृतमित्यसूयावचनमिति वचनार्थमनुसरन्तः सन्तः - गोसंमि अकयभावस्सयाण पासियं समावन्नं । पाभाइयपडिक्कमण काउं इयरं तभो पच्छा' इत्यादि दिशन्ति ॥९॥ अथ पाक्षिकस्वरूपं विप्रतिपत्तिनिरासार्थ प्रपञ्चतः प्राहु:पक्खिअपडिक्कमणं पुण चउद्दसीए तिहीइ कायव्वं । तं जेण चउत्थेणं भत्तेणेवं सुपाएसो ॥१०॥ व्याख्या-पाक्षिकप्रतिक्रमणं पुनश्चतुर्दश्यामेव तिथौ कर्त्तव्यं, कुनो हेतोः ? इत्याहुः-'तं जेणं' ति । दिति पाक्षिक येन कारणेन चतुर्थन भक्तेनेति एवं वक्ष्यमाणप्रकारेण श्रुतादेशो-निशीथरूपश्रुता. ज्ञेति । तथा पाक्षिकप्रतिक्रमणं चतुर्दश्यामेव कर्तव्यमित्यत्र पूज्योक्तान्येव हेत्वन्तराणि प्रदर्यन्ते । तद्यथा-व्यवहारे पाक्षिकशब्देन चतुर्दश्या पवाभिधानात् ।। एतच्चाने दर्शयिष्यन्ति · विज्जाणं परिवारिमित्यादिना तथा पक्षाभ्यन्तरे सूत्र क्वचिदपि ज्ञानपञ्चमी

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68