Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
Catalog link: https://jainqq.org/explore/003410/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ gujarAta purAtatvamandira granthAvalI P - prAkRta kathAsaMgraha ( prathama bhAga-mULa pATha) saMpAdaka muni jinavijaya ( AcArya, gujarAta purAtattva mandira gujarAna purAtattva mandira a ma dA bAda vikrama saMvat 1978 prathamAvRtti, prati 1000 * *[ kiMpata 12 AnA ___ Page #2 -------------------------------------------------------------------------- ________________ - prakAzaka rasikalAla choTAlAla parIkha maMtrI, gu* purAtattva mandira, amadAbAda. mudraka--- kezava rAvajI goMdhaLekara, 'jagaddhitecchu' presa, 507, zanavAra peTha, puNe. - - Page #3 -------------------------------------------------------------------------- ________________ prAstAvika noMdha gujarAta vidyApITha dvArA prasthApita AryavidyAmandiranA abhyAsakramamA saMskRta sAthe pAlI ane prAkRta bhASAnA sAmAnya abhyAsane paNa AvazyakIya sthAna ApavAmAM AveluM hovAthI, e mandiranA vidyArthiyone prathama vArSika adhyayanamAM prAkRta bhASAno sAdhAraNa paricaya karAvavAmATe A 'prAkRta kathAsaMgraha' taiyAra karavAmAM Avyo che. ___ ahiM prAkRta bhASAthI te bhASA samajavAnI che, jene bhASAzAstriyo / mahArASTrI prAkRta ' kahe che. ane jemAM moTe bhAge jainadharmanuM prAcIna sAhitya grathita thaelu hoI, jenuM saMpUrNa vyAkaraNa gujarAtanA prasiddha jaina vidvAn AcArya zrIhemacandre potAnA siddhahemazabdAnuzAsana nAmanA vyAkaraNa granthanA aSTama adhyAyanA prAraMbhama ApelaM che. ___ A saMgrahamAM AvelI kathAo mULa uttarAdhyayana nAmaka jainasUtranI devendragaNI Urpha nemicaMdra sUrikRta TIkAmAM AvelI che. e TIkAkAra vidvAn vikramanI 12 mI zatAbdimAM thaI gayA che. temaNe e TIkAnI racanA gujarAtanI gauravazAlI rAjadhAnI aNahilapura pATaNamAM karelI che. * A kathAomAMnI 1 lI kathA jarmanInA vidvAna DaoN. phike Eine Jainistische Bearbeitung der Sagar-Sage HTHAT nibandhamAM ApelI che, ane bAkInI kathAo teja dezanA prasiddha paNDita DaoN. harmana jekobIe khAsa prAkRta bhASAnA abhyAsa mATe ja taiyAra karelA Ausgewahlte Erzahlungen in Maharashtre : Zur Einfuhrung in Das Studium Des Prakrit 5 7741 pustakamA chapAvelI che. -muni jinavijaya Page #4 -------------------------------------------------------------------------- ________________ anukramaNikA .. .... arv 2 1. sagarasua-kahANayaM .... 2. udAyaNa ..... .... 3. saNaMkumAra 4. bambhadatta 5. mUladeva 6. maMDiya 7. agaDadatta Page #5 -------------------------------------------------------------------------- ________________ // Namo tthu NaM samaNassa bhagavao mahAvIrassa // prAkRta kathAsaMgraha -~-i EER - sgrsua-khaannym| atthi aojhA nayarI / tIe ikkhAgakulubbhavo niyasattU rAyA / tassa ca sahoyaro sumittavijao juvarAyA vijayAjasamaIo ya tANa maariyaao| vijayAe coddasamahAsumiNasUio putto uvavanno Ajiotti nAma bIyatitthayaro / jasamatIe vi bIyacakka5 vaTTI sagaro uvavanno / pattA te jovvaNaM pariNAviyA uttamanarindaduhiyAo / kAleNa ya jiyasatturaNNA Thavio niyarajne ajiyakumAro, sagaro juvarajje / appaNA ya sasahoyareNa dikkhA gahiyA / AjiyarAyA vi titthapavattaNasamae ThaviUNa raje sagaraM nikkhanto / sagaro vi upannacodasarayaNo sAhiyachakhaNDabhAraho pAlei rajjaM / jAyA 10 ya tassa sUrANAM varAiNAM puttANaM saThThI sahassA / tesiM jeTTho jaNhukumAro / annayA tosio jaNhukumAreNa kahavi sagaro / bhaNio teNa 'jaNhu kumAra, varasu varaM!' teNa bhaNiyaM 'tAya, Attha mama abhilAso, jai tumahiM aNunnAo coisarayaNa sameo bhAibandhusaMjuo vasumaiM paribbhamAmi / paDivanna rAiNA / savva15 baleNa ya pasatthamuhutteniggao svvshoyrsmeo| paribbhamanto ya aNege jaNavae pecchanto gAmanagarAgarasarigirisarakANaNAI patto aTThAvayagiriM / heTThA siviraM nivesiUNa arUDho uvari / diTuM bharahanarindakAriyaM mANarayaNakagamayaM cauvIsajiNapaDimAhihiyaM thUbhasayasaMgayaM jiNAyayaNa / vandiUNa ya jiNinde pucchio . mantI keNeya ___ Page #6 -------------------------------------------------------------------------- ________________ sagarasua-kahANayam sukayakammuNA aisayaramaNIyaM kAriyaM jiNabhavaNaM ? ' kahio teNa bharahavaiyaro / taM soUNa bhaNiyaM jaNhukumAreNa nirUveha annaM aTThAvayasarisaM selaM, jeNa tattha cejhyaharaM kaarvemo'| niuttapurisehi ya samantao nirUviUNa sAhiyaM jahA 'natthi deva eriso anno girii| 5 teNa bhANayaM ' jai evaM tA karemo eyasseva rakkhaM, jao hohinti kAleNaM luddhA sadA ya narA / AhaNavakArAvaNAo ya puvvakayaparipAlaNaM varaM ' / tao savve vi sagaraputtA daNDarayaNaM giINhattA samantao mahIharassa pAsesu te laggA khaNiuM, taM ca daNDarayaNaM sahassaM joyaNANaM bhindiUNa pattaM nAgabhavaNesu / 10 bhinnAiM tAI / taM ca accabbhuyaM pecchantA mIyA nAgakumArA saraNaM maggamANA gayA jalaNapabhanAgarAyassa samIvaM / sAhio vaDyaro, so vi saMbhanto uDhio ohiNA AbhAettA Asuratto samAgao sagarasuyasagAsaM, bhANayaM ca ' bho bho, kiM tubbhehiM daNDarayaNeNa mahiM bhindiUNa kao bhavaNabhindaNeNa uvavvo nAyaloyassa ? tA appava15 hAya tubbhehiM kayameyaM, jao appavahAe nUNaM hoi balaM uttuNa.Na bhuyaNammi / niyapakkhavaleNaM ciya paDai payaGgo paIcammi // tao tassa uvasAmaNAnimittaM bhANayaM jaNhuNA bho ' nAgarAya, karesu pasAyaM, uvasaMharasu saMrambha, khamasu amha avarAhaM eyaM / na amhehiM 20 tumhovaddavAnimittameyaM kayaM, aTThAvayaceiyaravakhaTTA parihA kayA esatti / na puNo evaM kaahaamo'| uvasantakovo gao saTThANaM jlnnpbho| tammi ya gae mANayaM jaNhukumAreNa 'esA parihA dullaGghA na sohae jalavirahiyA, tA pUremo nIreNaM 'ti| tao daNDarayaNeNa gaGgaM bhindi UNa ANayaM jalaM / bhariyA parihA / pattaM taM nAgabhavaNesu jalaM / 25 jalappavAhasaMtattaM nAyanAiIjaNaM palAyantaM pocchaya pauttovahiko vANalapalittamaNo Asuratto jalaNappabho bhANauM payatto 'aho mahApAvANa jai tesiM aNukampAe khamio ekkAsiM avarAho mae, to tehiM ahiyayaraM uddavaM kAuM AdattaM amhaM / ahavA daNDeNa ceva Page #7 -------------------------------------------------------------------------- ________________ 3 prAkRta kathAsaMgraha nIyANamuvasamo, na sAmeNaM / tA daMsemi saMpai aviNayaphalaM' ti / pesiyA tattha haNaNatyaM nayanavisA mahAphANaNo / takkhaNaM ciya nahariUNa tehiM jalantanayanehiM paloiyA samANA bhAsarAsIbhUyA savve vi sagarasuyA / 5 taM pacchiya jAo hAhAravaganbhiNo mahAkando sivire / vimukkakesAo bhaggavalayAo toDiyahAralayAo hA deva, deva tti palavantIo lolanti mahIe avarohajuvaIo evaM vilavamANaM saMThaviyaM senaM mantiNA jahA Iimo ceva asAro saMsAro, aNivarAiNajjo divvapAraNAmo / kiM etya bahuNA vilavaNeNaM / kajje maNo dijjai, 10 na soyaNijjA kumArA, jao bahutitthavandaNeNaM, imassajiNAlayassa rakkhAkaraNeNa bahujaNovayAreNa ya uvajjiyasuhakammA / teNa dijjau turiyameva payANayaM, gacchAmo mahArAyasamIvaM / aNumanniyaM ca mantivayaNaM, savvehi vi dina payANayaM / kameNa pattA niyapuramAsannaM sAmantA, savvehi ya mantiyaM tattha ' kahamimaM rAyassa kahiu~ pArIyai, 15 naM kumArA savve ekapae pecchantANaM ceva amha daDDA, vayaM ca akkhayadehA samAgayA / lajjAkarameyaM, tA pavisAmo savve ceva jlntjlnnN'| __ evaM tesiM mantantANe samAgao ego dio, bhaNiyaM ca teNa 'kimevamAulIhUyA, muzcaha visAyaM, jao na saMsAre kiMci suhama20 suhaM vA aJcabbhuyamatyi, bhaNiyaM ca kAlammi aNAIe jIvANaM vivihakammavasaMgANa / taM natthi saMvihANaM saMsAre jaM na saMbhavada // ahaM sAhemi rAiNo imaM vaiyaraM' / paDivannaM taM tehiM / tao so aNAhaM aNDayaM bhettUNa * hA muTTho muTTho' tti kaluNaM vAharanto 25 gao rAyaduvAraM / nisuo rAiNA tassa vilvnnsdo| vaahraabio| keNa muTTho si' ti pucchio vuttantaM / teNa ANiyaM 'deva, esa eklo ceva me suo / ahiNA daTTho ya imo jAo niceTTho |taa kAUNa Page #8 -------------------------------------------------------------------------- ________________ sagarasua kahAyaNam karuNaM jIvAvahe imaM / eyammi avasare pacA tattha mAntasAmantA, paNamiUNa uvaviTThA atthANe / narindeNa ya ANatto vejjo -- kuNasu nivisameyaM, / vejeNa muNiyanarindasuyamaraNeNa bhANayaM 'jammi gotte kule vA koi na mao, jai tAo bhUI ANijjai, tA jIvAvemi 5 tIe imaM / maggiyA dieNa bhUI jAva, sahassaso ghare jAyAiM bandhumaraNAiM / sAhiyaM deva, natthi vijjovadittho (ie lambho' / rAiNA bhaNiya * jai evaM, tA kiM niyaputaM soesi ? savvatiyaNasAhAraNamima maraNaM, bhaNiya ca ki atthi koi bhuvaNammi jassa jAyanti neva paavaaii| 10 niyakammapariNaIe jammaNamaraNAi saMsAre? tA mAhaNa, mA ruyasu, muzca soyaM, kajja cintesu, kuNasu appahiyaM, jAva na tuma pi evaM kavalijjasi maccusIheNaM / vippeNa bhaNiyaM 'jANAmi ahameyaM, paraM puttamantareNa saMpai ceva me kalakkhao hoi / duhiyANAhavacchalo appaDihayapayAvo sayalapayApAlaNanirao devo, 15 tA desu puttajIvAvaNeNa maannusbhikkhN'| rannA bhaNiyaM bhadda, asakkapaDiyAraM vihivilasiyaM / bhaNiyaM ca sIyanti savvasatthAI ettha, na kamanti mnttntaaii| achipaharaNAmma ya vihimmi ki porusaM kuNau ? | tA paricayasu sogaM, karesu paralogahiyaM / mukkho ceva karei hie 20 naDhe, mae vA sogaM / vippeNa bhaNiya : mahArAya, jai saccameyaM, na kAyavvo ettha jANaeNa sogo, tA tumaM pi mA karejjasu sogaM / asaMbhAvaNijaM tumha soyakAraNaM jaayN'| tao saMbhanteNa rannA pucchiya 'bho vippa kerisa soyakAraNa ? ' vippeNa bhaNiyaM * deva, sahi pi tuha suyasahassA kAlagayA, / soUNa imaM rAyA vijuppahArahaovva 25 naTThaceyaNo siMhAsaNAo mucchAvihalalo nivaDio dhrnnivitte| mucchAvasANe sogAUriyamaNo muktakaNThaM roviUNa palAve kAu .ADhatto ' hA puttA, hA hiyayadaiyA, hA bandhuvallahA, hA susahAvA, hA viNIyA, hA sayalaguNanihiNo, kattha . ___ Page #9 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha meM aNAhaM mottUNa tubbhe gayA ! deha meM tunma virahaduTassa desaNaM / hA nigviNa pAvavihi, ekkapae ceva savve te bAlae saMharanteNa kiM tae appaNaM pUriyaM ? hA niTarahiyaya, kiM na phuDDasi asajjhayamaraNadukkhasaMtattaM pi kiM na vacasi sayakhaNDaM / evaM ca vilavamANo 5 maNio teNa vippeNa 'mahArAya, saMpai ceva mamovaisasi saMsArAsArayaM, tA kiM appA gacchasi soyaparavasattaM ? ahavA paravasaNammi suheNaM saMsArAniccayaM kahai loo / niyabandhujaNaviNAse savvassa vi calai dhIrattaM / / dusahaM ca egabandhussa vi maraNaM, ki puNa saTThIe puttasahassANaM / 10 taMhA vi sappurisaJciya vasaNaM sahanti galyaM pi taaisekrsaa| dharANacciya sahai jae vajjanivAyaM, na uNa tantU // ao avalambesudhIrayaM / alamettha vilavieNaM, jao soyantANaM pi no tANaM, kammabandho u kevlo| 15 to paNDiyA na soyanti jANantA bhavarUvayaM // evamAivayaNavinnAseNa saMThavio rAyA vippeNa / bhaNiyA ya teNa mantisAmantA 'sAheha jahA vattaM raainno'| sAhiyaM ca tehiM pagalanta. vAhanalehiM / samAgayA pahANapaurA, dhIrAvio savvehi vi raayaa| kayamucciyakaraNikeM / 20 etyantare pattA aTThAvayAsannavAsiNo jaNA / paNayasirA vinnaventi jahA 'deva, jo tumha suehiM aTThAvayarakkhaNatthA ANio gaGgajalappavAho, so parihaM bhariUNa AsannagAmanagare uvaddavanto pasarai / tA taM nivAreu devo, natthi annassa tnnivaarnnsttii'| rAiNA maNio bhagIrahI niyapautto 'vaccha, daNDarayaNeNa nAgarAyaM aNunna25 viya nesu uyahiAmma gaGgaM' / so vi gao aTThAvayaM / aTThamabhatteNA rAhio nAgarAyA Agao kayabhIsaNabhuyaGgahArakeUro / bhaNai 'kiM saMpAdemi ?' bhagIrahiNA bhANiyaM paNAmapuvvayaM ' tumha pasAeNa Page #10 -------------------------------------------------------------------------- ________________ sagarasubha kahAyaNam nemi gaGgaM samudde, uvaddavo mahanto loyassa ' / nAyarAeNa maNiyaM 'vigayabhao karesu samIhiyaM, nivArissAmi ahaM bharahaNivAsiyo nAge' tti bhaNiUNa gao nAgarAyA / bhagIrahiNA vi kayA nAgANaM balikusumAIhiM pyaa| tappabhiyaM ca nAgabaliM kuNai loo / rAyasuo vi gaGgamAgarisanto, daNDarayaNeNa bhaJjanto bahave thalaselavaNe jaNAbAhAe patto punvasamudaM / jatthAvayAriyA geNhantI aNegAI naisahassAI gaGgA, puNo vi vihiyA tattha balI nAgANaM / natya ya sAgare miliyA gaGgA, tattha gaGgasAyaratitthaM jAyaM / ajja vi taM loe vikkhAyaM / gaGgA vi jaNhuNA ANIyatti teNa jaNhavI 10 nAyA, bhagIrahiNA viNIyatti teNa bhAgIrahitti / so vi nAgehiM miliUNa pUio gao aojhaM / pUio rAiNA tuTeNa, Thavio niyaraje / appANo ya nikkhanto aniyajiNasagAse, siddhoy| annayA pucchio bhagIrAharAiNA aisayanANI ' bhagavaM, kiM kAraNa jaNhupamuhA te sahi pi kumArasahassA samamaraNA saMjayA ? ' bhagavayA 15 mANavaM 'mahArAya, egayA mahanto saGgho ceiyavandaNatyaM sammeyapavvae paTTio, patto ya araNaM ulaciUNa antimagAmaM / tannivAsiNA sanvanaNaNaH aNArieNaM acantamuvahavio duvvayaNanindaNeNaM vatyannaghaNAharaNacchindaNaNa ya / tappaccayaM ca baddhamasuhaM mahantaM kammama NeNa kumbhayAraNa egeNa payaimaddaeNaM' mA uvaddaveha imaM titthajattAgapaM 20 jaNaM / iyarajaNassa niravarAhassa parikalesaNaM yahApAvaheU, kiM puNa erisadhammiyanaNassa / tA nai sAgayapaDivatti. imassa na sakkeha kAUM, tA uvaddavaM pi tAva rakkheha ' ti bhANaUNa nivArio so gAmajaNo, gao ya saGgho / annammi ya diNe tannivAsiNA egeNa naraNa rAyasannivese coriyA kyaa| tannimitteNa rAyaniuttehi purise25 hiM dArAiM pihaUNa so gAmo palIvio / tayA ya so kumbhayAro sayahiM nimAntao gAmamannaM gao aasi| daDA ya tattha sahijaNasahassA, uvavannA parADavIe AntimagAme mAivAhattAe te samve, ___ Page #11 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha kodaviyatti jAo loe maNanti / kahiM ci tatyAgao karI, taJcalaNeNa madiyA te / tao nANAvihAsu dukkhapaurAsu kujoNisu parimamiUNa suiraM, aNantaraM bhave kiMpi kaUNa tahAvihaM suhakamma, uvavannA sagarasuyattAe sahi. pi sahamsA, takkammasesavaseNa ya pattA 5 imaM maraNavasaNaM / so vi kumbhayAro niyaAukkhae mariUNa jAo egammi sannivese dhaNasamiddho vnnio|tynnntrNkysukykmmo saMjAo mariUNa nrvii| suhANubandhasuhakammodaeNa paDivanno muNidhamma, kAUNa ya kAlaM gao suraloyaM / tatto cuo jaNhusuo jAo si tumaM 'ti / imaM ca bhagIrahI soUNa saMvegamuvagao bhayavantaM vandiUNa 10 sabhavaNaM go| Page #12 -------------------------------------------------------------------------- ________________ udAyaNa teNaM kAleNaM teNaM samaeNaM sindhu-sovIresuM jaNavaesu vIyabhae nAma nagare hotyA; udAyaNe nAma rAyA, pabhAvaI devii| tIse jeTe putte abhiI nAma juvva-rAyA hotthA; niyae bhAiNeje kesI nAma hotthA / se NaM udAyaNe rAyA sindhu-sovIra-pAmo5 khANaM solasaNhaM jaNavayANaM vIyabhaya-pAmokkhANaM tiNhaM tevaTThANaM nayarasayANaM mahaseNa-pAmokkhANaM dasaNhaM rAyANaM baddhamauDANaM viiNNa seya-cAmara-vAyavIyaNANaM annesiM ca rAIsaratalavara-pabhiINaM AhevacaM kuNamANe viharai / evaM ca tAva eyaM / io ya, teNaM kAleNaM teNa samaeNaM campAe nayarIe kumAranandI 10 nAma suvaNNakAro itthi-lolo parivasai / so jattha surUvaM dAriyaM pAsai suNei vA, tattha paJca-sayA suvaNNassa dAUNa taM pariNei / evaM ca teNa paJca-sayA piNDiyA / tAhe so IsAluo ekakhambhaM pAsAyaM karettA tAhiM samaM lli| tassa ya mitto nAilo nAma smnnovaaso| annayA ya paJcasela-dIva-vatthavvAo vANama15 ntario suravai-nioeNaM nandIsara-vara-dIvaM jattAe patthiyAo / tANaM ca vijjumAlI nAma paJcaselA-hivaI; so cuo / tAo cintanti kaM pi buggAhemo, jo amhaM bhattA bhavai / navaraM vaccantIhiM campAe kumAranandI paJca-mahilA-saya-parivAro uvalalanto dittttho| tAhiM cintiyaM 'esa itthI-lolo, eyaM duggAhamo' / tAhe 20 so bhaNai - kAo tumhe ?' tAo bhaNanti 'amhe hAsA-pahAsA-bhihA gAo devyaao| so mucchio tAo pecchai / tAo bhaNanti 'jai amhehiM