Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 16
________________ आवश्यक करणस्य स्थानचतुष्कम् तं दव्वखित्तकाले भावं च पडुच्च दव्वत्र तत्थ । साहु साहूणीय सुस्सावयसावित्र्यासु य ॥४॥ व्याख्या - तदित्यावश्यकं द्रव्य-क्षेत्र कालान भावं च प्रतीत्यश्रित्य भवतीति शेषः । अत्र प्राधान्यख्यापनार्थ भावस्य व्यस्तनिर्देश: । तत्र तेषु चतुर्षु भेदेषु मध्ये द्रव्यतो- द्रव्यरूपतामाश्रित्योक्तरूपेषु साधुषु साध्वीष्वेव सुश्रावकश्राविका स्वेव चकारयोरेव - कार्थत्वात् । एतदात्मद्रव्याश्रितत्वेन प्रतीयमानत्वादु द्रव्यावश्यकमिति अथ क्षेत्रावश्यकं निरूपयन्ति वित्तंमि गुरुसमीवे सिरिवच्छाकार मंडलीए उ । तव्विर ठवणाए तस्स चित्र जं सुए भणियं ॥ ५ ॥ व्याख्या - क्षेत्रे - सकल सत्त्वनिरपायपवित्रभूभागरूपे साधूनां नियमेनोपाश्रये, श्रावकाणां पुनश्चतुषु स्थानेषु पौषधशाला - साधुवसति चैत्य-गृहैक देशरूपेषु कर्त्तव्यम् । यदाह आवश्यक चूर्णिकृत - C K 'चउसु ठाणेसु नियमा कायव्वं । तं जहा- चेइयघरे वा साहुमूले वा पोसह सालाए वा घरे वा आवस्थ्य' मिति । यतिभिः स्वोपाश्रपि । गुरुसमीपे तत्र गृणाति प्रतिपादयति यथावस्थितं तत्त्वमिति गुरुः । यदुक्तं - www धर्मज्ञो धर्मकर्त्ता च सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थ - देशको गुरुरुच्यते ॥१॥ यद्व:- योगक्षेम कारित्वाद् गुरुः स्वामी । यत उक्त - गुणानां पालनं चैव तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरु-त्रकान्तारत्रायकः ॥ ॥ इति । - तस्य - गुरोः समीपे - सन्निधौ न च तत्रापि विशर्वरैरेव कार्यमित्याहुः-श्रीवत्साकारमण्डल्यामेव, तुशब्दस्यैव कारार्थत्वात् । यदुक्तमावश्यक- चूर्णिवृत्त्यो:

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68