Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
भावश्यकस्य भेदाः 'गुरुविरहम्मि य ठवणा गुरूवएसोव सेवणत्थं च । जिणविरहम्मि जिणबिंब-सेवणामंतणं सहलं ॥१॥ • रण्णो य परोक्खस्स वि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्स वि गुरुणो सेवा विणयहेउ' ॥७॥ इति ॥
अथ कालावश्यकस्य पूर्वार्द्धन भेदान् उत्तरार्द्धन तु तदाद्यभेदं निरूपयन्ति
काले पुण पंचविहं दिवसनिसापक्खिाइमेएण ।
प्रारयणिपढमपहराउ देसि देसि तत्थ ॥८॥ व्याख्या- काले - कालविषयं पुनरावश्यकं • पचविधंपचप्रकारं भवति । तानेवा:-दिवसनिशापाक्षिकादिभेदेनेति
आधाराधेययोरभेदोपचाराद् दिवसेन-दिवसातिचारेण निर्वृत्तं देवसिकमनुष्ठानं, निशया-निशातिचारेण निर्वृत्तं नैशं-रात्रिकम्, भाषत्वादिकणप्रत्ययलोपात् दिवसनिशाशब्दाभ्यामुक्तमिति मन्तव्यम् । एवं पक्षण-पक्षातिचारेण निवृत्त पाक्षिकम् भादिशब्दाचातुर्मासिकसांवत्सरिकपरिग्रह इति । तत्र तेषु फचसु भेदेषु मध्ये भारबनिप्रथमप्रहरान्-निशायाः प्रथमप्रहरमभिव्याप्य दैवसिकं देशितंकथितमावश्यकचूर्णावित्युत्तरगाथापदेन योगः इति ॥८॥
अथ गाथार्द्धन रात्रिकं चूर्णावुत्तत्वेन शेषेण पुनरुभयोरपि व्यवहारानुयायितां दर्शयन्ति
उग्घाडपोरिसिं जा राइयमावस्सयस्स चुन्नीए । ववहाराभिप्पाया भणंति पुण जाव पुरिमड्ढे ॥६॥
व्याख्या-उद्घाटपौरुषीं यावद् इति । उद्घाट्यतेऽर्थोऽस्यामित्युद्घाटाऽर्थपौरुषी-द्वितीयः प्रहर इत्यर्थः । न चैवत स्वमनीषिक

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68