kajaM, to paJcaselagaM dIvaM ejjAhitti bhaNiUNa uppaiUNa gayAo / so tAsu mucchio rAule suvarNa dAUNa paDahagaM nINei ' kumAranAndaM jo paJcaselagaM nei, tassa dhaNa-koDiM so Page #13 -------------------------------------------------------------------------- ________________ udAyaNa dei' / thereNa paDahao vaario| vahaNaM kAriyaM pacchAyaNassa bhaariyN| thero taM davvaM puttANa dAuNa kumArAndaNA saha jANavatteNa ptthio| jAhe dUraM samudde gao, tAhe thereNaM bhaNNai * kiMci pecchasi ?' so bhaNai 'kiM pi kAlayaM dIsai' / thero bhaNai 'esa vaDo, samuddakUle 5 pavvaya-pAe jAo; eyassa he?NaM eyaM vahaNaM jAhii, to tuma amUDho vaDe vilaggejjAsi; tAhe paJcaselAo bhAruNDa-pakkhI ehinti / tesiM juyalassa tiNi pAyA / tao tesu suttesu majjhille pAe sulaggo hojjAsi paDenaM appA bndhio| to te paJcaselayaM nehinti / aha taM vaDaM na vilaggasi, to eyaM vahaNaM 10 valayAmuhe pavisihii; tattha viNassihisi / evaM so vilaggo nAo pakkhIhiM / tahi tAhiM vANamantarIhiM diho / riddhI ya se dAiyA / so pagahio nIo tAhiM bhaNio 'na eeNa sarIreNa bhujAmo kiMci ; jalaNapavesAi karehi ! jahA paJcaselA-hivaI hojjAmi-tti, to kiha jAmi ?' tAhe karayalapuDeNa nIo sa 15 ujjANe chaDDio / tAhe logo AgantUNa pucchai / kiM tume tattha accherayaM diThaM ? ' so bhaNai diheM suyamaNu-bhUyaM je vittaM paJcaselae dIve / isayacchi caNDavayaNe hA hAse hA pahAse-tti // ADhattaM ca teNa tayabhisandhiNA jalaNAsevaNaM / vArio ya mittaNa 20 'bho mitta, na juttaM tuha kAurisa-jaNo-ciyameyaM ceThThiya' / tA mahANubhAva dulahaM mANusa-jammaM mA hArasu tuccha-bhoya-suha-heuM / veruliya-maNI-molleNa koi kiM kiNai kAyamANi // annaM c| jaI vitumaM bhogatthI, tahA vi saddhammANuThThANaM ceva karesu ! jao 25 dhaNao ghaNatthiyANaM kAmatthINaM ca svv-kaamkro| ... saggA-pavagga-saMgama-heU jiNa-desio dhammo // evamAi aNusAsaNeNa vArijjanto vi mitteNa iGgiNI-maraNeNa mao paJcaselA-hivaI jaao| saDDhassa vi nivveo jAoH bhogANa kaje kilissai-tti 2 prA. ka. saM. Page #14 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha amhe jANantA kIsa acchAmo-tti pvvio| kAlaM kAUNa accue uvvnno| ohiNA taM pecchai / annayA nandIsara-vara jattAe palAyantassa paDahao galae olaio / tAhe vAento 5 nandisaraM go| sar3o Agao, taM pecchai / so tassa teyaM asahamANo palAyai / so teyaM sAharittA bhaNai bho mamaM jANasi ?' so bhaNai ' ko sakkAIe deve na-yANai?' tAhe taM sAvaga-rU vaM daMsei / jANAbio y| tAhe ' saMvega-mAvanno bhaNai 'saMdisaha kimiyANa kremo'| bhaNai 'vaddhamANa-sAmissa paDimaM karehi ! tao te 10 sammatta-bIyaM hohi-tti' / bhaNiyaM ca:---- jo kAravei paDimaM jiNANa jiya-rAga-dosa-mohANaM / so pAvai anna-bhave suha-jaNaNaM ghammavara-rayaNaM / annaM ca dAridaM dohaggaM kujaai-kusriir-kumi--kugiio| 15 avamANa-roya-soyA na honti jiNa bimbakArINaM / tAhe mahAhimavantAo gosIsa-candaNa-dArUM ghettUNa, tattha paDima nivvatteUNa kaTTa-saMpuDe chuhai / pavahaNaM ca pAsai samudda-majjhe uppAeNa chammAse bhamantaM / tAhe aNeNa taM uppAyaM uvasAmiyaM / saMjattiyANa sA khoDI dinnA / bhaNiyA ya 'devAhidevasma ettha 20 paDimA ciTThai / tA tassa nAmeNa vihADeyavvA khoDI' / evaM-ti paDivanjiya gayA vaNiyA / uttiNNA samuI, pattA vIyabhayaM / tattha udAyaNo rAyA taavs-bhtto| dasiyA khoDI / tassa sAhiyaM sura-vayaNaM / milio sasarakkha-mAhaNAipabhUo logo / rudda-govindAi-nAmeNa vAhinti pharusaM / tahA hi / keI bhaNanti 25 'bambho ceva devA-hidevo, jao so caummuho savva-jaya-siddhikArao veyANaM ca paNeyA ' / anne 'viNhU pahANo-tti bhaNanti, jao so ceva savva-gao logo-vavadda-kArae ya dANave viNAsei; saMhAra-kAle ya uyara-gayaM jayaM dhArei / avare 'mahesaro uttama Page #15 -------------------------------------------------------------------------- ________________ udAyaNa 1.1 devo-tti / bhaNanti, jao so ceva siTTi saMhAra kArao ajoNisaMbhavo; tassa ceva bhAgA bambha vinhU' / evamAi - vigappaNehiM vAhijamANo uppheDa parasU / etthantare AgayA tattha udAyaNassa ranno mahAdevI ceDagarAya-yA samaNo vAsiyA pabhAvaI / eIe kAUNa pUyaM bhaNiya 5 gayarAga-dosa- moho savvannU aTTha- pADihera - juo / devA videva- rUvo arihA me daMsaNaM deu || vAhavio parasU / paDantassa vighAyassa vihaDiyA khoDI / jAva diTThA savvaGga-paDiyoNA amilANa malla-dAmA-laMkiyA vaddhamANa sAmi10 paDimA / aI ANandiyA pabhAvaI / jAyA jiNa dhamma- pabhAvaNA / paDhiyaM ca tIe savvannU soma- daMsaNa apuNabbhava bhaviyajaNa maNANanda / jaya - cintAmaNi jaya guru jaya jaya jiNa vIra akalaMka || anteure ya ceiya- gharaM kAriyaM / pabhAvaI vhAyA ti-saMjhaM pUei / 15 annayA devI naccai rAyA viNaM vAei / so devIe sIsaM na pecchai / adhi se jAyA / vINA - vAyaNayaM hatyAo bhaTThe / devI ruTThA bhaNai ' kiM duI nacciyaM ? nibbandhe se sihaM' / sA bhaNai ' kiM jIvieNa ? nikkalako mama suciraM sAvaya- dhammo pAlio' / annayA ceDiM hAyA bhaNai 'pottAI ANehi / ' tIe rattagANi 20 ANiyANi / ruTThAe addAeNa AhayA 'jiNa gharaM pavisantIe rattagANi desitti' / mayA ceDI / tAhe cittei mae vayaM khaNDiyaM; taM kiM jIvieNaM-ti / rAyANaM pucchai 'bhattaM paccakkhAmi' | nibbandhe 'jai paraM bohesi' pasyiM / bhattapacakhANeNa mayA devI deva logaM gayA / 1 jiNa-paDimaM devadattA dAsa - ceDI khujjA sussUsai / devo udA25 yaNaM bohera; na saMbujjhaI / so tAvasa bhatto / tAhe devo tAvasa - rUvaM karei / amiya-phalANi gahAya Agao / rannA AsAiyANi / pucchio kahiM eyANi phalANi ? bhaNai 'nagara- adUra - sAmante Asamo / tahiM teNa samaM gao / bhImAyArehiM tAvasehiM hantuM pAraddho I Page #16 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha nAsanto vaNa-saNDe sAhavo pecchai, tesiM saraNamuballINo / mA bhAyasu-tti samAsAsio / tehiM niyattA te tAvasA / aNusAsio sAhahiM dhammo cevettha sattANaM saraNaM bhava-sAyare / devaM ghammaM guruM ceva dhammatthI ya parikkhae // dasa-aha-dosa-rahio devo dhammo u niunn-dy-shio| suguru ya babhvayArI Arambha-pariggaho-varao // evamAi-uvaeseNapaDibuddho paDivanno jiNadhammaM / devo attANaM darisei / dhamme ya thirI-kAUNa gao suro / jAva atthANIe ceva 10 attANaM pecchai / evaM saDDo jaao| io ya gandhArAo sAvao savvAo jiNajammAi-bhUmIo vandittA veyar3e kaNaga-paDimAo suNettA uvavAseNa Thio 'jai vA mao divAo vA' / devayAe dNsiyaao| tuTThA ya savvakAmiyANa guliyA dei sayaM / tao niyatto suNei vIyabhae nagare jiNa-paDimaM gosIsa 15 candaNa-maiyaM / tanvandao ei vandai / tattha paDilaggo devadattAe paDiyario / tudveza ya se tAo guliyAo dinnaao| soya pvvio| ___ annayA guliyamegaM khAi me kaNageNa sariso vaNNo hou-tti / tao jAya-parama-rUvA dhanta-kaNaga-sarisa-vaNNA jAyA; suvaNNa20 guliya-tti tIe nAmaM jAyaM / puNo sA cintei bhoge bhujjAmi; esa rAyA tAva mama piyA, anne ya gohA / tAhe pajjoyaM roei / taM mANasI-kAuM guliyaM khAi / tassa devayAe kahiyaM 'erisa rUvavaitti' / teNa suvaNNaguliyAe dUo pesio / tIe bhANayaM 'pecchAmi tAva tum'| so nalagiriNA rattiM Agao diTTho tIe abhiruio| 25 sA bhaNai 'jai paDima nesi, to jAmi / tAhe paDimA natthi taTANa ThAvaNa-joga-tti rattiM vasiUNa paDigao; annaM jiNa-paDima- rUvaM ' kAUNa aago| tattha ThANe ThavittA jiyantasAmi suvaNNaguliyaM Page #17 -------------------------------------------------------------------------- ________________ 13 udApaNa ca gahAya ujneNi go| tattha nalagiriNA mutta-purIsANi mukkANi / teNa gandheNa hatthI ummattA taM ca disiM gandho ei, jAva paloiyaM, nalagirissa payaM diTuM / kiM-nimittaM Agao-tti / jAva ceDI na dIsai / rAyA bhaNai / ceDI nIyA nAma, paDimaM paloeha ! navaramacchai niveiyaM / 5 tao rAyA accaNa-velAe Agao pejchai paDimA-pupphANi milANANi / tao nivvaNNanteNa nAyaM paDirUvagaM-ti, hariyA paDimA tao teNa pajjAyassa dUo visajjao na mama ceDIe kajnaM, paDimaM visajneha ! so na dei / tAhe pahAvio jeTTha-mAse dasahi, rAIhiM samaM / uttarantANa ya marUM khandhavAro tisAe mariumAraddho / ranno niveiyaM / tao takkhaNeNa pamA10 vaI cintiyA AgayA / tIe tiNi pukkharANi kayANi amgimassa pacchimassa majjhimassa ya / tAhe Asatyo gao ujjeNiM / bhaNio rannA 'kiM loeNa mArieNa! tujjha ya majjha ya jujhaM bhavau, AsehiM raha-hItthapAehiM vA, jeNa ruccai tava' / pajjoo bhaNai ' rahehiM jujjhAmo' / tAhe nalagiriNA paDikappieNAgao, rAyA rAheNa / 15 tao rannA bhANao 'asaccasandho si, tahA vi te natthi mokkho / tao geNa raho maNDalIe dinno / hatthI vegeNa pacchao lamgo / so ya karI jaM jaM pArya ukkhivai, tattha udAyaNo sare chubhai, jAva hatthI paDio / oyaranto baddho pjjoo| niDAle ya se aMko kao 'dAsI-pai-tti' / udAyaNarAyA ya pacchA niyaya-nayaraM pahA. 20 vio / paDimA necchai / antarAvAseNa u ruddho Thio / tAhe khandaya bhaeNa dasa vi rAyANo dhUlI-pAyAre karettA ThiyA / ca rAyA jemei, taM ca pajjoyassa vi dijjai / navaraM pajjo. savaNAe sUeNa pucchio kiM ajja mesi ?' / so cintei 'mArijjAmi' / tAhe pucchai kiM ajja pucchijjAmi:' 25 so bhaNai ' ajja pajjosavaNA, rAyA uvavAsio' / so bhaNai / ahaM pi uvavAsio, mama vi mAyAvittANi saMjayANi; na-yANiha mayA, jahA ajja pajjosavaNaM-ti / rannA kahiyaM 'jANAmi, jahA so dhutto; kiM puNa mama eyaMmi. padelae ___ Page #18 -------------------------------------------------------------------------- ________________ 14 prAkRta kathAsagraha pajjosavaNA ceva na sujjhai / tAhe mukko khAmio ya / paTTo ya sovaNNo tANakkharANa chAyaNanimittaM baddho / so ya se visao dinno tappabhiI paTTabaddhayA rAyANo jAyA, puvvaM mauDabaddho Asi / vitte vAsA-ratte gao rAyA / tattha jo vaNiyavaggo Agao, so 5 tahiM ceva Thio / tAhe taM dasapuraM jAyaM / tae NaM se udAyaNe rAyA annayA kayAi posaha-sAlAe posahie ege abIe pakkhiyaM posahaM samma paDijAgaramANe viharai / tao tassa puvvarattAvaratta-kAla-samayasi jAgariyaM karemANassa eyArUve ajjhathie samuppajjitthA 'dhannA NaM te gAma-nagarA, jattha NaM samaNe vIre 10 viharai,dhammaM kahei dhannA NaM te rAIsara-pabhiIo,je samaNassa mahAvIrassa antie kevali-pannattaM dhammaM nisAmenti, evaM paJcANuvvayaM satta-sikkhAvaiyaM sAvaga-dhamma duvAlasa-vihaM paDivajjanti' evaM muNDA bhavittA AgArAo aNagAriyaM pavvayAnta / taM jai NaM samaNe bhagavaM mahAvIre puvvANupuci dUijjamANe 15 iheva vIyabhae AgacchejjA, tA NaM ahamavi bhagavao antie muNDe bhavittA jAva pvvejjaa| tae NaM bhagavaM udAyaNassa eyArUvaM ajjhatthiyaM jANittA campAo paDinikkhamittA, jeNeva vIyabhae nayare, jeNeva miyavaNe ujjANe, teNeva vihri| tao parisA niggayA udAyaNe y| tae NaM udAyaNe mahAvIrassa antie 20 dhamma soccA haTha-tuTe evaM vayAsI jaM navaraM jeTa-puttaM raje ahisiJcAmi, tao NaM tunbha, antie pvvyaami'| sAmI bhaNai 'ahAsuhaM, mA paDibandhaM karehi ! tao NaM udAyaNe AmiogiyaM hatthi-rayaNaM duruhittA sae gihe Agae / tao udAyaNassa eyArUve ajjhathie jAe, jai NaM abhiI kumAraM rajje ThavittA pavvayAmi, to 25 abhiI rajje ya raTe ya jAva jaNavae ya mANussaesu ya kAma-bhogesu mucchie aNAiyaM aNavayaggaM saMsAra-kantAraM aNupariyaTTissai / taM seyaM khalu me niyagaM bhAiNejja kesiM kumAraM rajje ThavittA pvvitte| Page #19 -------------------------------------------------------------------------- ________________ 15 udAyaNa evaM saMpehettA sobhaNe tihi-karaNa-muhutte koDumbiya-purise ya saddAvettA evaM vayAsi * khippAmeva kesissa kumArassa rAyA-bhiseyaM uvahaveha ! 'taho mahiDDhIe abhisitte kesI kumAre rAyA jAe jAva' pasAsemANe viharai / tao udAyaNe rAyA kesiM rAyaM Apucchai 'ahaNNaM, devANuppiyA, saMsAra-bhauvviggo pavvayAmi' / tao kesI 5 rAyA koDDImbayapurise saddAvettA evaM vayAsI; khippAmeva udAyaNassa ranno mahatthaM maharihaM nikkhamaNA-bhiseyaM uvahaveha ! tao mahayA-vibhUIe abhisitte siviyArUDhe bhaMgavao samIve gantUNa pavvaie jAva bahUNi cauttha-chaThama-dasama-duvAlasa-mAsaDDhamAsA-INi tavokammANi kubvamANe viharai / 10 annayA ya tassa antapantAhArassa vAhI jAo / so vejjehiM bhANao 'dahiNA bhujAhi' so kira bhaTTArao vaiyAe acchio| annayA vIyabhayaM gao / taltha tassa bhAgiNejjo kesI rAyA teNaM ceva rajje tthaavio| kesI kumAro amaccehiM bhANao 'esa parIsaha parAio rajjaM maggai' / so bhaNai 'demi' / te bhaNanti 'na esa rAya15 dhammo / vuggAhanti cireNa; paDisuyaM / kiM kajjau ? visaM se dijjau; egAe pasuvAlIe ghare pauttaM dAhaNA saha dejjAhi-tti / sA ya dinnA, devayAe avahariyaM, bhaNio ya 'maharisi, tujjha visaM dinnaM, pariharAhi dahiM !' so pariharai / rogo vddiumaa-rddho| puNo ya ghio| puNo vi devayAe avahariyaM / taiyaM vAraM dinna, taM pi 20 avahariyaM / sA tassa pacchao ya hiNDiyA / annayA pamattAe deva jAe dinnaM / puNo vi bhuJjanto devayAe nivaario| tao se udAyaNe aNagAre bahUNi vAsANi sAmaNNa-pariyAgaM pAuNittA sahi bhattAiM aNasaNAe cheettA, jassahAe kIrai nagga bhAve muNDa-bhAve, tamaTTha patte jAva dukkha-pahINe-tti / 25 tamsa ya sejjAyayo kumbhagAro / tammi kAlagae devayAe paMsu-varisa pADiyaM / to ya aNavarAhi-tti kAuM miNavallIe kumbhakAra-vekkho Page #20 -------------------------------------------------------------------------- ________________ 16 mAkRta kathAsaMgraha nAma paTTaNaM tassa nAmeNa kayaM / tattha so avahariUNa Thavio | vIyabhayaM ca savvaM paMNA pelliyaM / ajja vi paMsuo acchai / tae NaM abhiI- kumArassa puvvarattA- varatta-kAla-samayaMsi evamajjhathie jAe 'ahaM udAyaNassa jeDa-putte pabhAvaIe attae; maM rajje aDAvettA siM rajje TAvettA pavvaie / imeNaM mANuseNa dukkheNa abhibhUe samANe vIyabhayAo nimgacchittA campAe koNiya uvasaMpajjittANaM 5 viula-bhoga-samannAgae yAvi hotthA / se NaM abhiI kumAre samaNovAsae abhigaya-jIvA jIve udAyaNeNaM rannA samaNubaddha-vera yAvi hotthA / tao abhiI kumAre bahUI vAsAI samaNo- vAsaga - pariyAgaM pAuNattA addhamAsiyAe saMlehaNAe tIsa bhattAiM chettA tassa ThANassA NAloiya- pADekkante kAlaM kiccA asurakumArattAe uvavanno / 10 egaM paliovamaM ThiI tassa; mahAvidehe sijjhihi-ti / 1 Page #21 -------------------------------------------------------------------------- ________________ 3. saNakumAra I atthi iheva bhArahe vAse kurumaMgale jaNavae hatthiNAuraM nayaraM / tattha kuru- vaMse AsaseNo rAyA, sahadevI bhAriyA, cohasamahAsumiNa - sUio cauttha-cakkavaTTI saNakumAro nAma / so saha paMsukIlieNa sara- kAlindI - taNaeNa mahindasIheNa saha gahiya-kalA5 kalAvo jovvaNamaNuppatto / annayA vasantamAse rAyautta-nAgarayasahio gao kIlaNatthamujjANaM / kIliUNa ya tattha visihakIlAhiM Asa-parivAhaNatthaM ArUDhA turaMgamesu rAyakumArA / saNaMkumAro vi jalahikallolAbhihANaM turaMgamArUDho / mukkA samakAlamAsA / tao vivarayi-sikkhattaNao paMcamadhArAeM laggo kumAra10 turaMgamo ahaMsaNI - hUo khaNa- metteNa / laggo vinAya- vuttanto rAyA sapariyaNo magge / etthantaraMmi laggo caNDa-mAruo / teNa maggo turaya-paya maggo / mahinda-sIheNa vinnatto rAyA 'niyattau mahArAo; ahaM kumAra- suddhiM lahiUNa valissaM' / niyatto rAyA / mahindasIho vi laggo aNumaggeNa kumArassa / paviTTho masiNaM mahADahaM / 15 hiNDantassa aiyaM varisamegaM / egadivasaMmi ya gao thevaM bhUmibhAgaM / tAva nisuo sArasa-ravo, agvAio aravinda - parimalo, payaTTo taya-bhimuhaM, ditthaM ca sara- varaM, nisuo mahuro gIya- veNuravo / harisupphulla- loyaNo jAva gaccha tAva pecchai taruNI- yaNa-majjhasaMThiyaM saNakumAraM / vimhiya-mANaso cintei 'kiM maNa- vibbhamo esa, 02 kiM vA saccaM ceva esa saNakumAro ?' viyappanto jAva ciTThA, tAva paDhiyaM bandiNA jaya AsaseNa - nahayala - mayaMka kuru-mavaNa laggaNe khambha | jaya tihuyaNa-nAha saNakumAra jaya laddhamAhappa // tao saNakumAro - ti kaya - nicchao mahinda-sIho / pamoyAU 3 prA. ka. saM. - Page #22 -------------------------------------------------------------------------- ________________ 18 prAkRta kathAsaMgraha riya-mANaso ya apupva-rasantara-maNuhavanto gao saNaMkumAra-daMsaNapahaM / dUrAo ceva saNaMkumAreNa pariyANiUNa abbhuDhio / pAyavaDaNuTThio ya uvaUDho gADhaM / duve vi pamoyAUAriya-mANasA uvAbaThThA dinnAsaNesu / vijjAhara-logo ya uvasanta-geyAi-kalayalo pAsesu 5 alliinno| tayaNantaraM ca phusiUNa ANandajalabhariyaM nayaNajuyalaM bhANayaM saNakumAreNa 'vayaMsa, kahaM tumamegAgI ettha bhAsaNA-raNe Agao, kahaM ca ettha-hiTao viyANio haM, kiM vA karei mama virahe mahArAo ambA ya? kahiyaM jahA-vattaM maahnd-siihenn| tao majjAvio vara-vilAsiNIhiM mahinda-sIho / kymuciy-krnnij'| 10 bhoyaNA-vasANe ya puTTho NeNa saNaMkumAro, jahA 'kumAra, turaMgameNa avahario tumaM tayA kahiM gao, kahiM Thio, katto vA erisI riddhI ?' saNaMkumAreNa cintiyaH na juttaM niya-cariya-kahaNaM niyamuheNa sappurisANaM, tA kahAvemi paramuheNaM / tao bhANayA kannA saya-majha-gayA pariNIyA khayarinda-dhUyA niya-daiyA vaulamaI 'pie, 15 nIsesaM maha vaiyaraM vijAe AbhoeUNa sAhesu mahindasIhassa; mama puNa nidAe ghummAnti loyaNAiM-'ti maNiUNuvavanno raihare / vaulamaI vi sAhiumADhattA kumAra-cariyaM / tattha tayA tumha niyantANa ceva asseNAvahario kumAro pavesio teNa ghorAe aDavie / bIya-diyahe vi taheva vaccantassa 20 Asassa jAo majjhaNhasamao / khuhA-pivAsAuleNa ya AseNa nillAliyA jIhA, udghaDio ceva sAsAUriya-galo, thakko, uttario kumAro / choDiyA paTTADhA, UsAriyaM pallANaM, jAva ghummiUNa nivaDio Aso, mukko akaja-kAri-tti kaliUNaM paMca-pANehiM / taM bukkapesaNaM ca mottUNa gao kumAro, udayaNNesaNa-parAyaNo ya 25 hiNDiumADhatto / na kahiM pi AsAiyamudayaM / tao dIhaddhANayAe sukumArayAe ya majjhaNha-kAlattaNao ya dava-daDayAe ya raNNassa aIva hallohalI-hUo / dUra-desaMmi daTTaNa sattacchyaM pahAvio Page #23 -------------------------------------------------------------------------- ________________ saMrNakumAra tayabhimuhaM, patto ya tassa chAyAe uvaviTTho, paDio loyaNe bhajiUNa dharaNIe / etthantaraMmi ya tappuNNANubhAvaNaM tannivAsiNA jakkhaNa ANeUNa sisira-sIyalaM jalaM sitto savvaMgesu aasaasio| laddhaceyaNeNa ya pIya salilaM / pucchio teNa so 'ko tuma, katto 5 vA eyamANiyaM sAlalaM'ti / teNa bhANayaM 'ahaM jakkho ettha nivAsI; salilaM ca mANasa-saravarAo tuha nimittamANiyaM' / tao kumAreNa bhANayaM 'esa maha saMtAvo paraM mANasasara-majjaNeNa jai avagacchai.' tta / taM sAUNa bhANayaM 'ahaM saMpADemi bhavaomaNorahaMti bhANaUNa kAUNa karayala-saMpuDe nIo mANasasaraM, mAjjao vihiNA / tattha 10 ya vasaNAvaDiyaM-ti kAUNa kuddheNa veyaDa-vAsiNA asiyakkha jakkheNa saha jujjhaM saMvuttaM / teNa ya paDhamaM guru-sakkaroha-nibharo moDiya-taruvaro pavaNo mukko / tao nahayalaM bahula-dhUlIe andhAriyaM / tao vimukaTTahAsA jaliya-jalaNa-piMgala-kesA mahuNinta jAlA-karAla-pisAyA mukkA / jAhe tehiM naM bhAo, tao mukka15 nayaNa-jAlA-phuliMgehiM nAgapAsehiM baddho / tao juNNa-rajjU iva teNa te toDiyA-daDa-kara-ghAehiM laggo / tao muTTi-pahAraNa khaNDAkhaNDi ko| puNo vi rakkhaseNa guru-macchareNa ghaNalohajaDiya-moggareNa hao vacchatthale kumaaro| teNAvi mahAkAya. candaNa-taruM ummUliUNa atthoDio ur3e vaTTanto uruesu; chinna20 dumo-vva paDio bhUmIe / tao rakkhaseNa dUra-mukkhiviUNa girivaro kumArasso variM mukko / teNa daDhapIDiyaMgo jAo nicceyaNo kumAro / laddha-sanno ya teNa samaM bAhu-juddheNa laggo / kumAreNa kara-moggarAhao sayasakaro bva kao / amaro-tti kAuM na mao; virasa-mArADiUNa naTTha / kouga-daMsaNatya-mAgaehiM deva-vijA25 harehiM puppha-buTThI 'mukkA aho jio jakkho kumAreNaM'ti / tao jiNiUNa rakkhasaM pacchima-disAe gae sUre uvvalio saravarAo ajjautto, gao thevaM bhUmi-bhAgaM / dihAo tattha nandaNa Page #24 -------------------------------------------------------------------------- ________________ 20 prAkRta kathAsaMgraha vaNassa majjha-gayAo maNoramAo aTTa disA-kumArIo-vva divvAo bhANuvega-vijjAhara-dhUyAo / paloio tAhiM sasiddhiAe diTThIe so / teNa vi cintiyaM kAo puNa imAo-tti pucchAmi uvasappiUNaM / gao tAsiM samIvaM / pucchiyaM mahura-vANIe eka 5 kannaga-muddisiUNa, 'kAo tubbhe, kiM-nimittaM imaM suNNamaraNNamAlaM. kiyaM tubbhehiM ! tAhiM bhANayaM 'io nAidRraMmi piyasaMgamAbhihANA amha purI asthi / tA tumaM pi tattheva tAva vIsamasu'-tti bhaNiUNa kiMkara-darisiya-maggo payaTTAvio ajjutto| atthamio ya ravI, patto ya nayariM, neyAvio ya tAhiM kaMcuiNA rAya-bhavaNaM, diTTho ya 10 rAiNA abbhuTTio ya / kayamuciyaM krnnijnN| bhANao ya bhANuvega rAiNA, 'jahA mahA-mAga, maha imAo aTTha kannagAo; eyAsiM ca tumaM puvvaM ceva acimAliNA muNiNA varo AiTTho; jahA jo asiyakkhaM jakkhaM jiNissai, so eyAsiM matta-tti / tA pariNesu imAo! ajjautteNA vi taha-tti paDivajjiUNa svvmnnutttthiyN| tao pautto 15 vIvAho, baddhaM kaMkaNaM, sutto ya rai-bhavaNaMmi tAhiM saddhiM pallaMke / nAva nidA-viramaMmi bhUmIe appANaM pecchai, cintiyaM ca teNa kimeyamiti / pecchai ya kare kaMkaNaM-ti / tao avisaNNamaNo gantuM payaTTo / didvaM ca raNNamajhami giri-vara-sihare maNimaya-khambhapaiDiyaM divvaM bhavaNaM / teNa 'cintiyaM / iyaM pijhandiyAlappAyaM bhavissai'ti / 20 gao ya tayAsanne itthAe karuNa-sareNaM ruyantIe sadaM nisAmei / paviTTho ya bhavaNaM gaya-mao, diTThA ya sattama-bhUmiyAe divva-kannagA karuNeNaM sareNaM ruyantI bhaNantI ya 'kuru-kula-nahayala-mayalaJchaNa saNaMkumAra anna-jammami vi. mahaM tumaM ceva nAho hojjasu'-tti bhaNantI puNo puNo roviumaarddhaa| tao dinnAsaNeNa niya-nAmAsaMkieNa 25 pucchiyA ajjautteNa kiM tuma tassa saNaMkumArassa hosi, jeNa tae eyassa saraNaM paDivannaM' ? tIe bhaNiyaM 'so bhattA bhaNoraha-mereNaM-ti, meNA haM sAkeya-pura-narindeNa saraheNa candajasA-jaNaNIe ichA dhUyatti kAUNa dhUyA-nIya-taDIya-cittaphala-ruva-vimohiyA tassa putvaM ___ Page #25 -------------------------------------------------------------------------- ________________ sarNakumAra . 21 udaya-dANeNa dinA. na ya vitto vivAho-tti / tAva ya ahamegeNa vijjAharakumAreNa kuTTima-talAo ihamANiyA / gao ya so imaMmi vijjA-viuruvie dhavalahara maM mottUNa kahaM pi / jAva evaM jaMpai sA kannagA, tAva ya teNa asaNivega-suya-vijja-vegeNa vijjAharAhameNa AgantUNa ukkhitto gayaNa-maMDalaM ajjautto / to sA hAhA5 ravaM kuNamANI mucchA-parAhINA nivaDiyA dharaNIvaDhe / tAva ya muTThippahAreNa vAvAiUNa taM duThTha-vijjAharaM samAgao akkhaya-sarIro tIse samIvamajjautto / samAsAsiyA (sAhio niya vutanto teNa) vivAhiyA ya / sA ya suNandAbhihANA itthI-rayaNaM bhavissai / theva velAe ya samAgayA vajjavega-bhagiNI saMjhAvalI nAma, vAvAiyaM ca 10 daTTaNa mAuyaM kovmuvgyaa| puNo vi sumariyaM nemittiya vayaNaM, jahA bhAi-vahagassa bhajjA hohI, ajjauttaM vivAhatthamuvaTThiyA / sA vi tassA NumaIe taheva vIvAhiyA / ____etyantare samAgayA ajautta-samIvaM duve vijjAharA / paNAmapu vvayaM bhaNiyaM tehiM deva, asaNivego vijAhara-baleNa jANiya-putta15 maraNa-vuttanto tumho variM samAgacchai / ao candavega bhANugehiM posayA amhe haricanda-candaseNA-bhihANA niya-niya puttA; raho sannAho ya pesio; amha piyaro vi tumha calaNa-sevA nimitta paesaM pattA ceva / tayaNantaraM ca samAgayA candavega-bhANuvegA ajaM utta-saheja nimittaM / saMjhAvalIe dinnA pannattI vijjA / tao 20 ajautto candavega-bhANuvegA ya niya-vijAhara-bala-sameyA asaNi vega-baleNa samaM jujujhiMu payattA / tao bhaggasu dosu vi balesu ajauttassa asaNivegeNa samaM mahA-jujjhe samAvaDie teNa mukaM mahoragatthaM taM ca kumAreNa garula satyeNa viNihayaM / puNo mukaM jeNa aggeyatthaM, taM pi kumAreNa vAruNattheNa paDihayaM / puNo vi mukkaM 25 vAyavva, taM pi sellatyeNa paDipollayaM / tao gahiya-gaNDIvo nArAe mucanto pahAvio so / kumAraNa nijjIvaM kayaM tassa cAvaM / ___ Page #26 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha puNo kar3iya-maNDalaggo uTio; kumAreNa tassa karo chinno / tao bAhu-jujjhaM icchanto Agao; kumAreNa vi cakkeNa yuddhavigalaM sarIraM kayaM / tao takkhaNamevA-saNivega-vijjAhara-rAyalacchI sayalavijjAhara-sameyA saNaMkumAraM saMkantA / tao hantUNa asANavegaM thunvanto candavega-pamuhehiM nabhAo raheNa vijjAhara-sahio oya5 rio pAsAya-vaDiMsae, diTro ya tattha harisiyAhiM suNandA-saMjhAva lIhiM, vutto ya tAhiM 'ajautta, sAyaga'-ti / tao laddha-jayA gayA veyaDU aNega-vijjAhara-vijjAharI-loga-parigayA maMgala-tUra-ravAUrijamANa-diyantA, paviThThA niyaya-mandiresu / kao ya saNaMkumA* rassa sayala-vijjahara-rAyA-bhiseo / tao suhaM suheNa acchanti / 10 annayA ya candavegeNa vinnatto cakkI, jahA * deva ' majjha muNiNA ajjimAliNA siTaiM, jahA tuha evaM kannAsayaM, bhANuvegassa aTra kannAo cakkI pariNehI; so ya saNaMkumAra-nAmA cauttho cakkavaTTI jiNehiM samAiTro, so ya io mAsa-metteNaM ehI mANasa-sara varaM ti / tattha majjaNuttiNaM vasaNAvaDiya-ti nAuNa asi-yakkho 15 nAma jakkho puvva-bhava-verI dacchihI / kahaM so puvva-bhava'verI ? bhaNai / ___ atthi kaMcaNapuraM nAma nayaraM / tattha vikka-majaso nAma rAyA, tassa paJca anteura-sayAiM / tattha nAgadatto nAma satthavAho / tassa rUvajovvaNa-lAyaNNa-sohagga-guNehiM sura-sundarINa vi ajjhahiyA viNhusirI nAma bhjjaa| sA vikamajaseNa kahiMci diTThA / mayaNAu20 reNa anteure vUDhA / tao nAgadatto tavioe ' hA pie candA NaNe, kattha gayA ? dehi me daMsaNaM-ti / evaM vilavanto Dimbha-parigao ummattIbhUo kAlaM gamei / tao ya so vikamajaso rAyA avahatthiya raja-kajjo agaNiya-jaNA-vavAo avamanniya-vara-taruNipaMca-sayAvaroho tIe viNhusirIe samaM accanta-rai-pasatto kAlaM 25 gamei / annayA tAhiM anteuriyAhiM rannA paribhUyAhiM IsA-paravva Page #27 -------------------------------------------------------------------------- ________________ saNaMkumAra 23 sAhiM kammaNa-jogeNa viNivAiyA viNDAsarI / tao rAyA tIe maraNeNa aJcanta-sogAuro aMsu-jala-bhariya-nayaNo, jahA nAgadatto tahA ummattI-bhUo / viNhusirI-kalevaraM na dahiuM dei / taomantIhiM mantiUNa rAyANaM vaMciya raNNe kalevara neUNa chaDDiyaM / rAyA tamapacchento parihariya-pANa-bhoyaNo Thio tiNi diNe / 5 mantIhiH adiTe taMmi marai-tti kaliUNa nIo raNaM / diTuMca taM rAiNA galanta-pUi-nivahaM sulusulenta kimi-jAlaM vAyasAyaDiya nayaNa-juyalaM khaga-caNDa-tuNDa-khaNDiyaM durabhi-gandhaM / taM pecchiya kalevaraM rAyA takkhaNeNa sajjhasa-paravvaso appANaM nindiumADhatto, 'kahaM jassa kae, re jIva, kulaM sIla jAI jaso lajjA ya pariccattA, tattha 10 erisI avatthA jAyA ? tao veragga-magga-vaDio rajjaM raheM pura manteuraM ca sayaNa-vaggAi paricaiya tiNamiva suvvayAyariya-samIve nikkhanto / tao cauttha-chaTTaTThamAi-vicitta-tavokammehiM appANaM bhAviya saMlehaNA-putvaM gao saNaMkumAra-kappaM / Au-kkhae rayaNapure seTisuo niNadhammo nAma jAo / so ya niNa-vayaNa-bhAviya-maI 15 sammattamUlaM duvAlasa-vihaM sAvaga-dhamma pAlento jiNinda-pUyA-rao kAlaM gamei / io ya so nAgadatto piyA-viraha-dukkhio naTucitto guru-aSTa-jjhANa-parikhaviya-sarIro mariuM bahu-tiriyajoNIsu bhamiUNa sIhaure nayare aggisammo nAma bambhaNa-suo jAo / kAleNa ya tiDaNDiya-vayaM ghettuM domAsa-khamaNAi-tavo-rao 20 rayaNapuraM aago| tattha harivAhaNo nAma rAyA bhagavaya-bhatto / so teNa tatthAgao nAo, jahAH ettha kovi mahA-tavassI aago| pAraNaya-diNe rAiNA nimantio gharamAgao / etthantare jiNa dhammo sAvago tattha deva-jogeNa Agao / taM daheM puvva-jAya-janya vereNa muNiNA rosAruNa-loyaNeNa rAyA bhaNio 'jai mamaM bhujA25 vesi, to imassa seTrissa piTIe uNha-pAyasaM pattIe bhujAvehe ! Page #28 -------------------------------------------------------------------------- ________________ 24 prAkRta kathAsaMgraha rannA maNio -- anna-purisa-piTTIe bhujjAvemi' / tao muNiNA vi jammantara- jaNiya - verANubandheNaM vutto rAyA 'na annahA jememi' / tao rannA aNurAgeNa paDivannaM / seTThI vi puMTThi-TThiya-pattidAhaM 'dakkaya kammaphalamevamuvaTTiyaM-ti mannamANo sammaM sahai' / tao bhutte soNiya5 hArumaMsa - vasA - pIo ukkhayA pattI / tao gharaM gao samma NiUna sayaNa va khAmeUNa ya ceiya-pUyaM kAUNa ghettUNa samaNa - dikkhaM nimgao nayarAo, gao giri - sihare / tattha aNasaNaM kAUNa puvva- disa-maddhamAsaM kAussaggeNa Thio, evaM sesAsu vi disAsu addhamA addha-mAsaM / tao piTThIe giddha - kAya - sivAIhiM khajjanto 10 pIDaM samma sahiya namokkAraparo mariuM sohamma- kappe indo jAo / bhagavo vi tasseva vAhaNaM erAvaNo jAo / teNa abhiogiya-kammuNA tao erAvaNo cuo, nara- tiriesu hiNDiya asikkho jakkho jAo / sakko vi tao cuo hatthiNAure nayo saNakumAra - cakkI jAo / eyaM ca vera-kAraNaM-ti / 15 taM muNiNA evaM siTThe mae tuha antaravAsanimittaM bhANuvegaM visajjiya piyasaMgama-puri nivesa - puvvaM tumaM aTTha bhANuvega- kannAo vivAhAvio mukko ya kAraNeNaM tattheva 'kajja samattIe seva karehAmo ' tti / khamejjaha avarAha, jaM muko varNami ! tA vinnavemi ' mannaha me kannA-sayassa pANigga-haNaM-ti; tAo vi tumhaTTha vahUo pecchantu 20 sAmiNo muha - kamalaM' -ti / evaM hou-tti mantrie samAgayAo tAo / mahayA - vibhUIe vivAhiyamajjautteNa kannA sayaM / dasuttareNa devI -saeNa sahio bhuJjae bhoe / evaM vaccai kAlo / ajja puNa ajjautteNa evaM samANattaM, jahA 'gantavvamajja, jattha jakkheNa saha jujjhiyaM, taM saraM-ti / tao etthAgayANa majjha tumhehiM saha pecNayAvasare 25 daMsaNaM jAyaM-ti / etthaMtaraMmi uDio suha-pasuto raiharAo saNakuMmAro | gayA ya mahayA-vaDayareNa veyaGkaM / vinnatto ya avasaraM lahiUNa mahinda Page #29 -------------------------------------------------------------------------- ________________ saNaMkumAra 25 sIheNa jahA 'kumAra, dukkheNa tuha jaNaNi-jaNayA kAlaM gamenti; tA tadaMsaNeNaM kariu pasAo amhArisa jaNassatti vinnattANantarameva gayA mahayA-gaya-NiTThiya-nANAviha-vimANa-haya-gayAivAhaNArUDha--vicitta---vesAharaNa---bhUsiya---vijjAhara---vandra---sammadeNaM 5 hathiNAura-ti / ANandiyA jaNANa-jaNayA nAyara-jaNo y| tao mahayA vibhUIe rannA AsasegeNa saNaMkumAraM payai samageNa rajjami ahisiJciUNa mahindasIhaM seNAvaI niuJjiya dhamma-titthayara-titthe tahAvihANaM therANaM antie pavvajjA-vihANeNaM sakajjamaNuTTiyaM ti / saNaMkumAro vi parivaDDhamANa-kosa-bala-sAro 10 vikanto rajjamaNupAlei / uppannANi ya cakka-pamuhANi coddasa vi rayaNANi nava nihIo ya, kayA ya tesiM pUyA / tayaNantaraM cakka rayaNa-daMsiya-maggo mAgaha-vara-dAma-pabhAsa-sindhu-khaNDa-ppavAyAi kameNa bharahaM uyaviya vAsa-sahasseNAgao gayapuraM / diTTho ohie sakeNa 'putviM suhammavai maha sariso Asi'-tti / bandhu-neheNa ANatto 15 vesamaNo 'kareha saNakumArassa rajAbhasehaM, imaM ca hAraM vaNamAlaM-chattaM mauDaM cAmara-juyaM, kuNDala-juyaM, dusa-juyaM, sIhAsaNaM, pAuyA-juyaM pAya-pIDhaM ca pAhuDaM Dhoejjaha / vattavvaM ca tae jahA 'mahArAya, sakko tumhaM vattaM pucchai / ' vesamaNo vi evaM hou'-tti pAhuDaM sakka-viiNNaM ghettUNa gao gayapuraM / rambhA-tilottamAo ya pesiyAo sakeNa 20 abhiseya-mahasava-karaNatthaM samAppiyaM pAhuDaM / vinatto vesamaNeNa cakkI 'tumhAbhiseya-nimittamamhe sakkeNa pesiyA, tA taM aNu mannaha tumhe / evaM-ti paDivanne cakiNA viuvviyaM joyaNa-pamANaM maNipIDhaM / tassovari rayaNa-maya-mabhiseya-maNDavaM tammajjhe maNi-pIDiyA tIe uvari sIhAsaNaM / tattha nivesiya strIroya-jaleNa rayaNa-kaNaya25 kalasAvajjieNaM jaya-jaya-saha-sambhissa-gIya-rava--muhalaM ahisitto surehi; paNacciyAo rambhA-tilottamAo / savvAlaMkAra-vibhUsiyaM karettA pavesiUNa mahA-vicchaDDeNa gayauraM, gao suraloyaM dhaNayAisurayaNo / cakkI vi bhoe bhuJjanto gamei kaalN| prA. ka. saM.4 Page #30 -------------------------------------------------------------------------- ________________ 26 prAkRta kathAsaMgraha annayA ya sohamma-sabhAe siMhAsaNamatthayatyo sohammindo soyAmaNi nADayaM pecchanto acchai / eyammi antare ego IsANakappAo saMgamAbhihANo devo sohamminda-pAse aago| tassa ya deha-ppabhAe sabhA-Thiya-savva-devANaM teo naTTho; Aiccodae canda5 gahA iva nippamA jAyA surA / gae ya taMmi surehi vimhiehi sohammindo pucchio, jahA keNa kAraNeNaM, sAmi, imassa saMgamadevassa bArasAiccodayAhio teo'-tti / indeNa bhaNiyaM 'imeNa punvabhave Ayambila-vaddhamANo nAma tavo kao-'tti / tao devehi indo puNo vi pucchio, jahA 'anno vi koi erisa-teya-rUva-saMpanno kiM 10 atthi'-tti / indeNa bhaNiyaM, jahA 'hatthiNAure kuruvaMse atthi saNaM kumAro nAma cakkavaTTI jassa teo rUvaM ca devANaM pi ahiym-iti|' tao vijaya-jayanta-devAasadahantA bembhaNa-rUveNa gayA tao paDihAreNa mukkadArA paviTThA rAya-samIvaM / didyo ya tehi rAyA gandha tela abbhaMgaNa-kicaM kuNanto / vimhiyA sakka-vaNNiya-rUva-sirIo 15 ahiyayaraM rUvAi-saMpayaM daTuM / pucchiyA ya rannA kimatthamAgayA ? te bhaNanti jahA 'tumha rUvaM tihuyaNe vi vaNijjai taiMsaNa-kougeNaM ti' / puNo vi rannA ai-rUva-ganvieNa vuttA 'mo bho vippA' kiM majjha rUvaM tumhehiM dilaiM! thevaM kAlaM paDikkhaha jAva atthANaM uvavisAmi / ' evaM ti jaMpiya niggayA diyaa| cakkI vi lahuM mAjiUNa 20 maNDaNa-vihusaNaM siMgAra cakAUNa uvaviThTho sihAsaNe / vAhariyA diyA / te sarIraM dahraNa visaNNA / bhaNiyaM ca tehiM 'aho maNuyANaM rUva-lAvaNNa-jovvaNANi khaNa-diTTha-naTThANi / taM soUNa bhANayaM cakkiNA bho kimevaM tumhe vi soyaparA mama sarIraM nindaha ? 