Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 18
________________ अभिशय्यायां गमनकारणानि पारइति प्रातः, जा सा उ अभिनिसीहिया सा नियमा होइ उ असंबद्धा संबद्धमसंबद्धा अभिसेन्ना होइ नायव्वा ॥३॥' कानि पुनः कारणानि यान्याश्रित्यानयोर्गन्तव्यम् ? इति चेद्, उच्यते 'असज्झाइय पाहुणए संसत्तेवुट्टिकाय सुयरहस्से' इति । तत्र मूलवसतावस्वाध्यायिके जाते सत्यभिनिषीधिकायां वाह्याऽसम्बद्धाभिशय्यायां च गम्यते । हस्तशतबाह्यत्वेनोभयोरपि स्वाध्यायकरणसम्भवात् ॥१॥ तथा प्राघूर्णकागमने सति असङ्कटत्वेन वसतेः परस्परसट्टादिना ।।२।। सम्मूर्च्छितप्राणिजाते. संसक्तायां च तदुपमर्दादिना ।३। वृष्टिकायेऽपि आर्द्रवस्त्रपरिभोगादिना ॥४॥ यथाक्रममात्मसंयमोभयविराधनाभीरुभिरभिशय्यायां गम्यते । तत्र शयनसम्भवात् ।। तथा श्रुतं-छेदश्र तं रहस्यं विद्यामंत्रादि तस्मिँश्च वसतौ दीयमाने परिणतिरहितानां तच्छवणं स्यात् तच्च तेषां महतेऽन येत्युभयत्रापि गम्यते । तदुक्तं- पढमचरिमे दुगं तु सेसेसु होइ अभिसेज्जा' इत्युक्तकारणैरव्याघाते आगत्यैव गुरुसमीपे कार्यम् । तदुक्तं व्यवहारे 'आवस्सगं तु काऊ निवाघाएण होइ गंतव्वं । वाघाएण ७ भयणा देसं सव्वं च काऊणं। ।१।। आवस्सगं अकाउं निवाघाएण होइ आगमणं । वाघायंमि भयणा देसं सव्वं व काऊणं ॥२॥ देशमित्यपरिपूर्णम् । अन्यत्राप्युक्त-वीसुपि वसंताणं दोन्नि वि भावस्सया सह गुरुहिति । गमनागमनव्याघाताश्चैते । तद्यथा 'तेणा सावयवाला गुम्मिय भारक्खि ठवण पडिणीए । इथिनपुंसक संसत्तवासं चिखलकंटे य' ॥१॥ 'गुम्मि'त्ति । सेनापतिः । स गच्छति । ठवण त्ति । क्वचिद्राजकृता

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68