'tehiM bhANayaM 'mahArAya, devANaM rUva-jovvaNa-teyA paDhama25 samayAo jAva chammAsAuga-sesaM tAva avaTThiyA bhavanti, tao hIyanti; maNuyANaM puNo te ya vaDamANA bhavanti jAva jIviyamajho, tao paraNa hIyanti, tumha puNa rUva-jovvaNa-sirIe acche Page #31 -------------------------------------------------------------------------- ________________ 27 sarNakumAra rayaM dIsai, jao saMpai ceva sA khala-mattivva nahA khaNeNa / rannA bhANiya 'kahaM tumhe jANaha !' tehiM paramattho sakka-pasaMsAio siho / vimhieNa ya keUra-bhUsiyaM bAhu-juyalaM paloyanteNa vicchAyaM didvaM, vacchatthalaM pi hAra-vibhUsiyaM vivnnnnmuvlkkhiyN| taM ca pecchi5 UNa cintiyaM 'aho aNiJcayA saMsArassa, asArayA sarIrassa, ettiyametteNa vi kAleNa rUva-jovvaNa-teyA. paNaTThA; tA ajutto bhave paDibandho; annANaM sarIra-moho; mukkhattaNaM rUva-jovvaNAbhimANo, ummAo bhogAsevaNaM, gaho ceva priggho| tA ujjhiUNa meyaM karemi para-loya-hiyaM ti cintiUNamabhisitto rajje putto| 10 aNuhariyaM dhIra tume cariyaM niyayassa puvva-puri sassa / bharaha-mahA-naravaiNo tihuyaNa-vikkhAya-kittissa // . icAi uvabUhiUNa gayA devA / cakkI vi takkhaNameva taNaM va paDilaggaM ujjhiya savvaM parimgahaM rAyAyariya-samIve pavvaio / itthI-rayaNa-pamuhANi savva-rayaNANi sesara-maNIo Abhioiya-surA 15 mahA-narindA nihIo savvahA, kiMbahuNA, samattha-khandhAvAra-vAsiNo vi jaNA chammAse jAva maggANulamgA, bhariyA na sIhAvaloieNA vi teNa saccaviya tti / tao chaTTha-bhatteNa bhikkhA-nimittaM goyaraM paviTThassa paDhamameva caNiA-kUra chaliyA-takkeNa dinnaM / taM bhottaNa puNo vi chaTTovavAso kao / tatkAla-pabhiI teNeva doseNa, kacchU, jaro 20 khAso, sAso, bhattacchando, akkhi-dukhaM, poTTaduvakhaM, eyAoM satta vAhIo dAruNAo sammaM vAsa-sae satta AhayAsiya umga-tavetatta-tave ghora-tave kare mANassa Amosahi-khelosahi-vipposahi-jallosahi-savvosahi pabhiIo laddhIo uppannAo / tao vi sarIra-paDiyAraM na kareI / puNo vi sakkeNa pasaMsio 'aho saNaMkumArassa muNiNo 25 dhIrayA ! vAhi-kayatthio vi na karei tappaDiyAraM' tamasaddahantA te ceva devA savara-veja-rUveNAgayA / bhANayaM ca 'bhayavaM, tuha vAhi, pasamaM karemo / bhayavaM tuhiko acchaI' / jAhe puNo puNo bhaNantitAhe muNiNA bhaNiyaM 'tumhe kiM sarIra-vAhiM / pheDeha, uyAhu kamma Page #32 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha a vAhiM' ? tehiM bhaNiyaM " sarIra vAhiM / tao bhayavayA niTTahaNeNa ghasiUNa kaNaya - vaNNA kayA aMgulI daMsiyA; bhaNiyaM ca 'ahaM sayameyara vAhiM pheDemi, tumhe jai saMsAra - pheDaNa - samatthA, to pheDeha-' do vi devA vihiya-maNA 'tumhe ceva saMsAra-vAhI pheDaNe parama-vejja' 5 tti pasaMsiUNa sakka - santiyaM vaiyaramAveiUNa deva-rUveNa paNamiuNa gayA sahANaM / bhayavaM ca kumArattaM maNDaliyattaM ca pannAsa-pannAsaM vAsa- sahassAi, 'vAsa-lakkhaM ca cakkavaTTittaM, vAsa lakkhaM ca sAmaNNamaNupAUNa gao sammeya-sela-siharaM / tattha silAyale AloyaNAvihANeNa mAsieNa bhatteNa kAlagao | saNakumAre kappe uvavanno; 10 tao cuo mahAvideha vAse sijjhihi tti / 28 Page #33 -------------------------------------------------------------------------- ________________ bambhadatta - some nayare caNDavaDiMsayassa ranno putto muNicando nAma Asi / so ya niviNNa-kAma-bhogo sAgaracandassa antie pavvaio / annayA uggaM pavvajja karento, gurUhi samaM viharanto, desantaraM payaTTo, bhikkhaTThA gAmaM paviTTho, sattheNa mukko, pacchA aDavIe panbhaTTho / 5 taM pi taNhA-chuhA-kilantaM pecchanti cattAri govaal-daargaa| taM paDiyariya tao taddasaNAe paDibuddhA panvajjaM paDivajjiyA / do dugaJchaM kAUNa devalogaM gayA / tao dasapure nagare saNDillassa mAhaNassa jasamaI-dAsIe do vi puttA jamalagA teNeva bambhaNeNa jAyA / ati kanta-bAla-bhAvA jovvaNaM pattA / annayA khetta-rakkhaNaTThA aDaviMgayA / 10 tattha vaDapAyavassa heTThA pasuttA vaDakoTTArAo niggantUNa Dakko bhuya gameNa ego dArago / bIo vi sappovalambha-nimittaM bhamanto teNevAhiNA daTTho / tao akaya-paDiyArA do vi mayA santA kAliJjara nage migIe jamalatteNa jAyA / puvva-pIi-saMbandhAo AsannaM carantA vAheNa egeNa ceva sareNa do vi biNivAiyA / tao mayA gaGgAtIre do 15 vi haMsA egAe haMsIe gabhami uvavannA, jAyA, kAlakkameNa ai kanta-bAla-bhAvA / annayA taheva samaM bhamantA egeNa macchabandheNa egAe pAsiyAe jhatti geNhiUNa khandhAraM vAliUNa vinnivaaiyaa| tao vANArasIe nayarIe mahAdhaNa-samiddhassa bhUyadinnAbhihANassa pANAhivaiNo puttattAe uvvnnaa| taheva aIva paii-saMjuttA citta20 saMbhUyanAmANo ya bhAyaro jAyA / io ya taMmi visae vANArasIe saGkho nAma rAyA, namuInAmo ya se. mantI / annayA kaha vi tahAvihe khUNe jAe jaNa-pacchannaM vahaTThayAe tassa bhUyadinno pANAhivaI ANatto rAiNA / teNa vi pacchanno vihio bhANao ya ' rakkhAmi ahaM tumaM, jai bhUmihara-Thio mama Page #34 -------------------------------------------------------------------------- ________________ mAkRta kathAsaMgraha putte pADhesi ' / jIviyatthiNA paDivannaM teNa / tahA karentassa aikanto koi kAlo / annayA bhUyadinnaNa vinnAyaM, jahA * mama pattI eeNa saha acchai / mAreumADhatto cittasaMbhUehiM ' uvayAri-tti kAUNa naasaavio| pacchA hatthiNAure nayare saNaMkumArassa cakkava5 TTiNo mantI jAo / io ya tehi vi citta-saMbhUya-mAyaGga-dAraehiM rUva-jovvaNa-lAyaNNa-naTTa-gIyAi-kalA-pagarisa-pattehiM visaraya-veNuvaNiA-saNAhaM gandhavvaM gAyantehiM sayalo vANArasI-jaNo haya-hiyao ko| annayA mayaNa-mahasave jAe pavannAsu nANAvihAsu logaca carIsu nacantemu taruNa-taruNI-gaNesu citta-saMbhUyAi-pANANaM pi caccarI 10 niggayA / tao tesiM sAisaya gIyaM naTTaM ca soUNa pasUNa vi cittaM haraM savvo vi nayarI-logo visesao taruNI-jaNo tANa samIvaM gao / tao paura-cAuvveja-loeNa IsAluyAe . rAyANaM vinnaviyaM, jahA * deva, eehiM savvo vi logo viTTAlio'tti / nivArio tANaM nayarI-paveso / gao ko vi kAlo / annayA komuI-mahasavaMmi 15 lolindiyattaNao kouhala-parA vissAriUNa rAya-sAsaNaM aga UNa niya-bhUmi paviTThA nayariM / tao pecchaNayaM pecchamANANaM ai. rasao kolhuyarasiaM souM bhaneUNa vayaNaM niggayaM geyaM / tao vatthAvaguNThiyamuhA gAiuM pavattA egami dese / tao taM samAyaNNiUNa sui-suhaM tANa geyaM samantao pariyariyA savva-logeNaM, 20 bhaNiyaM ca * keNa eyaM kinnarANukAriNA mahurageeNa amayaraseNeva savaNANa sokkhamuppAiyaM ?' tao kaDiUNa uttarijjAiM paloiyaM muhaM jAva te ceva ee mAyaGga-kumAre-tti, tao ' haNa haNa ' tti bhaNantehiM pAya-ppahAra-caveDAIhiM hammamANA niggayA nayarIo, pattA bAhirujjANaM / tao visaNNA dummaNA cintiuM pavattA - dhiratyu 25 amhANaM rUda-jovvaNa-kalA-kosallAi-guNa-kalAvassa, jeNa mAyaGga jAi-kalaGka-metteNa savvo so dRsio, loga-paribhUyAya jAya' tti guru-veraggaM gayA / akahiUNaM bandhavANaM maraNa-kaya-nicchayA payaTTA Page #35 -------------------------------------------------------------------------- ________________ bambhadatta dakkhiNa-disAmuhaM / tao dUra-desantara-gaehiM diTTho ego girivro| tamAruhantehiM egami silAyale vikiTTa tava-sosiyaGgo suhajjhANovagao vagdhAriya-pANI kAussaggeNa AyAvemANo diTTho ego mhaamunnii| taM pecchiya jAya harisA gayA tassa samIvaM / tao bhatti-bahumANa5 puvvayaM vandio bhayavaM / teNa vi jhANa-samattIe dhamma-lAbha-puvvayaM 'kuo bhavanto samAgaya'tti saMbhAsiyA / tehi vi putva-vuttantakahaNA puvvaM sAhio niyayAhippAo, jahA . ettha girivaro paDaNaM karemo' / tao maharisiNA bhANiyaM ' na juttaM tumhArisANa aNega-satthAvabohAvadAya-buddhANaM pAgaya-jaNa-caTThiyaM ti / kareha 10 sArIramANasANeya-dukkha--bIya--bhUya--kamma--vaNa--dahaNa--sahaM niNindapaNIyaM sAhu-dhamma'ti / tao mahA-vAhi-pIDaehiM va AurehiM suvejamsa va nissaGkiyaM paDicchiyaM tassa vayaNaM, bhANaye ca deha, bhayavaM, amha niya-vayaM ! teNa vi joggatti kaliUNa dinnA tANa dikkhA / kAla-kkameNa ya jAyA gIyatthA / tao chaTThama-dasama-duvAlasaddhamAsa15 mAsAiehiM vicitta-tavokammehiM appANaM mAvemANA gAmANugAma viha rantA kAlantareNa pattA hatyiNAuraM / ThiyA bAhirujjANe / annayA mAsa-khamaNa-pAraNae saMbhUo sAhU paviTTho nagaraM / gehANugehaM iriyAsamio bhamanto rAyamaggAvaDio diTTho namui-mantiNA, paccabhinnA o, jahA eso mAyaGgadArao ranno annesiM ca jANAvesaI-tti 20 appabhaeNa niya-purise paTTaviUNa jaTThi-muTThi-lauDa-pahArehiM kayatthiya niddhADAvio / tao tassa niravarAhamsa hammantassa kova-karAliyamsa teo-lesA tesiM DahaNa-nimittaM muhAo niggyaa| tao kasiNabbha-paDalehiM va dhUma-nivahehiM samantA andhayAriyaM nayaraM / tao bhaya-kouhalehiM AgayA nAgarayA vandiuM, sapariyaNA pasAiuM 20 payattA / saNaMkumAra-cakkavaTTI vi tappasAyaNatthaM Agao / paNamiUNa kayaJjAlauDeNaM bhANayaM teNa * bhayavaM, khameha amhArisehiM mandabhaggehiM aNejehiM avaraddhaM ti, saMhara tava-teyaM, kareha pasAyaM jIviyappayANeNaM ! bhuyyo na evaM karissAmo 'tti / jAhe na pasIyai, Page #36 -------------------------------------------------------------------------- ________________ 32 10 prAkRta kathAsaMgraha tAhe cittasAhU jaNa-vAyaM suNiya bahula-dhUma-chAiyaM ca gayaNaM davaNa tassa samIvamAgao / bhaNio teNa / bho saMbhUya, uvasamasu kauvANalaM ! uvasama-pahANA ceva maharisao bhavanti; avaraddhe vi na kovassAvagAsaM donta, jao duranto savvANatthaheU caraNindhaNa--davANalo 5 koho / bhANayaM ca jaha vaNadavo vaNadavaM davassa jalio khaNeNa nidahai / evaM kasAya-pariNao jIvo tavasaJjamaM dahai // annaM ca koho pAI pagAsei koho duggi-vddnno| paritAvakaro koho appANassa parassa ya // mAsuvavAsu karai, vicittu vaNavAsu nisevai, paDhai nANu jhANeNa niccu appANaM bhAvai / dhArai dudharu bambhaceru, bhikkhAsaNu bhuJjai jasu rosu, tasu sayalu eu nipphalu saMpajjai // 15 evamAi uvasamappahANehiM jiNinda-vayaNajalohehiM vijjhAvio koha ggI / gao veraggaM / tao niyatto tppesaao| gayA ya tamujjANaM / cintiyaM ca NehiM kaya-saMlehaNA amhe, tA eNhi juttamaNasaNaM kAuMti / ThiyA aNasaNe / tao saNaMkumAreNaM nAyAmacca-vutta ntaNaM kovamuvagaeNaM daddha-rajju-baddho neyAvio so tANa samIvaM / 20 tehi vi aNukampAe moyAvio namuI / saNaMkumAro vi tesiM vanda NatthaM santeuro gao tamujjANaM / vandiyA te bhAtti-bahumANa-puvvaM anteura-sahieNa / tao itthI-rayaNa-suNandAe pAesu paDantIe sAisayaM alaga-phAsamaNu-bhavanteNaM kAumAraddhaM niyANaM saMbhUeNaM / tao cittamuNiNA cintiyaM * aho dujjayattaM mohassa ! aho dudda25 ntayA indayANaM ! aho ummAhayattaM visAyaNaM ! jeNesa sucariyata vo vi suciiya-jiNinda-vayaNo vi juvaI-bAlagga-phAseNa vi erisamajjhavasaI' / tao paDibohiu-kAmeNa bhaNio so : bho uvaramasu Page #37 -------------------------------------------------------------------------- ________________ 10 bambhadatta eyAo asubhjjhvsaannaao| jao asArA pariNAma-dAruNA saMsAra-paribbhamaNa-heU kAma-bhogA; nisevijantA vi karenti ahiyagummAhaya, duharUvA ya te paramatthao; suhAbhimANo tesu mohavilasiyameva / bhANiyaM ca jaha kacchullo kacchu kaNDuyamANo duI muNai sokkhaM / mohAurA maNussA taha kAmaduhaM suhaM benti // kiM ca ' bhoga-nibandhaNaM mANussayaM sarIraM kevalAsui-rUvaM ceva savvaM, ao na kiMci taMmi rAga-kAraNaM / jao bhaNiyaM sukka-soNiya-saMbhUyaM asuI-rasa-var3iyaM / taya-ratta-maMsa-meyadvi-mija-sukka-viNimmiyaM // 1 // naveNa rasa-soehiM galantamasuI-rasaM / amejjha-kotthalo dehaM chavi-mettaM maNoharaM // 2 // ADhayaM ruhirasseva vasAe addha-ADhayaM / kuDavo pitta-simbhANaM sukkassa ya tadaddhayaM // 3 // sirA-sayAi satteva nava hAru-sayA bhave / na sarIraMmi eyami suittaM kiM pi vijjae // 4 // maNunnamasaNaM pANaM khAimaM sAimaM varaM / sarIra-saMgamAvanaM savvaM pi asuI bhave // 5 // varaM vatthaM varaM puSpaM varaM gandha-vilevaNaM / 20 viNassae sarIreNaM varaM sayaNamAsaNaM // 6 // ullI dantesu duggandhA muhe vi asuI raso / vilINo nAsigAe vi simbho vahai niccaso // 7 // aTThIsu IsiyAiM ti kaNNesu asubho malo / jharei roma-kUvehiM seo durabhi-gandhao // 8 // eyArise sarIraMmi savva-rogANa Agare / sunicchiyAgamo hou mA mujjha muNi-puMgava ! // 9 // prA. ka. saM. 5 15 ___ Page #38 -------------------------------------------------------------------------- ________________ 34 prAkRta kathAsaMgraha evamAi aNusAsio vi na paDibuddho eso / mohassa ukkaDayAe kayaM ca niyANayaM saMbhUiNA ' jai imassa tavassa asthi phalaM, to jammantare cakkavaTTI hojjAhaM 'ti / saccaviyaM imaM teNa, jahA 5 aivisamo mohatarU aNAi bhava- bhAvanA - viyaya-mUlo / dukkhaM ummUlijjai accantaM appamattehiM // tao mariDaM sohamme kappe do vi devA jAyA / tatto citta-jIvo cuo purimatAle ibha putto jAo / saMbhUya-jIvo tao cuo santo ( kampillapure bambho nAma rAyA, tassa culaNI nAma devI ) tIe 10 udare codasa-mahA-sumiNa sUio uppanno jAo ya kameNaM / kayaM ca se nAmaM bambhadatto tti / vaDio dehovacaeNaM kalA-kalAveNa ya / tassa ya bambharAiNo uttama vaMsa - saMbhUyA mahArAyANo cattAri mittA Asi / taM jahA - 15 kAsi visayAhivaI kaDao gayaura-vaI kaNeradatto / kosala - visayAhivaI dIho campA hivaI pupphacUlo tti // te accanta - neheNa paropparaM virahamaNicchantA samuiyA ceva vacchara mekvekkaM parivADIe viviha-kIlA-visesehiM-sarajjesu ciTThanti / annayA samuiyA ceva bambha - samIvamAgayA / ciTTantANa ya tANaM maraNa-pajjavasANayAe jIva- loyassa bambhassa manta-tantosahAINamasajjho uppanno 20 sira - rogo / tao teNa vAharAviyA kaDagAiNo mittA; tANa ucchane muko bambhadatto; vRttA ya te, jahA 'tubbhehiM esa rajjaM kAreyavvo' evaM rajjacintaM kAUNa kAlagao / kayaM se vayaMsehiM peya - kiccAiyaM / tao kaDagAIhiM bhaNiyaM jAva esa kumAro rajja-dhurA- vahaNa - jogo hoi, tAva amhehiM eyaM rajjaM 25 pAleyavvaM' ti manteUNa savva-sammaeNa dahiM ThaviUNa gayA sa-rajjesu sesA / gaesu ya tesu so dIho parivAri sayala - sAmaggiyaM rajje, paloei bhaNDAraM, pavisad anteura, mantaI samaM culaNIe; tao Page #39 -------------------------------------------------------------------------- ________________ bambhadatta dunnivArayAe indiyANaM, agaNiUNa bAmbhamittattaNaM, avamanniUNa vayaNIyayaM, saMpalaggo samaM culaNIe / evaM pavaDamANa-visaya-suha-rasANaM gacchanti diNA / tao bambharAiNo bIya-hiyaya-bhUeNa dhaNu-nAmeNa mantiNA avitahaM muNiyaM, cintiyaM ca NeNa, jahA ' jo evaMvihaM pi 5 akajjamAyarai, so kiM bambhadatta-kumArassa udayaM icchai'tti cintiUNa varadhaNu-nAma kumAro egante bhANio, jahA ' putta, eyassa mAyA duccAriNI jAyA; tA eyassa rahasi jANAvehi eyaM vaiyaM kumArassa' tti / tahA kayaM teNa / tao kumAro mAuduccariyaM asahamANo tIe jANAvaNA-nimittaM kAya-koilA-saMgahaNaM 10 ghettUNa anteura-majjhe gantuM bhaNai / anno vi jo evaM karissai, tassA haM niggaraM kAhAmi'tti bhaNai / anna diyahe bhadda-kariNIe saha saMkiNNa-gayaM ghettaNa tahevAgao / tao dIheNa evaM muNiya bhaNiyA culaNI / ahaM kAgo, tuma koila tti'| tIe saMlattaM ' bAlo kumAro, jaM vA taM vA ullavai' / tao teNa vuttaM na evaM 15 annahA; tA mArijau kumAro rai-viggha-karo; mamaMmi sAhINe tuha anne suyA bhavissanti'tti / tao rai-neha-paravvasAe erisaM pi maNasA vi acintaNIyaM paDisuyaM imIe / jao-- mahilA AlaM kulaharaM mahilA loyaMmi duccariyaM khettaM / mahilA duggai-dAraM mahilA joNI aNatthANaM // 20 mArai piya-bhattAraM haNai suyaM taha paNAsae atthaM / niyagehaM pi palIvai nArI rAgAurA pAvA // maNiyaM ca tIe : jai kahavi teNa uvAeNa mArijjai, jahA jaNAvavAo rakkhijjai ' / teNa vuttaM / evamimaM kajja, kumArassa vivAhaM karemo; tassAmaggIe saha aNega-khambha-paiTThiyaM gUDha-niggama. 25 pavesaM karemo jauharaM / tattha vivAhANantaraM suha-pasuttassa aggi dANeNa alakkhiyaM kajaM karissAmo'tti mantiUNa egassa mahA. rAiNo dhUyA variyA, pAraddhA ya vivAha-nimittaM sayalA sAmaggI / Page #40 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha io ya dhaNu-mantiNA bambhadatta-kajjAvahieNa vinatto dIharAyA, jahA ' esa mama putto varadhaNU kumAro raja-dhurA-cintaNa-samattho vaTTai; ahaM puNa paraloga-hiyaM karemi'tti / tao teNa kaiyavaNa bhaNio : alaM annattha pauttheNaM ! ihaTThio ceva dANAiNA dhamma 5 karehi 'tti / imaM ca paDijjiUNa dhaNuNA gaMgA-tIre mahaI pavA kaariyaa| tattha panthiya-parivvAyagAINa pakAmaM annapANaM dijiuM pavattaM / dANa-mANovagAra-gahiehiM ya paccaiya-purisehiM dugAuyapamANA suraMgA khaNAviyA, jAva jauharaM pattaM ti / io ya sA vahU viviha-nevaccha-pariyaNa-parigayA pura-varaM saMpattA, pavesiyA / mahA10 vibhUIe jAva vittaM pANiggahaNaM / tayaNantaraM visajjiUNa jaNa samUhe pavesio kumAro saha vahUe jauharaM / tao tattha vahUsahijjassa AsaNovaviThTha-varavaNu-sahiyassa visajjiya-sesa-pariyaNassa gayaM jAmiNI-jAma-dugaM / / tao samantA palIvayaM vAsa-bhavaNaM ucchalio hAhA-ravo / tao 15 kiM kAyavvaM 'ti mUDha-mANaseNa pucchio varadhaNU kiM eyaM' ti| teNa bhaNiyaM, jahA * sA rAya-dhUyA leha-pesaNeNa viNivAriyA; esA kAi annA; imAe paDibandho ne kAyavo tti / ettha jauhare paNhi-ppahAraM desu, neNa niggacchAmo ' / teNa tahA kayaM / tao bhettUNa taM sura gAe niggantUNa duvAra-dese gayA / io ya dhaNumantiNA puvvameva 20 do paccaiya-purisA suraGgA-duvAre turaGgamArUDhA dhariyA / te varadhaNussa saMkeya-miliya-Asesu ya te kumAre Aroviya gyaa| kumArA viya payaTTA gantuM, gayA ya pannAsa-joyaNa-mettaM bhuumibhaagN| diharaddhANakheeNaM nivaDiyA turaGgA / pAesu ceva gantuM payaTTA, pattA ya koTThAbhihANa-gAmaM / tao kumAreNa varadhaNU bhANao, jahA ' chuhA vAhati, daDhaM parisanto 25 mhi ' / taM tattha saNThaveUNa paviTTo gAma; muNDayaM ghettuunnaago| muNDAviyaM kumArassa sasiM, parihAvio kasAyavattho / cauraGgalapamANa-paTTabandheNa sirivacchAlatiya-chAiyaM vacchatthalaM / varadhaNuNA Page #41 -------------------------------------------------------------------------- ________________ bambhadatta 37 vi kao vattha- parAvatto / paviTThA gAmabbhantaraM / tAva ya ekka diyavara - mandirAo niggantUNa dAsa - ceDeNa bhaNiyA te 'eha, bhuJjaha'tti / tao gayA tattha rAyANurUva - paDivatti - juttaM bhuJjAviyA te / 5 6 tadavasANe ya ekkA pavara-mahilA bandhumaimuddissa kumAra- uttamaGge akkhae pakkhivai / bhaNai ya ' esa imAe kannagAe varo 'ti / eyamAyANiUNa bhANiyaM varaghaNuNA kimeyassa mukkhabahuyassa kae appANaM kheeha ?' tao gharasAmieNa bhaNiya 'sAmi, suvvau ! puvvaM nemittieNa sAhiyaM amhaM, jahA - imAe bAliyAe jo paTTacchAiya- vaccho samitto bhujihI bhoyaNaM, sa hohI 10 bhattAro 'ti / evamAi bhaNio taMmi diyahe kArAvio pANiggahaNaM kumAro tti / bIya-diNe bhaNio kumAro varaghaNNA 'dUraM gantavvaM 'ti / tao bandhumaIe sabbhAvaM kahiya niggayA / gacchantA pattA dUragAmantaraM / tattha salilatthI varaghaNU paviTTho / lahumAgantUNa bhaNai jahA * dIharAiNA bambhadattassa savvao panthA bandhAviya tti jaNa-vAo 15 ettha mae suo / tA kumAra, nassAmo ! tao payaTTA ummaggeNaM / pattA mahADa / tao kumAraM heTThA ThaviDaM tisAbhibhUyaM gao varaghaNU jalaTThA | tAva ya dinAvasA diTTho varaghaNU jama-bhaDehiM va dIha - niutta- narehiM hammamANo dUra- desamAgao | kumArassa sannA kayA / palANo bambhadatto, paDio 20 ya duggama - kantAraM / " vaDassa o tahA chuhA - parissama- kilanto aikkamiUNa mahADaI taiyadiNe peccha tAvasamekaM / daMsaNa- metteNeva jAyA tassa jIviyAsA / pucchio yaso bhayava, kattha tumhANamAsamo ? ' teNa vi kahiuM nIo kulavai- samIvaM, paNamio kulavaI / bhANao ya teNa ' vaccha, 25 kahiM te AgamaNaM ? bahupaccavAyamaraNaM' / tao teNa savvaM jahAvasthi yamavitahaM sAhiyaM / tao so bhANao kulavaiNA ' jahAhaM tuha jaNayassa cullatAo tti; tA niyaM cevAsamapayaM tumha; jahAsuhaM ciTThaha 'ti / muNiUNa tassa cittAhippAyaM acchiuM payatto / tAva Page #42 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha ya samAgao jalaya-kAlo / tattha so ajjaeNa sayalAo dhaNuvveyAiyAo mahattha-vijjAo gunnaavio| annayA saraya-samayaMmi phalakanda-mUla-kusuma-sAmiheya-nimittaM araNNa-parisare gacchantasu tAvasakumAresu so vi kouhaleNa nirubbhanto vi kulavaiNA gao 5 raNaM / tattha sarasa-phala-kusuma-sAmiddhAiM paloyantaNa diTTho teNa mahAkarI / kao ya teNa gl-gjjiy-rvo| tao aNumaggeNa calio karI tayAbhimuhaM / tao teNa tassa purao veNTalI-kAUNa pkkhittmuttriiyN| teNA vi takkhaNaM ceva soNDAe gahiya khittaM gayaNe / jAva kohandho jAo, tAva teNa chaliUNa dakkhattaNao gahiyaM / tao teNa nANA10 viha-kIlAe parissama neUNa mukko karI / .. tao payaTTo gantuM paDipaheNaM muuddh-putvaavr-disaa-bhaago| io tao paribhamanto pecchai girI-naI-taDa-sanniviTTha purANa-paDiya-bhavaNa-khaNDabhitti-mettovalakkhiyaM jiNNa-pura-varaM / tadaMsaNaMmi ya jAya-koU halo disi disi nihitta-diTThI paloento pecchai pAsa-parimukka-khe15 Daya-khaggamekaM viyaDa-vaMsa-kuDaGgaM / taM ca daTTaNaM kougeNa khellaM vAhiyaM tami vaMsa-kuDaGge taM khaggaM / ekka-pahAreNa nivaDiyA vaMsa-kuDaGgI / vasantarAlahiyaM ca nivaDiyaM ruNDamegaM dara-phuranta-uTTha-uDaM maNoharAyAraM sira-kamalaM / daTThaNa teNa taM sasaMbhanteNa * hA ! dhiratthu me vava. siyassa' tti nindiyaM attaNo bAhu-balaM / tao pacchAyAva-paraddhaNa 20 paloenteNa diDha baddhaM uddha-calaNaM dhUma-pANa-lAlasaM kabandhaM / sama hiyaM se adhiI jAyA / puNo vi paloentaNa diDhe pavaramujjANaM, tattha ya samantao asoga-vara-pAyava-parikkhittaM satta-bhUmiyaM pAsAyabhavaNaM / daLUNa ya taM avalaggo kameNa satta-bhUmigAe diTThA ya tattha viyasiya-kuvalaya-dalacchI vijjAhara-sundari vva parigaliya-vijjA ekkA 25 pavara-mahilA / pucchiyA ya sA teNa sundari, kA si tumaM?' tao sA sasajjhasameva jaMpiuM payattA, jahA : mahAbhAga, mahanto maIo vaiyaro; tA tumaM ceva sAhasu ko tuma, kahiM vA payaTTo ?' tao Page #43 -------------------------------------------------------------------------- ________________ bambhadatta soUNa tIse koilAlAva-mahuraM vayaNa-vinnAsaM samAvajjiya-mANaseNa avitahaM bhANayaM teNa * sundari, ahaM paJcAlAhivaiNo bambharAiNo putto bambhadatto nAma / ' tao tavvayaNa-savaNANantarameva ANandavAha-paripuNNa-nayaNA sahasacciya abbhuTThiyA, harisa-phulla-nayaNA 5 paDiyA tassa calaNesu, roviuM payattA / tao kAruNNa-gahiya-hiya eNaM teNunnAmiyaM vayaNaM 'mA ruvasu'tti bhaNanteNa saMThAviyA pucchiyA ya 'sundari, kAsi tuma'ti / tao phusiya-nayaNA bhANaupayattA 'kumAra, ahaM tuha mAulagasta pupphacUla-rAiNo dhUyA tumha ceva viiNNA / vivAha-diyahaM paDicchamANI niya-gharujjANa-dIhiyA-puliNe kIlantI 10 du-vijjAhareNa ihANIyA / jAva ya bandhu-virahaggi-saMpalittA ciTThAmi ahaM, tAva tumaM Acintiya-hiraNNa-vuTThi-samo sahasacciya aago| tA jAyA me jIviyAsA, jaM tumaM diTTho sitti / tao teNa vuttA 'kahiM puNa so maha sattU, jeNa se parikkhemi bala-visesaM ?' tIe bhANayaM ' sAmi, dinnA me teNa paDhiya-siddhA saMkarI nAma vijjA 15 bhANayaM ca-tuha sA sumariya-mettA sahi-dAsAi-parivArA hou AesaM kAhI, pacaNIyaM tujjhantiyamentI nivArehI, sAhissai ya mama ceTTiya tuha pucchiyA santI / sumariyA ya sA mae, tA sAhemi / naTTamatto nAmesa vijAharo, jeNANIyAhaM / na ya so maha puNNAhiyAe teyaM sahiuM sakkaitti maM mottuM vijA-nimmiyaMmi siya-ratta-paDAyA-bhUsie 20 pAsAe, pesiuM ca maha vaiyara-jANAvaNatthaM niya-bhagiNINamantie jANAvaNiM nAma vijaM, sayaM gao vaMsa-kuDaGga, vijaM sAhiya niggao ya meM pariNehi tti / ajaM ca kira se vijjA-siddhi bhavissaha / ' tao eyaM soUNa bambhadatteNa pupphavaIe siTTho tannihaNaNa-vaiyaro / saharisaM ca bhANayaM tIe * ajjautta, sohaNaM kayaM, naM so durappA 25 nihao' / tao sA teNa gandhavva-vivAheNa vivAhiyA / Thio ya kaMci kAlaM tIe samaM / annayA nisuo teNa divva-vilayANa AlAvo / pucchiyA sA teNa ' kassa esa saho ?' tIe vuttaM 'ajja Page #44 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha utta, eyAo tassa tuha vairiNo naTTamattassa bhagiNIo khaNDa-visAhanAmAo vijjAhara-kumArIo tannimitta vivAhovagaraNaM ghettUNa aagyaao| tA tubbhe tAva avakkamaha lahuM, jAva eyAsiM bhAvaM uvakkamAmi tti / jai tumhovari rAo bhavissai eyAsiM, to'haM pAsA5 ovariM rattaM paDAgaM cAlissAmi tti, annahA siyaM ti|' tao theva-velAe dhavala-paDAgaM da8 saNiyamavakanto tappaesAo patto giri-niuJja-majjhami / didvaM ca mahA-sara-varaM / majio jahAvihiM taMmi, uttiNNo ya uttara-pacchima-tIre / diTThA ya tattha ekA vara knngaa| cintiyaM ca teNa ' aho ! me puNNa-pariNaI, jeNesA 10 diTThi-goyaraM pattA' tao so vi siNeha-nibbharaM paloio tiie| tao paloyantiyA patthiyA sA tappaesAo, jAva theva-velAe tIe ceva pesiyAe ceDIe samappiyaM vattha-juyalaM puppha-tambolAiyaM ca / bhaNiyaM ca taei ' jA sA tume diTThA mahA-sara-tIre tIe pesiyamima / vuttA ya ahaM tIe-hale vaNalaie, eyaM mahANubhAvaM amhaM tAya-mantiNo 15 mandire sarIra-DiI kAreha / tA eha tumhe ? ' tao kumAro pasA hiyAlaMkio gao nAgadevAmacca-mandiraM / vutto ya tIe mantI 'esa ... tumha sAmiNo sirikantAe dhUyAe pesio, tA sAyaraM daTThavvo !' mantiNA taheva kayaM / bIya-diNe nIo rAya-samIvaM / teNavi abbhuhiUNa dhure dinnamAsaNaM / pucchio so vuttantaM / bhuttuttara-kAle ya 20 : amhArisehiM tumhaM na annaM visiTuM sAgaya-kiccaM kAUM tIrai' tti bhaNiya sAyaraM dinA sirikantA kanayA / pahANa-diNe vitto vivAho / annayA kumAraNa pucchyiA piyA ' kimatthaM majjha egAgiNo dinA tuma' ? tIe vuttaM / ajjautta, esa amha tAo baliya-dAiya-mallio imaM visamaM palliM samassio / so ya nayara25 gAmAi hantUNa dugge pavisai tti / sirimaIe tAyassa pattIe cauNhaM puttANaM uvari ahaM jAyA vallahA aIva piuNo / jovvaNatthA ya ahaM vuttA rannA 'putti, savve viruddhA mama rAiNo; tA ihaTThiyAe Page #45 -------------------------------------------------------------------------- ________________ bambhadatta 41 ceva jo tuha maNoramo varo, so kahiyavvo' tiM / tao ahaM pallIo niggantUNa mahA-sara-varaM gantUNa purise paloemi jAva, tuma dihro puNNehiM ti / esa paramatthotti / tao sirikantAe sama visaya-suhaM mANantassa gacchanti diNA / 5 annayA so palli-nAho niya-bala-samio gao visayaM hantuM / so vi teNa samaM gao / tAva ya diTTho teNa taggAma-bAhirAsanne kamalasara-tIre sahasacciya varadhaNU / so vi taM paccabhijANiUNaM asaMbhAvaNIya-dasaNaM roviuM pytto| saMThavio teNa / suha-nisaNNeNa pucchio varadhaNuNA kumAro mama parokkhe kiM tae aNubhayaM ?' teNa 10 vi savvaM siTuM ti| teNa vi pucchieNa vuttaM -- kumAra ! suvvau, tayA haM naggoha-heTThA tumaM Thaviya jalaTThA gao / tao dilu mae mahAsaraM / tao puDae ghetUNa jalaM jAva tuhantie payaTTo tAva ya sahasacciya sannaddha-baddha-kavaehiM tADio dIha-bhaDehiM / re re varadhaNU, kahiM bambhadatto tti' bhaNantehiM / mae bhaNiyaM 'na yANAmi / ' 15 tao tehiM daDhayaraM tADijjamANeNa bhaNiyaM mae jahA ' vaggheNa bhaakkho'| tehiM vuttaM / daMsehi taM pesN'| tao haM io tao bhamanto kavaDeNa gao tuha daMsaNa-pahaM / 'palAyasu'tti kayA tuha snnaa| mayA vi parivvAyaga-dinnA muhe kayA guliyA / tappabhAveNa ya jAo nicceyaNo / tao mao tti nAUNa gayA te / cireNa ya 20 kaDDhiyA muhAo mayA guliyA / tao tumaM gavesiuM payaTTo, na ya mae diTTho / gao egaM gAma / tattha diTTho ego parivvAyago / teNa vuttaM ' tuha tAyassa ahaM mitto vasubhAgo nAma' kahiyaM ca teNa jahA-dhaNU palAo; mAyA ya te mAyana-pADae pakkhittA dIheNa / ' tao eyaM soUNa mahA-dukkheNa ahaM gao kampillapura / kAvAliya25 vesaM kAUNa vaJciUNa mAyaGga-mayaharaM avahariyA mAyA / tao egaMmi gAme piu-mittassa devassammassa mAhaNassa ghare mottUNa mAyaeM tumamaNNesanto ihaago| prA. . . Page #46 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha evaM suhaM dukkhaM mannantA jAva acchanti, tAva ekko puriso samAgao / teNa vuttaM, jahA-'mahA-bhAga, na kahiM ci hiNDiyavvaM; tumhaNNesaNatthaM dIha-niuttA carA ihAgaya'tti / tao dovi lahuM vaNagahANAo niggantuM bhamantA gatA kosambi / tattha nayarI-bAhirujjANaMmi 5 diheM doNhaM sehi-suyANaM sAgaradatta-buddhila-nAmANaM paNI-kAUNa saya-sahassaM saMpalaggaM kukkuDa-jujjhaM / hao sAgaradatta-kukkuDeNa buddhilakukkuDo; puNo vi buddhila-kukkuDeNa hao sAgaradatta-kukkuDo / tao bhaggo sAgaradatta-kukkuDo buddhila-kukkuDassa saMmuhaM kIramAno vi NAhilasai jujjhiuMti hAriyaM sAgaradatteNa lakkhaM / etthantaraMmi 10 ya varadhaNuNA bhANiyA sAgaradatta-buddhilA, * kimeso sujAI vi bhaggo kukkuDo bIya kukkuDAo ? tA pecchAmi, jai na kuppaha tubbhe' / sAgaradatto bhaNai 'bho mahAbhAya, peccha peccha, jao natthetya koi mama davva-lobho, kiM tu abhimANa-siddhIe paoyaNaM / ' tao paloio varadhaNuNA buddhila-kukkuDo / diTThAo ya taccala15 Na-nibaddhAo suddhalaNhAo lohmy-suuiio| lakkhio ya so samIvamAgantuM / jai na jaMpasi sUI-vaiyaraM, to dAhaM tuha lakkhaddhaM' ti nihuyaM sAhiyaM varavaNuNo / teNA vi / bho nirUviyaM mae, paraM na kiM ci dIsai' tti jaMpanteNa vi, jahA buddhilo na lakkhai, tahA kahaMci loyaNaGgali-saMcAra-ppaogao jANAvio sAgaradatto / teNA20 vi kaDDhiUNAlakkhaM piva sUI obheDio niya-kukkuDo / teNa ya parAjio bIya-kukkuDo tti hAriyaM buddhileNa vi lakkhaM / tao jAyA doNha vi sarisarI / parituTTho ya sAgaradatto papphulla-vayaNo 'ajjauttA, gihaM gammau' tti vottumAroviDaM rahavare dovi gao niya gehaM / kaya-uciya-kicco niccaM pecchai piiiie| 25 tanneha-niyantiyANamannayara-diNe Agao ego dAsaceDo / saddio cANeNa varadhaNU, nIo egante / tao * sUi-vaiyarAjaMpaNe, jaM te sukkhiyamAsi buddhileNa addhalakkhaM, tannimittameso pesio cAlIsa Page #47 -------------------------------------------------------------------------- ________________ bambhadatta 43 10 sAhasso hAro' tti vottuM samappiraM ca hAra- karaNDiyaM gao dAsaceDo / varadhaNU vitaM ghettaNAgao bambhadattantiyaM, sAhiya-sarUvo ya darise se kaNDayAo kaDDhittu hAraM / palointeNa ya kumAreNa tadegadesAvalambio diThTho bambhadatta nAmaGkio leho, pucchiyaM ca ' vayaMsa, 5 kasseso leho?' varaghaNU bhaNai ' ko jANai ? bahave bambhadatta - nAmagA purisA santi kimettha cojjaM ?' tao avaherI pare kumAre varaghaNuNA egante neuM vihADio leho, diTThA ya tassa majjhami imA gAhApatthijjasi jai vi jae jaNeNa saMjoya - jaNiya-jatteNa / tahavi tumaM ciya dhaNiyaM rayaNavaI muNai mANeuM // cintantassa ya 'kahamavagacchissamimIe bhAvatthaM' ti varaghaNuNo bIya - diNe AgayA egA pavvAiyA / sA ya pakkhiviNa'kkhaya-kusumANi kumAra - uttama 'puttaya, vAsa sahassAU bhavasu' tti bhaNantI varamegante nei; mantiUNa ya teNa samaM kiM pi paDigayA / o pucchio kumAreNa varaghaNU ' kimesA jaMpaI so bhaNaI' eyAe 15 imaM saMlatta, jo so tumhANaM buddhileNa karaNDami hAro posio, teNaM samaM ho samAgao; tassa paDilehaM samappeha / ' mayA bhaNiyaM ' eso bambhadatta - rAyanAmAGkio dIsara, tA sAhaha, ko eso bambhadatto / ' tae bhaNiyaM summau, kiM tu na tae kassa vi sAhiyavvaM / atthi iheva nayarIe se dhUyA rayaNavaI nAma kannayA / sAya bAla-bhA20 vAo ceva aIva mama nehANurattA / jovvaNamaNupattA diTThA ya mayA -dimi sA kiM ci jhAyamANI / tao haM gayA tIe samIvaM / bhaNiyA ya mayA ' putti rayaNavai, kiM cintesi ? ' pariyaNeNa bhaNiyaM ' bahuNi diNANi evameIe dummaNAe ' / tao puNo puNo pucchiyA vi mae jAva na kiMci jaMpai tAva bhaNiyaM tassa sahIe 25 piyaGgulaiyAe ' bhayavai, esA lajjantI na kiMpi tujjha sAhiuM " anna sakkai, tA ahaM kahemi / io gayaMmi kaMmivi diNe kIDatthamujANagayAe bhAugassa buddhila seTTiNo lakkha-paNeNaM jujjhAventassa kaha vi tappaesAgao diTTho apuvvo ko vi vara- kumAro / Page #48 -------------------------------------------------------------------------- ________________ 44 prAkRta kathAsaMgraha taM ca daTThaNesA erisI jAyA / / taM ca mae soUNa lakkhio tIe mayaNa-viyAro / bhaNiyA ya sasiNehaM putti, sAhasu sabbhAvaM !' tao kahakahavi sabbhAvamukgayA bhaNai 'bhayavai, tuma mama jaNaNI; tA nasthi kiM pi tumhaM akahaNIyaM / eyAe 5 piyaGgulaiyAe jo kahio, so bambhadatta-kumAro jai me paI na hoi, to nUNaM marAmi / tao eyamAyaNNiUNa bhaNiyA sA mae 'vacche, dhIrA hohi ! tahA karissaM, jahA tuha samAhiyaM saMpajjissai' / tao sA kiMci satthA jAyA kalla-diNaMmi ya hiyayAsA saNatthaM bhaNiyA mae / vacche, divo so mae bmbhdtt-kumaaro'| 10 tIe soumevaM samUsasiya-hiyayAe bhaNiyaM ' bhayavai, tumha pasAeNa savvaM sundaraM bhavissai; kiM tu tassa vissAsa-nimittaM buddhila-vavaeseNemaM hAra-rayaNaM karaNDae pakkhiviUNa pesehi bambhadatta-nAmaGkiyaM ceyaM lehaM ! nirUviyaM ca taM tahA kalaM mae / tA mahAbhAga, kahio tuheso leha-vaiyaro / saMpayaM paDilehaM dehi / ' mae vi samappio tIe 15 imo paDiloho guru-guNa-varavaNu-kaliuMtti mANiuM muNai bambhadatto vi / rayaNavaI rayaNavaI cando vi ya candaNI-jogo // souM cemaM varadhaNu-sAhiyamadiTThAe vi rayaNavaIe jAo kumAro tammaNo / taiMsaNa-samAgamovAyamaNNesamANassa ya gayANi kai20 vaya-diNANi / annaMmi ya diNe samAgao bAhirAo varadhaNU saMbhanto bhaNiuM payatto, jahA ' kumAra, iha nayara-sAmiNo kosalAhiveNa amhANa gavesaNanimittaM pesiyA paccaiya-purisA, pAraddho ya nayara-sAmiNA uvakka mo tti summai bahuso ghuNAhuNI / tao nAumeyaM vaiyaraM sAgaradatteNa25 goviyA do vi bhUmiharae / samAgayA rayaNI / bhaNio kumAreNa sAgaradatto 'tahA kuNasu,jahA amhe avakamAmo !' evaM cAyaNNiUNa niggao nayarIo sAgaradatto gayA thevaM bhUmi-bhAgaM, tao ANiccha. Page #49 -------------------------------------------------------------------------- ________________ bambhadatta mANaM pi kahakahavi niyattiUNa sAgaradattaM payaTTA kumAra-varadhaNU / gacchantehi ya nayarIe bAhiM jakkhAyayaNujjANa-pAyavantarAla-parisaMThiyA paharaNa-samanniya-rahavara-samIvatthA diTThA ekkA pavara-mahilA / tao tIe sAyaramabbhuTThiUNa bhaNiyaM / kimettiyAo velAo 5 tumhe samAgayA ?' taM ca souM kumAro bhaNai * bhadde, ke amhe ? ' tIe bhaNiyaM / sAmi, tubbhe bambhadattai-varavaNuNo' / kumAro bhaNai ' kahamevamavagaye ? ' tIe bhaNiyaM * summau ! iheva nayarIe dhaNapavaro nAma seTThI / tassa dhaNasaMcayA nAma bhajjA / tIe'hamaDhaNhaM puttANamuvari dhUyA jAyA / aikkanta-bAla-bhAvAe majhaM na ruccai 10 ko vi pariso / tao jakkhamimamArAhiumADhattA / jakkheNa vi maha bhatti-tuTTeNa paJcakkheNa houM bhaNiyA 'vacche, tuha bhavissa-cakkavaTTI bambhadatta-kumAro paI bhavissai ' / mae bhaNiyaM / kahaM mae so nAyavvo ? ' jakkheNa bhaNiyaM : payaTTe buddhila-sAgaradattANaM kukkuDa jujjhe jo diTTho tuhANandaM jaNehI, so nAyavvo bambhadatto ' tti 15 sAhiyaM ca me teNa, jaM kiM ci kukkuDa-jujjha-kAlAo varadhaNu-sahA yassa, sAmi, tuheha vittaM, jaM ca jahA mae hAra-pesaNAi-kiccamevamAyariyaM ti'| soumevaM sANurAgo kumAro samArUDho tIe saha taM rahavaraM / pucchiyA ya sA ' kao huttaM gantavvaM ? ' rayaNavaIe bhaNiyaM ' atthi magahA-puraMmi mama piuNo kaNi-bhAyA dhaNasatthavAho nAma 20 seTTI; so ya muNiya-vaiyaro:tumhamamhaM ca samAgamaNaM sudaraM mannissai / tA tAva tattha gamaNaM kIrau; taduttara-kAlaM, jahicchA tumhANaM / ' tao rayaNavai-vayaNeNa payaTTo tayabhimuho kumAro / kao varadhaNU sArahI / gAmANugAmaM ca gacchamANA niggayA kosambijaNavayAo saMpattA giri-gahaNamegaM / tattha ya kaNThaya-sukaNThayAhihANA duve cora25 seNAvaiNo / te ya daTThaNa pahANa-rahaM vibhUsiyamitthI-rayaNaM ca appa parivArattaNao saMnnAjjhiUNa payattA pahariuM / kumAraNAvi vivihabhaGgehiM paharanteNaM jittA te palANA diso disiM / tao puNo vi Page #50 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha 6 " thakkA turaGgamA rahavarArUDho calio kumAro, bhaNio varaghaNuNA kumAra, daDhaparisantA tumhe, tA muhutta - mettaM niddA - suhamettheva rahe seveha ! ' tao rayaNavaIe saha sutto kumAro jAvaccha3, tAva giri naimegaM pAviUNa 1 tao 5 kahavi paDibuddha kumAro, uDio viyambhamANo / paloiyAI pAsAI na do varaNU / pANiya-nimittamoiNNo bhavissa tti kaNi sahio sasaMbhamaM / paDivayaNamalabhamANeNa parAsiya rahadhuragaM, diDuM ca taM bahala - lohiyAliddhaM / tao vAvAio raNutti kAlaUNa ' hA hao sitti; bhaNamANo niva10 Dio rahuccha / puNo vi laddha ceyaNo, ' hA bhAi varaghaNu ti bhaNamANo palAve kAumADhatto | kahakahavi saMThavio rayaNavaIe; taM bhaNai, jahA ' sundari, na najjai phuDaM; kiM varaghaNU mao, kiMvA jI - vai / tA ahaM tassaNasaNatthaM pacchao vaccAmI ' / tI vRtta ' ajjautta, na esa avasaro pacchA-vAliyavvassa; kuo ? jeNahame15 gAgiNI cora - sAvayAIhiM bhImamimamaraNaM / annaM ca iha niyaDavAttaNA vasameNa bhaviyavvaM, jeNa parimaliyA kusa - kaNTayA dIsanti / ' tao taheva paDivajjiUNa tIe saha payaTTo magahavisayAbhimuhaM kumAro / pattA ya tavvisayasandhi- saMThiyaM ekaM gAmaM / tattha ya pavisamANo gAma - sahA- majjha - ThieNa diTTho gAma-ThakkuraNaM / daMsaNANantarameva na esa 20 sAmanno tti kaliUNa sovayAra-kaya-paDivattiNA pUio, nIo 6 niya - gharAbhimuhaM ti / diNo AvAso / suha-nisaNNo ya bhaNio teNa kumAro mahA-bhAga, gADhamuvvigo viya lakkhIyasi' kumAreNa bhaNiNaM ' majjha bhAyA corehiM saha bhaNDaNaM kunto na najjai, kimavatthantaraM patto / tA mae tayaNNesaNa-nimittaM 25 kattha gantavvaM ' teNa bhaNiyaM ' alaM kheeNa; jai ihADavafe bhavi - sai to lahissAmo tti bhANaUNa pesiyA niyaya- purisA, gaya-paccAgaehiM siddhaM tehiM jahA amhehiM koi kahiMci na saccavio / kevalaM 46 Page #51 -------------------------------------------------------------------------- ________________ bambhadatta 47 pahe nivaDio esa bANo pAvio / tavvayaNAyaNNaNaMmi ya' nUNaM viNivAio'tti: paritappiUNa gurusoyAu lijjanta - mANasassa jAyA rayaNI; patto ya rayaNavaIe saha kumAro / ekka - jAmAvasesAe rayaNI sahasA taMmi gAme nivaDiyA cAre-dhADI / sA ya kumArapahAra - kaDuyAviyA bhaggA parammuhA kayA / ahiNandio kumAro sayalagAmAhiTThieNaM gAma-pahuNA / gosammiya AuMcchiNa gAma-ThakkuraM tattaNaya- sahAo patthio rAyagihaM, patto jahANukameNa tattha / 5 C " " nayara bAhiriyAe ekkami parivvAiyAsame uviUNa rayaNavaI yo nayarabbhantaraM / taM pavisamANeNa ya diTTha ekami paese viviha10 kamma-nimmiyaM dhavala - haraM / tattha diTThAo do pavara-kannAo / tAo ya kumAraM daTThaNa payADeya - garuyANurAgAo bhaNiuM payattAo * kiM taM tumhArisANa vi mahA- purisANa bhattANurataM jaNamujjhiya paribhamiuM ? ' teNa vRttaM ko so jaNo, jeNeva bhaNaha ? tAhiM vRttaM * pasAo kIrau AsaNa - gahaNeNa / tao 15 nisanno; kao majjaNa-mAyaNAio uvayAro / tayavasANe ya bhaNiuM payattAo, jahA 'mahAsatta, atthi iheva bharahe veyaDDha - giri- dAhiNa-seTIe sivapuraM nayaraM, jalaNasiho rAyA, tassa ya vijjusihA nAma devI / tIe amha duve dhUyAo / jeTTo ya amha naTTamatto bhAyA / annayA amha piyA aggisihAbhihANeNa mitteNa samaM goTThIe ciTThai jAva, 20 tAva pecchai gayaNe aTThAvaya pavvayAbhimuhaM jiNavara- vandaNa-nimittaM gacchantaM surAsura-samUhaM / taM daTThaNa rAyA vi mitteNa dhUyAhi ya sahio payaTTo, kameNa ya patto aTThAvayaM / vandiyAo jiNindapaDimAo / kappUrAgaru-dhUvaya- buddhAravinda - surahi-gandhehiM kao uvayAro 1 tippayAhiNa kAuM nigacchanteNaM egassa 25 asoga - pAyavassa heTThA dihaM cAraNa- muNi-juyalaM, paNamiUNaM ya taM nisaNNA tayAsanne / tao tehiM patthuyA dhammakahA, jahA - * asAro saMsAro, bhaGgaraM sarIraM, sarayabbha-vibbhamaM jIviyaM, taDI k Page #52 -------------------------------------------------------------------------- ________________ I prAkRta kathAsaMgraha vilasiyANugAri jovvaNaM, kiMpAga-phalovamA bhogA, saMjhA-rAya-samaM visaya-sokkhaM, kusagga-jala-bindu-caJcalA lacchI,sulahaM dukkhaM, dulahaM suhaM, aNivAriya-ppasaro maccU / tA evaM ThiechaDDijau moha-ppasaro, kIrau jiNinda-paNIe dhamme maNaM ti' / evaM suNiya laddha-sammattA5 iNo jahAgayaM paDigayA surAiNo / tao laddhAvasareNa bhANayaM aggi sihiNA mitteNa jahA bhayavaM, eyANaM bAliyANaM ko bhattA bhavissai tti / ' tehiM bhANayaM ' eyAo bhAi-vahagassa bhajjAo bhavissanti / ' tao evaM suNiya sAma-muho jAo rAyA / etthAvasare vutto amhahiM ' tAya, saMpayaM ceva sAhiyaM muNIhiM saMsAra-sarUvaM / alaM 10 amhANamevaMvihAvasANeNa visaya-suheNaM ti; paDivannaM ca taM tAeNaM / evaM ca vallahayAe bhAuNo catta-niya-deha-suha-kAraNAo tassa ceva NhANa-bhoyaNAiyaM cintantIo ciTThamha jAvanna-diNe amha bhAuNA puhaviM bhamanteNa diTThA tumha mAulagassa dhUyA pupphavaI kannayA / taM ca rUvAikhitta-citto hariyAgao / tadiTThimasahanto vijaM sAhiu~ 15 gao / ao uvari tubbhe nAya-vuttantA / tAhe mahAbhAga, tami kAle tubbhantiyAo AgantUNa pupphavaIe sAmeNa vuttAo amhe, sAhio bhaau-vuttnto| taM suNiya soya-nibbharAoroviuM pyttaao| saMThaviyAo mahura-vayaNehiM puppharvaIe / annaM ca saMkari-vijjA-sayAsAo viiya-tumha-vuttantAe bhaNiyaM tIe 'sumarijau muNi-vayaNaM, 20 mAnnajau bambhadatto bhatta tti' / tamAyANaUNa jAyANurAgAhiM manniyamamhahiM / to rahasa-para-vasattaNao pupphavaIe cAliyAe siya-saMkeya-paDAgAe, annattha katthai pautthe tumaMmi nANAviha-gAmanagarAisu bhamantIhiM tumaM na jAhe kahiMci diTTho tAhe visaNNAo ihAgayAo / tao appatAkiya-hiraNNa-buTTi-vibbhamamettha tuha 25 IsaNaM jAyaM ti! tA bho mahAbhAga, sumariUNa puppavai-vaiyara, kIrau amhANaM samIhiyaM ?' eyaM suNiya saharisaM mAnniyaM kumAreNa / nivvattiUNa gandhavva-vivAhaM Thio rattIe tAhiM samaM / gosa-kAle ya vuttAo 'gacchaha tubbhe pupphavai-samIvaM, jAva maha raja-lAbho hoi'| Page #53 -------------------------------------------------------------------------- ________________ bambhadatta 'evaM kAhAmo' tti bhANaya gayAo tAo / gayAsu tAsu jAva paloei pAsAiM tAva na taM dhavala-haraM naya so pariyaNo / cintiyaM ca teNa, esA vijAharI mAyA; annahA kahameyaM indiyAla-vinbhamaM tANa vilAsiyaM?' 5 tao kumAro sumariya rayaNavaIe tayaNNesaNanimittaM gao Asa mAbhimuhaM / jAva ' na tattha rayaNavaI na ya anno koI, tao kaM pucchAmi tti kaliUNa paloiyAI pAsAI , na ya koi snycvio| tao tIe ceva vaiyaraM cintayantassa khaNantareNAgao ekko kallANA giI pariNao puriso| pucchio so kumAreNa 'bho mahAbhAya, evaM 10 viha-rUva-nevaccha-visesA kalla-diNe ajja vA na diTThA kA vi ettha bAlA ? teNa ya bhANayaM / puttaya, kiM so tumaM rayaNavaIe bhattA ?' kumAro bhaNai ' evaM ! ' teNa bhANiyaM / kallaM sA mae rUyantI diTThA avaraNha-velAe; gao ya tIe samIvaM pucchiyA ya sA mae-putti, kAsi tumaM, kao vA samAgayA, kiM vA soya-kAraNaM, kahiM vA 15 gantavvaM ?' tao tIe kiMci kahiyaMmi paJcAbhannAyA bhaNiyA ya. mama ciya dohittI tumaM hosi / ' muNiya-vuttanteNa ya mayA tIe cullupiuNo gantUNa siDhe / teNa ya jANiya-visesA sAyaraM pavesiyA niya-mandiraM / aNNesiyA savvao tubbhe, na kahiMci dihA tA saMpayaM sundaramaNuTTiyaM jmaagyaa| evaM cAlaviUNa nIo teNa kumAro 20 satthavAha-mandiraM / kaya-savvovayArarasa ya rayaNarvaIe vittaM pANiggahaNaM / tao tIe saha visaya-suhamaNuhavanto ciTThai / annayA varaghaNugo divasao tti pakappiyaM bhojja bhuJjanti bambhaNAiNo jAva, sayaM ceva varadhaNU jaNiya-bambhaNa-veso bhoyaNa-nimittamAgao bhaNi payatto, jahA bho sAhijau tassa bhojja-kAriNo 25 jahA, jai majjha bhoyaNaM payacchaha, to tassa paraloya-vattiNo vayaNo yaraMmi. uvnnmi'| siTuM ca tehiM tamAgantUNa kumArassa / viNigao kumaaro| saharisaM ca paloio so kumAraNa, paccabhinnAo ya / AliGgi paviTTho mandiraM / nivatta-majjaNa-bhAyaNAvasarammi ya prA. ka. saM. 7 Page #54 -------------------------------------------------------------------------- ________________ prAkRtaHkathAsaMgraha pucchio teNa varadhanU niya-pauttiM / sAhiu~ payatto, jahA~ / tIe rakhaNIe mihA-vasamuvagayANa tumhANa. piDao dhAvikaNa niviDa kuDaantaraDiya-taNuNA ekkeNa cora-puriseNa pahao bAgeNa / tappahAraveyaNAe parAyattattaNao nivaDio mahi-yalaMmi / avAya bhIruttamao na sAhiyaM tumhaM / volaNio rahavaro tamantarAlaM / ahamavi pariniviDa-taru-antarAla-majjheNa saNiyaM avakkamamANo kahakahavi pattotaM gAme, jattha tumhe nivasiyA / sAhiyA ya taggAmAhirvaNa tumha pauttI / samuppanna-hiyaya-toso ya pauNa-pahAro bhoyaNa-patthaNa-vava eseNa samAgao ihaI. jAva, diTThA tumhe / evaM ca saharisamaviratta10 cittANaM janti diyahA / annayA ya mantiyaM paropparaM bambhadatta-varadhahi / kettiyaM kAlaM mukka-purisayArehiM acchiyavvaM ?' evaM ca cintayantANaM nimgamovAyamussuyANaM samAyao mahu-mAso / tami ya payatte mayaNa-mahUsave niggae nayari-jaNavae ujjANesu.kouhalleNaM gayA do vi kumAra-varaMdhaNU / tao 51 payatte nikabhare kolA-rase kIlantesu.viviha-kolAhiM taruNa-nara-nArI satthesu atakkiyaM ceva maya paravvaso gAliya-miNTho niraGkaso viyario rAya-hatthI / samucchalio kalayalo; bhaggAo kiilaa-goddiio| evaM ca payatte hohalae ekkA bAliyA. samunnaye-oharA viyaDa niyamba-bimbA matta-kari-karorU-bhaya-veviraGgI saraNaM vimammamANA 20 paDiyA kariNo diSTi-pahUM / tao ucchalio hAhA-rau, kUiya se pariyoNa / tatvantare dara-gahiyAe tIe purao hoUNa hakio kumAraNa karI, sukhAkyiA aisA / so vi karI taM bAliyaM bhottaNa sesa-basa-vilyAriya-loSaNo pasArikha-cora-kase taMDaviya-kaNNo jhatti tadabhimuhaM padhAviota kumAraNa vi saMpiNDiya uvarilaM, pakkhita 1 tadabhimuhaM / teNAvi, nibbharAmarisa-parAhIzeNa AttuM taM pakvittaM gayaNe, nivaDiyaM dharaNIe / jAva karI tattha pariNavaha tAva dakkhalaNajao samArahiya kandharAe nibaddhamAsarNa kumAraNa, sADio ___ Page #55 -------------------------------------------------------------------------- ________________ * 51 tibrakhakseNa, apphAliyo kumbha-bhAe, mahura-vayaNehiM melAvio maccharaM karI / tao samucchalio sAhukAroM; mayai kumAroM-tti pariya bandiNA / nIo khambhuTThANaM, Agao tamuddersa naravaI / daTThaNa taM aNaNNa-sarisa cedviyaM vimhayaM gao bhaNiu payatto ko uNa * pUso ? ' tao kumAra - vaiyarAbhitreNa sAhio vuttanto mantiNA / tao tuTTa rAiNA nIo niya-bhavaNaM kumAro, kArAvio majjaNabhoyagAi- uciya-karaNijjaM / tao bhoyaNAvasANe dinnAo aTTha dhUyAo kumArassa / sohaNa-dina- muhutteNa vittaM pANigahaNaM / nahA suI DhiyA tattha kaivaya-diNe / C 10 ta anayA egA mahilA AgantRNa kumAra-samIvaM bhaNijaM pacattA, jahA 'kumAra, atpi tara sahavatta vvaM kiM pi' / teNa vRttaM 'maNa !" tIe butte ' atthi iheva nayarIe vesamaNo nAma satyavAhI, tarasa ghUyA sirimaI nAma / sA mae bAla-bhAbAo Arambha pAliyA, jA tuma haspi saMbhamAo rakkhiyA / tIe hatthi saMbhamuccariyAe ujjhi15 UNa bhayaM, jIviya-dAyago tti muNiUNa tumaM sAhilAsa paloio / acccanta- sundara - rUva- jovvaNa-lAyaNNa-kalA-kosalANa pagariso tti kAUM samuppanno tAe tujjhovari daDhamaNurAo / tao sappAbhi se caiva palomANI zrammiya sva lihiya vvaM kaliya vva TaGkakariya vva niccala-nihitta- loyaNA khaNamekaM ThiyA / bolI hatyi20 sabhame kahakahAve parijaNeNa nIyA niya-mandiraM / tavtha vi na majjaNabhaumAyaM deha-dvi karei, kevalaM moNeNa acchai / tAhe mae vuttA 'putti, kI mANDaciya asabbhAviNI jAyA, jeNa maMjha vi avahIsi vayaNa ? ' tAva savilakkha hasiUNa bhaNiye tIe kima! tumhANa va akahANijjamatthi ? kiM tu lajjA etthAvarAhaI; tA 25 subbarDa, jeNAhaM hasthi-saMgamAoM rakkhiyA, teNa saha pANigrahaNaM na ne hoi, to meM avaslaM maraNaM saraNaM ti / tabhI ecamAyaNiUNa ya kahino tIra piuNo dutantoM / teNAvi suha samIne he vaisiyA G 1 bammadatta Page #56 -------------------------------------------------------------------------- ________________ 52 prAkRta kathAsaMgraha tA paDicchasu imaM bAhiye / ' manniyaM ca teNa / pasattha - diyahe vitto vivAho / varaghaNuNovi subuddhinAmeNAmacceNa nandAbhihANaM kannaM dAuM kayaM vivAha maGgalaM / evaM ca doNha vi visaya sumahavantANaM aikkantA kavi vAsarA / ucchaliyA savvao tesiM pattI / 5 1 tao gayA vANArasiM / tao bambhadattaM bAhiM Thaviya gao varaghaNU kaDa - samavaM / harisio eso sabala vAhaNo niggao sammuho / tao samAicchiNA viDaM hatthi khandhe pavosio niya-bhavaNe | kameNa ya dinnA niya-dhUyA kaDayAvaI nAma aNega-gaya-haya-rahabhaNDAra - sameyA / pattha - diNe vitto vivAho / tIe samaM visayasuhamaNuhavantassa vaccai kAlo / tao dhUya-saMpesaNeNa samAgao sabalavAhaNo puSpacUlo rAyA, dhaNU mantI, kaNeradatto, anne ya candasIhabhavadattAdao bahave rAyANo / tehiM varaghaNU seNAva - pae ahisiciUNa pesio dIha- rAiNo uvariM, payatto aNavarayaM gantuM / etthantare pesio dakSiNa kaDagAINa dUo / nibbhacchio so tehiM / 15 appaNo vi aNavaraya-payANaehiM gacchantA pattA kampillapuraM / tao samantao niruddha-niggama-pavesaM kayaM taM t tao so dahi-rAyA ' kettiyaM kAlaM bile paviTTehiM acchiyavvaM' ti sAhasamavalambiUNa nimgao sammuho / samAvaDiyaM mahA-samaraM doNha vi sennANaM / tao bhaggaM niya-sennaM daTThUNa dIho, kAUNa porusaM annA vi 20 natthi mokkho tti kaliUNa sammuhamuvaTTio / tao taM pecchiUNa bhadatto saMdhukkiya- kovANalo calio tadabhimuhaM / laggamAohaNaM tao gaNDIva-khagga-kunta-gayA- bhiNDimAla - pamuhehiM pahariUNa mukkaM bambhadateNa cakkaM / teNa dahi- rAiNo kabandhI kayaM sarIraM / tao ' jayai cakkavaTTI' tti ucchalio kalayalo / siddha - gandhavvehiM mukkA kusuma25 vuTThI | vRttaM ca jahA - 'esa bArasamo cakkavaTTI uppanno / ' ta pura- jaNavaeNa nAgAraya- loeNa ya abhinandijjamANo paviTTho niya mandiraM / kao sayala-sAmantehiM mahA cakkavaTTi rajjAbhiseo / pasA 1 10 Page #57 -------------------------------------------------------------------------- ________________ bambhadanta hiyaM cirantaNa- cakkavaTTi - kameNa chakhaNDaM pi bharahaM / samAgarthaM pupphavaipamuhaM sayalamanteuraM / evaM cakkavaTTittaNaM kuNantassa gacchanti diNA / 1 annayA naDeNa vinnatto, jahA 'mahArAya, ajja mahuyarI - gIyaM nAma naTTavihiM uvadAMsissAmi tti' / teNa vRttaM ' evaM hou'ti / tao 5 avaraha- samae pAraddho naciraM / etthantare dAsa- ceDIe sayalakusuma-samiddhaM bammadattassa kusuma-dAma- gaNDamuvaTTaviyaM / taM pecchantassa mahuyarI - gIyaM ca suNantassa viyappo jAo: ' evaMviha- nADaya - vihI diTTha- puvvA mae / ' evaM cintantassa sohamme paumagumme vimANe dinapuvatti sumario puvva-bhavo / gao ya mucchaM paDio ya bhUmIe / 10 tao pAsa-parivattiNA sAmanta- loeNa sarasa-candaNAlimpaNeNa samAsatthIkao / rAiNA sumariya- puvva-bhava-bhAi - vaiyareNa tayaNNesaNatthaM rahastaM govinteNa bhaNio niya-hiyaya - nivviseso varaghaNa nAma mahAmaco, jahA, 'lambiUNa imaM silogaddhaM ghosAvesu nagare tiya- caukka - caccaresu; jo imassa silogassa pacchimaddhaM purei, tassa 15 rAyA niyarajjassa addhaM dei' tti / evaM ca paidiNaM payattamAghosaNaM, lambao ya bahusu esesu pAo / 25 atrAvasare saH pUrvabhavikazcitrAbhidhAnastatsahodarajIvaH purimatAlanagarAdibhyaputro bhUtvA saMjAtajAtismaraNo gRhItavratastatraivAgataH samavasRto manoramAbhidhAne kAnane / tatra yathAprAsuke bhUbhAge nikSipya 20 pAtrAdyupakaraNaM sthito dharmadhyAnopagataH kAyotsargeNa / atrAntare AraghaTTikeNa paThyamAnam Asva dAsau mRgau haMsau mAtaGgAvamarau tataH / idaM zlokA nizamya prAha muni:-- 53 eSA nau SaSThikA jAtiranyonyAbhyAM viyuktayoH // tato'sAvAraghaTTikastacchrekA patrake vilikhya praphullAsyapaMkajo gato rAjakulaM / paThitaH prabhoH purataH sampUrNaH zlokaH / snehAtirekeNa gato mUrchA rAjA / tataH kSubhitA sabhA / roSavazagatena Page #58 -------------------------------------------------------------------------- ________________ prAkRta- kathAsaMgraha C / K pariSAmaH etadvacanena rAjedRzIM dazAM gata iti capeTAmarhantumArosisht | hanyamAno na mayA'yaM pUrita iti vilapannasau vimocitaH kadarthakebhiH pRSTazca ' ko'sya pUraka ' iti / sa prAha araghaTTa- samIpavartI muniriti / tato rAjApi candanarasasekAdibhirla5. dhacetano'vagata munivarAgamavRttAntastadbhAktasnehAkRSTacittaH saMparikaro niryayau / dadRze ca tena munirudyAne / tuSTacetasA vanditaH / savinayaM upaviSTastadantike muninArabdhA dharmadezanA darzitA bhavanirguNatA, varNitA karmabandhahatevaH, zlAghito mokSamArgaH, khyApitaH zivasaukhyAtizayaH / saMvignA pariSad, na bhAvito brahmadattaH, prAha10 ca bhagavan, yathA svasaMgamasukhenAlhAditA vayaM tathA''lhAdayatu bhagavAn rAjyasvIkaraNena, pazcAt tapaH samameva kariSyAvaH / etadeva yA tapasaH phalam ' / munirAha 'yuktametadbhavadupakAroyatAnAm kevalaM durlabheyaM manuSyAvasthA, satatapAtukamAyuH, caJcalA zrIH amavasthitA dharmabuddhiH, vipAkakaTavo viSayAH, tadAsaktAnAM dhruvo 15 narakapAtaH, durlabhaM punarmokSabIjaM vizeSato viratiratnaM, na tattyAgI dustaranarakapAtahetukakatipayadinabhAvirAjyAzrayaNamA AlhAdayati cittaM viduSAm / tat parityana kadAzayaM, smara prAgbhavAnubhUtaduHkhAni, pitra jivacanAmRtarasaM, saMcarasva taduktamArgeNa, saphalIkuru manuSyajamma' iti / sa prAha 'bhagavan, upanata sukhalyAmanAdRSTasukhavAnchA ajJAnalakSaNam / tammaivamAdiza kuru matsamIhitaM ' / tataH punduruktamukto'pi yathA na pratibudhyate, tadA cintitaM muninA 'AM jJAtaM, pUrvabhave sanatkumAraca kistrIratnAlakasaMsparzavedanAjAtAbhilASAtirekeNa mayA nivAryamANenApi kRtaM tatprAptyarthaM saMbhUtena satA nidAnaM tadidaM vijRmbhate'taH kAladaSTavadasAnyo'yaM jinavacanamantratantrANAm' iti / 25 gato muniH, kAlAntareNa mokSaM ca prAptaH / rAjJo'pi cakkisukhamanubhato'tItaH kazcit kAlaH / " ampadikena dvijenokto'sau 'aho nRpeza, mamedRzI vAcchotpannA mojamaM bhule' / rAjJoktaM bho dvina, na mAmakamana tvaM 54 . Page #59 -------------------------------------------------------------------------- ________________ 55 bambhadatta bhoktuM kSamaH / yato mAM hitvA etadannamanyasya na samyak pariNamati' / dvijenoktaM ' dhigastu te rAjyalakSmImAhAtmye yadannamAtradAne'pyAlocayasi ' / tato rAjJA asUyayAnujJAtaM, bhojitazcAsAvAhAradAnena svabhAryAputrasnuSAduhitRpautrAdibAndhavavRndAnvitaH / gataH svagRhamA5 gatAyAM nizithinyAM pariNamatyanne'tyantajAtonmAdaprasaro'napekSitamAtRsnuSAbhaginIvyatikaro gurumadamavedamAnaSTacittaH pravRso'nyonyamakAryamAcaritaM dvijaparijanaH / pratyUSasi lajjito dvijaH parijanazcAnyonyamAsyaM darzayitumapArayannirgato maga cintitaM ca dvijena 'kathamanimittavairiNA rAjJetthaM viDambito'ham' / tato'marSitena 10 tena vane'TatA dRSTa eko'jApAlakaH, karkarikAbhirazvatthapatrANi kANIkurvazcintitaM ca tena madvivakSitakAryakaraNayogyo'yaM iti kRtvopacaritastena dAnasanmAnAdibhiH / kathitastena svAbhiprAyastasya rahasi / tenApi pratipannam / anyadA gRhAnnirgacchato brahmadattasya kukhyAntaritatanunA'moghavedhyatvena golikayaikakAlamutpATite locane / 15 tato rAjJA vRttAntamavetyotpannakopena saputrabAndhavo'sau ghAtitaH pusohato, anyAnapi dvijAn dhAtayitvokto mantrI yathA eSAmakSINi sthAle nikSipya mama purato nidhehi, yenAhaM svahastamardanena sukhamutpAdayAmi' iti / mantriNApi kliSTakarmodayavazatAM tasyAvagamya zAkhoTakataruphalAni sthAle nikSipya DhaukitAni tasya / sos 20 pi raudrAdhyabasAyopagatastAnyakSibuddhyA mardayan svaM sukhAkurvan dinAnyativAhayati / evaM ca viddhato'tItAni katiciddinAni / tataH saptavarSazatAni SoDaSottarANi AyuranupAlya tatkSaye pravardhamAnaraudrAdhyavasAyo mRtvotpannaH saptamanarakaMpRthivyAM trayastriMzatsAgarAyurnArakaH / 1 Page #60 -------------------------------------------------------------------------- ________________ mUladeva atthi ujjeNI nayarI / tIe ya asesa-kalA-kusalo aNegavinnANa-niuNo, udAra-citto kayannU paDivanna-sUro guNANurAI piyaMvao dakkho rUva-lAvaNNa-tAruNNa-kAluo mUladevo nAma rAya utto pADali-puttAo jUya-vasaNAsatto jaNagAvamANeNa puhaviM pari5 bhamanto samAgao / tattha guliyA-paogeNa parAvattiya-veso vAmaNayAkAro vimhAvei vicitta-kahAhiM gandhavvAi-kalAhiM nANA-kougehiM ya nAyara-jaNaM / pasiddho jAo / atthi tattha rUva-lAvaNNa vinnANa-ganviyA devadattA nAma pahANA gaNiyA / suyaM ca teNa ' na raJjijjai esA keNai sAmaNNa-puriseNa atta-ganviyA' tao koueNa 10 tIe khobhaNatthaM paccUsa-samae AsannattheNa ADhattaM sumahura-ravaM bahu bhaGgi-gholira-kaNThaM annanna-vaNNa-saMveha-ramANijaM gandhavvaM / suyaM ca taM devadattAe cintiyaM ca / aho auvvA vANIH tA divo esa koI na mnnuss-mtto'| gavesAvio ceDIhiM / gaviTTho diTho mUladevo vAmaNa-rUvo, sAhiyaM jaha-TThiyameIe / pesiyA taei tassa bAharaNatthaM 15 mAdavAbhihANA khujja-ceDI / gantUNa viNaya-puvvayaM bhaNio tIe * bho mahAyasa, amha sAmiNI devadattA vinnavei, kuNaha pasAyaM eha amha gharaM / ' teNa ya viyaDyAe bhaNiyaM na paoyaNaM me gaNiyA-jaNa-saGgeNa , nivArio visiTThANa vesA-jaNa-saMsamgo / bhaNi = 20 yA vicitrakTikoTInighRSTA madyamAMsaniratAtinikRSTA / komalA vacasi cetAsa duSTA tAM bhajanti gaNikAM na viziSTAH // 1 // Page #61 -------------------------------------------------------------------------- ________________ mUladeva yopatApanaparA'gnizikheva cittamohanakarI madireva / dehadAraNakarI kSurikeva garhitA hi gaNikA zAlikeva // 2 // ao natthi me gamaNAbhilAso / tae vi aNegAhiM bhaNiibhaGgIhiM ArAhiUNa cittaM mahA-nibandheNa kare ghettUNa nIo 5 gharaM / vaccanteNa ya sA khujjA kalA-kosalleNa vijjA-paogeNa ya apphAliUNa kayA pauNA / vimhaya-khitta-maNAe pavesio so bhavaNe / diTTho devadattAe vAmaNa-rUvo auvva-lAvaNNa-dhArI, vimhiyAe ya davAviyamAsaNaM / nisanno ya so / dino tambolo, daMsiyaM ca mAhavIe attaNo rUvaM, kahio ya vaiyaro, suTTayaraM vi10 mhiyA, pAraddho AlAvo mahurAhiM viSar3a-bhaNiIhiM, AgarisiyaM teNa tIe hiyayaM / bhaNiyaM ca'aNuNaya-kusalaM parihAsa-pesalaM laDaha-vANi-dullAliyaM / AlavaNaM pi hu cheyANa kammaNaM kiM ca mUlIhiM / / etthantare Agao tatthego vINA-vAyago / vAiyA teNa vINA / 15 raJjiyA devadattA, bhaNiyaM ca tAe, "sAhu ! bho vINA-vAyaga,sAhu ! sohaNA te kalA / ' mUladevaNe bhaNiyaM 'aho ! ainiuNo ujjeNIjaNo, jANai sundarAsundara-visesaM / ' devadattAe bhaNiyaM ' bho kiM ettha khUNaM ? ' teNa bhaNiyaM ' vaMso ceva asuddho, sagajjhA ya tntii'| tIe bhaNiyaM / kahaM jANijjaI' ? 'daMsemi ahaM / ' samappiyA vINA, 20 kaDDhio vaMsAo pAhaNago tantIe vAlo / samAriUNa vAiuM payatto / kayA parAhINa-mANasA sa-pariyaNA. devadattA / paccAsanne ya kareNuyA sayA ravaNa-sIlA Asi sA viThiyA ghumantI olambiyakaNNA / aIva vimhiyA devadattA vINA-vAyago y|' cintiyaM ca 'aho pacchana-veso vissakammA es|' pUiUNa pesio tIe viinnaa-vaaygo| 25 AgayA bhoyaNa-velA / bhaNiyaM devadattAe / vAharaha aGgamaddayaM jeNa do vi amhe majjAmo' ! mUladeveNa bhANiyaM / aNumannaha ahaM ceva karomi tumha abbhnggnn-kmm'| kimayaM pijANAsi? nayANAmi prA.ka.se.. Page #62 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha samma paraM Thio jANagANa sayAse' / ANiyaM campagatellaM, ADhatto abhAGgiAuM / kayA parAhINa-maNA / cintiyaM ca NAe 'aho vinnANAisao, aho auvva-karaya-phAso ! tA bhaviyavvaM keNai imiNA siddha-puriseNa pacchanna-rUveNa, na payaIe evaM-rUvassa imo pagariso'tti, 5 tA payaDI-karAvemi rUvaM / ' nivaDiyA calaNesu, bhaNio ya : bho mahANubhAva, asarisa-guNehiM ceva nAo uttama-puriso paDivannavacchalo dakkhiNNa-pahANo ya tumaM / tA daMsehi me attANayaM ! bAda ukkANThiyaM tuha daMsaNassa me hiyayaM ' / mUladeveNa ya puNo puNo nibbandhe kae isi hasiUNa avaNIyA vasa-parAvattaNI guliyaa| 10 jAo sahAvattho, dihro diNa-nAho vva dippantateo, aNaGgo vva mohayanto rUveNa sayala-jaNaM nava-jovvaNa-lAyaNNa-saMpuNNa-deho / harisavasubhinna-romaJcA puNo nivaDiyA calaNesu / bhANayaM ca 'mahA-pasA o' tti / abbhaDio sahatthehiM, majjiyAI do vi, jimiyAiM mahAvibhUIe, pahirAvio deva-dUse, ThiyAiM visiTTa-goDIe; bhANayaM ca 15 tIe 'mahAbhAga, tumaM mottUNa na keNai aNuraJjiyaM me avara-puriseNa mANasaM / tA sacca meyaM nayaNehi ko na dIsai keNa samANaM na honti ullAvA / hiyayANandaM jaM puNa jaNei taM mANusaM viralaM // __ 'tA mamANuroheNa ettha ghare niccmevaagntvvN'| mUladeveNa bhANiya 'guNa20 rAiNi, anna-desIesu niddhaNesu amhArisesu na rehae paDibandho, na ya ThirI-havai / pAeNa savvassa vi kajja-vaseNa ceva neho| bhANayaM ca vRkSaM kSINaphalaM tyajanti vihagAH zuSkaM saraM sArasAH, puSpaM paryuSitaM tyajanti madhupA dagdha vanAntaM mRgAH / nidravyaM puruSaM tyajanti gaNikA bhraSTaM nRpaM sevakAH, 25 sarvaH kAryavazAjjano'bhiramate kaH kasya ko vallabhaH / / tIe bhANayaM 'sa-deso para-deso vA akAraNaM sppurisaannN'| bhANayaM ca jalahi-visaMghaDieNa vi nivasijjai hara-sirami candeNaM / jatthamayA tatthagayA guNiNo sIseNa vumanti // Page #63 -------------------------------------------------------------------------- ________________ mUladeva tahA--atyo vi asAro; na taMmi viyakkhaNANa bahumANo, avi ya guNesu cevANurAo havai tti / kiM ca--- vAyA sahassa-maiyA siNeha-nijjAiyaM saya-sahassaM / sambhAvo sajjaNa-mANusassa koDiM visesei // 5 tA savvahA paDivajasu imaM patthaNaM ti / ' paDivannaM tenn| jAo tesiM neha-ninbharo saMjogo / annayA rAya-purao paNacciyA devadattA, vAio muladevaNa paDaho / tuTTho tIe rAyA / dinno varo / nAsIkao tIe / so ya aIva jUya pasaGgI; nivasaNa-mettaM pi na rahae / 10 mANao ya sANuNayaM tIe piya-vANIe 'piyayama, komui-mayaGkasseva hariNa-paDibimbaM tumhaM sayala-guNAlayANaM kalaGka ceva jUya-vasaNaM / bahu-dosa-nihANaM ca eyaM / tahA hi kula-kalaGkaNu sacca-paDivakkhu guru-lajjA-soya-karu dhamma-vigghu atthaha paNAsaNu / jaM dANa-bhogehi rahiu ptt-daar-pii-maai-sosnnu| jahiM na muNijjai deu guru jahiM na vi kajju akajju / taNu-saMtAvaNu kugai-pahu piya tahiM jUi ma rajju // tA savvahA paricayasu imaM |airsenn yana sakkae mUladevo prihriuN| atthiya devattAe gADhANuratto mUlillo mittaseNo ayala-nAmA satthavAha-putto / dei so jaM maggiya, saMpADei vatthAbharaNAiyaM / 25 vahai ya so mUladevovari paosaM, maggai ya chiddANi / tassa saGkAe na gacchai mUladevo tIe gharaM avasaramantareNa / bhaNiyA ya devadattA jaNaNIe : putti, paricaya mUladevaM ! na kiMci niddhaNa-caGgeNa pao 15 Page #64 -------------------------------------------------------------------------- ________________ 60 prAkRta kathAsaMgraha yaNameeNa / so mahANubhAvo dAyA ayalo pesei puNo puNo bahuyaM davva-jAyaM / tA taM ceva aGgI-karesu savvappaNayAe / na ekami paDiyAre donni karavAlAI mAyanti, na ya aloNiyaM silaM koi caTTei / tA muJca jUyAriyaM imaM'ti / tIe bhaNiyaM ' nAhaM amba, 5 eganteNa dhaNANurAgiNI, guNesu ce| me paDibandho / ' jaNaNIe bhANayaM / kerisA tassa jUyakArissa guNA ? ' tIe bhaNiyaM * amba, kevala-guNamao khu so; jao dhIro udAra-citto dakkhiNNa-mahoyahI klaa-niunno| piya-bhAsI ya kayaNNU guNANurAI visesannU // 10 ao na paricayAmi eyaM / tao sA'NegehiM diTThantehiM ADhattA paDibohiuM: alattae maggie tarisaM paNAmei, ucchu khaNDe patthie choiyaM paNAmei, kusumehiM jAehiM beNTa-mettAI paNAmei / coiyA ya paDibhaNai : jArisameyaM, tAriso eso te piyayamo, tahA vi tumaM na pariccayAsi / ' devadattAe cintiyaM 'mUDhA esA, teNevaMvihe diTThante 15 dei|' tao annayA bhANayA jaNaNI ammo maggehi ayalaM ucchaM!" kahiyaM ca tIe tassa / teNa vi sagaDaM bhareUNa pesiyaM / tIe bhANayaM 'kimahaM kariNiyA, jeNevaMvihaM sa-patta-DAlaM ucchu pabhUyaM pesijji'| tIe bhANayaM putti, udAro khu so, teNa evaM pesiyaM' ti| cintiyaM 20 ca Na 'annANaM pi sA dAhi tti / ' avara-diyahe devadattAe bhANiyA mAhavI ' halA bhaNAhi mUladevaM, jahA ucchUNa uvari saddhA devadattAe; tA pesehi me ' / tIe vi gantUNa kahiyaM / teNa vi gahiyAo donni ucchu-laTThIo niccho-liUNa kayAo duyaGgala pamANAo gaNDiyAo, cAujjAeNa ya avacuNiyAo, kappu25 reNa ya maNAgaM vAsiyAo, mUlAhi ya maNAgaM bhinnAo; gahiyAI abhiNava-mallagAI, . bhariUNa tAI DhakiUNa ya pesiyANi / DhoiyAI ca gantUNa mahAvIe, daMsiyANi tIe vi ___ Page #65 -------------------------------------------------------------------------- ________________ mUladeva jaNaNIe / bhANiyA ya : peccha ammo, purisANa antaraM' ti / tA ahaM eesiM guNANamaNurattA / jaNaNIe cintiyaM 'accantamohiyA esA, na pariccayai attaNA imaM; tA karemi kiMpi uvAyaM, jeNa eso vi kAmuo gacchai viesa; tao sutthaM havaItti cinti5 UNa bhANao ayalo ' kahasu eIe purao aliya-gAmantara-gamaNaM, pacchA mUladeve paviThU maNussa-sAmaggIe Agacchejjaha; vimANejjaha yataM, jeNa vimANio santo desa-ccAyaM krei| tA saMjuttA ceTejaha ! ahaM te vattaM dAhAmi / ' paDivannaM ca tenn| annaMmi diNe kayaM taheva tenn| niggo aliy-gaamntr-gmnn-misenn| pAvaTTho ya mUladevo / jANA10 vio jaNaNIe ayalo, Agao mahA-sAmaggIe, diTTho ya pavisa mANo devadattAe / bhANao ya mUladevo * Iiso ceva avasaro, paDicchiyaM ca jaNaNIe eyapesiyaM davvaM; tA tumaM pallaGka-heTThao mahattagaM cehaha tAva / ' Thio so pallaGka-heTTao, lakkhio ayaleNa| nisaNyo pallaGke ayalo / bhANayA ya sA teNa 'kareha NhANa-sAmagiM' ! deva15 dattAe bhANayaM ' evaM ' ti; tA uhiha niyaMsaha poTTi jeNa anma Ggijjaha / ' ayaleNa bhANayaM -- mae diTTho ajja sumiNao, jahA. niyatthio ceva abbhaGgiyagatto. ettha pallaGke ArUDho hAo ti / tA sacca sumiNayaM karesu' / devadattAe bhANayaM ' NaNu viNAsijjai mahagviyaM tUliyaM gaNDuyamAiyaM / ' teNa bhANayaM ( annaM te visiTTataraM 20 daahaami'| jaNaNIe bhANayaM evaM' ti| taotatthaDhio ceva abbhaGgio uvvaDio uNha-khali-uDagehiM pamajio / bhario teNa heha-Dio mUladevo / gahiyAuhA pAvaTThA purisA / sannio jaNaNIe aylo| gahio teNa mUladevo vAlehiM, bhANao ya re ! saMpayaM nirUvehi, jai koi asthi te saraNaM / ' mUladeveNa ya nirUviyAI pAsAI jAva, 25 dilR nisiyAsi-hatthehiM veDhiyamattANayaM maNUsehiM / cintiyaM ca 'nAha meesiM uccarAmi, kAyavvaM ca mae vaira-nijjAyaNa, nirAuho saMpayaM, tA na porisassAvasaro' tti cintiya bhANiyaM jaM te royai, taM karehi !' ayaleNa cintiyaM uttama-puriso koI esa AgaIe ceva ___ Page #66 -------------------------------------------------------------------------- ________________ 62 prAkRta kathAsaMgraha najai, sulabhANi ya saMsAre mahApurisANa vasaNAI / bhANayaM ca ko ettha sayA suhio kassa va lacchI thirAi pimmaaii| kassa va na hoi khaliyaM,bhaNa ko vana khaNDio vihinnaa|| bhANao mUladevo * bho evaMvihAvatthaM gao mukko saMpayaM tumaM mamaM pi 5 vihi-vaseNa kayAvi vasaNapattassa evaM ceva karejjaha / ' tao vimaNo-dummaNao niggao nayarAo mUladevo / ' peccha kahaM eeNa chalio' tti cintayanto vhAo sarovare, kayA paDivAtta / cintiyaM ' gacchAmo viesa, tattha gantUNa karemi kiMpi imassa paDivippiuvAyaM' paTTio beNNAyaDa-saMmuhaM / gAma-nagarAi10 majjheNa vaccanto patto duvAlasa-joyaNa-pamANAe aDavIe muhaM / cintayaM ca tattha : jai koi vaccanto vAyA-mettaM sahejjo vi duio labbhai, to suhaM ceva chijjai addvii|' jAva theva-velAe Agao visiTThAkAra-dasaNIo sambala-thaiyA-saNAho Dhakka-bambhaNo pucchio yamo bhaTTa! kiM dUraM gantavvaM?' teNa bhANayaM 'atthi aDavIe 15 parao vIranihANaM nAma ThAma, taM gamissAmi / tumaM puNa kattha patthio?' iyareNa bhANayaM / beNNAyaDa / ' bhaTTeNa bhANayaM 'tA ehi gacchamha / ' tao payaTTA do vi / majjhaNha-samae ya vaccantehiM diTuM sarovaraM / DhakkeNa bhANayaM / bho vIsamAmo khaNamegaM' ti / gayA udaga-samIvaM, dhoyA hattha-pAyA / gao mUladevo pAli-saMThiya20 rukkha-chAyaM / DhakkeNa choDiyA sambala thaiyA, gahiyA vaTTayaMmi sttuyaa| te jaleNa ullettA laggo bhakkhiuM / mUladeveNa cintiyaM ' erisA ceva bambhaNa-jAI bhukkhA-pahANA havai, tA pacchA me dAhI / ' bhaTTo vi bhuJjittA, bandhiUNa thaiyaM payaTTo / mUladevo vi, 'nUNaM avaraNhe ' dAhI' cintento aNupayaTTo / tattha vi taheva bhuttaM, na dinnaM tassa / 25 kalaM dAhi ' tti AsAe gacchai eso / vaccantANa ya AgayA rayaNI / tao vaTTAo osariUNa vaDa-pAyava-heTuo pasuttA / paccUse pUNo vi patthiyA, majjhaNhe taheva thakkA, taheva bhuttaM DhakkeNa, na dinnaM eyassa / jAva taiya-diyahe cintiyaM mUladeveNa nitthiNA pAyA addvii| Page #67 -------------------------------------------------------------------------- ________________ mUladeva tA ajja avassaM mama dAhI esa / jAva tattha vi na dinnaM / nitthiNA ya tehiM aDavI / jAyAo doNha vi annanna-vaTTAo / tao bhaTTeNa bhANiyaM : bho ! tujjha esA vaTTA, mamaM puNa esA, tA vacca tumaM eyAe / ' mUladeveNa bhANayaM * bho bhaTTa, Agao ahaM tujjha 5 pahAveNaM; tA majjha mUladevo nAma, jai kayAi kiMpi paoyaNaM me sijjhai, to Agacchejja beNNAyaDe / kiMca tujjha nAmaM?' DhakkeNa bhaNiyaM / saddhaDo, jaNa-kayA vaDaGkeNa nigghiNasammo nAma / ' tao patthio bhaTTo sa-gAma, mUladevo vi beNNAyaDa-sammuhaM ti / / ___ antarAle ya diTuM vasimaM, tattha paviThTho bhikkhA-nimittaM, hiNDiyaM 10 asesaM gAmaM / laddhA kummAsA, na kiM pi annaM / gao jalAsayAbhimuhaM / etthantaramma ya tava-susiya-deho mahANubhAvo mahAtavassI mAsovavAsa-pAraNaya-nimittaM diTTho pavisamANo / taM ca pecchiya harisavasubhinna-pulaeNa cintiyaM mUladeveNa 'aho! dhanno kayatyo ahaM, jassa imaMmi kAle esa mahAtavassI iMsaNa-pahamAgao ! tA avassa-bhaviyanvaM 15 mama kllaannenn| avi ya marutthalIe jaha.kappa-rukkho daridda-gehe jaha hem-vuttttii| mAyaGga-gehe jaha hatthi-rAyA muNI mahappA taha ettha eso|| kiM ca dasaNa-nANa-visuddhaM paJca-mahavvaya-samAhiyaM dhii| 20 khantI-maddava-ajjava-juttaM muttI-pahANaM ca // 1 // sajjhAya-jjhANa-tavovahANa-nirayaM visuddha-lesAgaM / paJca-samiyaM ti-guttaM akiMcaNaM catta-gihi-saGgaM // 2 // su-pattaM esa sAhU; tA---- ___ erisa-patta-sukhette visuddha-lesA-jaleNa saMsittaM / 25 nihiyaM tu davva-sassaM iha-para-loe annnt-phlN|| tA ettha kAlociyA demi eyassa ee kummAse / jao adAyago esa gAmo, eso ya mahappA kAvya-gharesa darisAvaM dAUNa paDiniyattai; ahaM puNa do tiNi vAre hiNDAmi, to puNo lamissa; Page #68 -------------------------------------------------------------------------- ________________ 64 prAkRta kathAsaMgraha Asanno avaro biIo gAmo; tA payacchAmi savve ime 'ti / paNamiUNa tao samappiyA bhagavao kumAssA | sAhuNA vi tassa pariNAma- payarisaM muNanteNa davvAi- suddhiM ca viyANiUNa ' dhamma - sIla, thove dejjaha tti' bhaNiUNa dhariyaM pattayaM / dinnA ya teNa pava5 DumANAisaeNa / bhaNiyaM ca teNa dhannANaM kha narANaM kummAsA hunti sAhu-pAraNae / etthantarammi gayaNantara gayAe risi bhattAe mUladeva-bhatti rajjiyAe bhaNiyaM devayAe ' putta mUladeva, sundaramaNuAcaTThiyaM tume ! tA eyAe gAhAe pacchaddheNa maggaha jaM royae, jeNa saMpADemi savvaM / ' mUlade10 veNa bhaNiyaM gaNiya ca devadattaM danti-sahassaM ca rajjaM ca / 6 devayAe bhaNiyaM putta, niccinto viharasu / avassaM risi-calaNANubhAveNa aireNa ceva saMpajjissai eyaM / ' mUladeveNa bhaNiyaM 'bhayavai, evameyaM'ti / tao vandiya risiM paDiniyatto, risi vi 15 gao ujjANaM / laddhA avarA bhikkhA mUladeveNa / jemio patthio ya beNNAyaDa-samuhaM / patto ya kameNa tattha / pasutto rayaNIe bAhiM pahiya - sAlAe / diTTho ya carima-nAme sumiNao 'paDiyor - maNDalo nimmala-ppabho mayaGko uyaraM me pAvo / ' aneNa vi kappaNi eso ceva diTTho, kahio teNa kappaDiyANaM / 20 tatthegeNa bhaNiyaM ' lAbhehisi tumaM ajja ghaya- gula- saMpuNNaM mahattaraM roTTagaM ' / ' na yANanti ee sumiNassa paramatthaM ' ti na kahiyaM mUladeveNa / laddho kappaDieNa bhikkhA gaeNa ghara cAyaNiyAe jaho - vo roTTo / tuTTho ya eso niveio ya kappaDiyANaM / mUladevo vi gao egamArAmaM / Avajjio tattha kusumoccaya-sAhijjeNa mAlA25 gAro / dinnAI teNa puppha-phalAI ! tAI ghettaM sui-bhUo gao suviNasatya- pADhayassa gehUM, kao tassa paNAmo / pucchiyA khemA roga-vattA / teNa vi saMbhAsio sa-bahumANaM pucchio ya paoyaNaM / mUDade Page #69 -------------------------------------------------------------------------- ________________ mUladeva 65 veNa ya joDiUNa kara-juyalaM kahio suviNa - guvaiyaro / uvajjhAeNa vi bhaNiyaM sa-hariseNa ' kahissAmi suha- muhutte suviNaya-phalaM; ajja tAva atihI hosu amhANaM / ' paDivannaM ca mUladeveNa / hAo jimio ya vibhUIe / bhuttuttare ya bhaNio uvajjhAeNa putta, 5 pattA pavarA me esA kannagA, tA pariNesu mamovaroheNa eyaM tumaM' ti / mUladeveNa bhaNiyaM ' tAya, kahaM annAya -kula-sIlaM jAmAuyaM karesi / ?' uvajjhAeNa bhaNiyaM 'putta, AyAreNa caiva najjai akahiyaM pi kulaM ' bhANayaM ca 10 AcAraH kulamAkhyAti dezamAkhyAti jalpitam / saMbhramassne'hamAkhyAti vapurAkhyAti bhojanam // tahA ko kuvalayANa gandhaM karei mahurattaNaM ca ucchUNaM / vara- hatthINa ya lIlaM viNayaM ca kula-pasyANaM // aha vA 15 jara honti guNA to kiM kuleNa guNiNo kuleNa na hu kajjaM / kulamakalaGka guNa- vajjiyANa guruyaM ciya kalaMka // evamAi bhaNiIhiM paDivajjAvio, suha-muhutteNa pariNAvio / kahiyaM suviNaya - phalaM satta-dina bhantareNa rAyA ho hisi / taM ca so jAo hi-maNo / acchai ya tattha suheNaM / paJcame ya 20 divase gao nayara bAhiM, nisaNNo ya campaga - chAyAe / io ya tIe nayarIe aputto rAyA kAlagao / tattha ahiyAsiyANi paJca divvANi / tANi AhiNDiya nayari-majjhe nimgayANi nAhi, pattANi mUladeva- sayAsaM / diTTho so apariyattamANa- chAyAe heo / taM pecchiya guluguliyaM hatthiNA, hesiya 25 turaGgeNa ahisitto bhiGgAreNa, bIio camarehiM, Thiyamuvari puNDarIvaM / tao kao loehiM jaya-jayAravo / caDAvio gaeNa khandhe, paisArio ya nayariM, ahisitto manti-sAmanterhi / bhaNiyaM ca gayaNa-tala gayAe devayAe bho bho ! esa mahANubhAvo asesa " * prA. ka. saM. 9 Page #70 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha kalA-pAragao devayAhiDiya-sarIro vikkamarAo nAma rAyA; tA eyassa sAsaNe jo na vaTTai, tassa nAhaM khamAmi'tti / tao savvo sAmanta-manti-purohiyAio pariyaNo ANA-viheo jAo / tao ya udAraM visaya-suhamaNuhavanto ciTThai / ADhatto ujjeNi5 sAmiNA viyAradhavaleNa saMvavahAro jAva, jAyA paropparaM nirantarA piiii| io ya devadattA tArisa viDambaNaM mUladevassa pecchiya virattA aIva ayalovariM / tao ya nibbhacchio ayalo * bho ahaM vesA, na uNa ahaM tujjha kula-ghariNI ! tahA vi majjha gehattho evaM-vihaM 10 vavaharasikatA mamatthAe puNo na khijjiyavvaM'ti bhANaya gayA rAiNo sayAsaM / bhANao ya nivaDiya calaNesu rAyA / teNa vareNa kIrau pasAo / ' rAiNA bhANiyaM / bhaNa; kao ceva tujjha pasAo; kimavaraM bhaNIyai ? ' devadattAe bhANayaMtA sAmi, mUladevaM vajjiya na: anno puriso mama ANaveyavvo, eso ayalo mama 15 gharAgamaNe nivAreyanvo! ' rAiNA bhANiyaM / evaM, jahA tujjha royae; paraM kaheha, ko puNa esa vuttanto ?' tao kahio mAhavIe / ruTTho rAyA ayalovariM / bhANayaM ca ' bho mama eIe nayarIe eyAI donni rayaNAiM, tAI pi khalI-kareha eso / tao hakkAriya ambADio maNio ya re tuma etya rAyA, jeNa evaM20 vihaM vavaharasi ? tA nirUvehi saMpayaMsaraNaM, karemi tuha paann-vinnaasN'| devadattAe bhANayaM / sAmi, kimeiNA suNaha-pAeNaM paDikhaddheNaM ti ? tA muJcaha eyaM!' rAiNA bhANao, ' re eIe mahANubhAvAe vayaNeNaM chuTTo saMpayaM, suddhI uNa teNeveha ANiemaM bhavissaha / tao calaNesu nivaDiUNa nigao rAya-ulAo / Adatto gavesiuM diso disiM, tahA vi na laddho / tao tIe ceva uNimAe bhavi: UNa bhaNDassa vahaNAI patthio paars-ulN| io ya mUladeveNa pesio leho kAselliyAI ca devadatAe tassa yarAiyo / bhANao ya rAyA mama eIe devadattAe ubari mahanto Page #71 -------------------------------------------------------------------------- ________________ mUladeva paDibandho; tA bhai eIe abhiruciya, tumhaM vA royae, to kuNaha pasAyaM, peseha evaM !' tao rAiNA bhANayA rAya dovAriMgA / bhokimeya evaMvihaM lihAviyaM vikkamarAeNa ? kiM amhANaM tassa ya asthi koi viseso ? rajaM pi savvaM tasseyaM kiM puNa devadattA ! paraM 5 icchau sA !' tao hakkAriyA devadattA / kahio vuttanto / 'tA jai tumha royae, tAhe gammau tassa sagAsaM / ' tIe bhANayaM / mahApasAo tumhANunnAyANa maNorahAe amhaM / ' tao mahAvibhAvaNaM pUiUNa pesiyA gayA ya / teNa vi mahAvijhardae ceva pavesiyA / jAyaM ca paropparamega-rajjaM / acchae mata bhAra saha 10 visaya-suhamaNubhavanto niNa-bhavaNa-bimbakaraNa-pratyAtipparoti / - io yaso ayalo pArasa-ule viDhaviya mAhaya davaM prAkamaNDa. bhareUNa AgaoM beNNAyaDaM, AvAsioya bAhiM succhiI logo ki nAmAbhihANo etya rAyA ?' kahiye ca vikamarAau. tti / tao hiraNNa-suvaNNa-mottiyANaM thAlaM bhareUNa maMoM iNoM 15 pekkhgo| davAviyaM: rAiNA AsaNaM / nisaNNo paccabhinnAo ya; ayalaNa ya na nAo eso? / rannA pucchiyaM 'kuo seTThI Agao ?' teNa bhANayaM 'pArasaulAo' / rannA pUieNa ayaleNa bhANiyaM 'sAmi, peseha kovi uvarimo jo bhaNDaM niruvei / ' tao rAiNA bhANiya / ahaM sayamevAgacchAmi' / tao paJcaula-sahio gao rAyA, 20 daMsiyaM vahaNesu saGkha-pophala-candaNAguru-maaiTThAiyaM bhnnddN| pucchiyaM paJcaula-samakkha rAiNA / bho seTTi, ettiyaM ceva imaM ' teNa bhANaya 'deva, ettiyaM caiva / ' rAiNA bhaNiyaM ' kareha sehissa addha-dANaM paraM mama samakkhaM toleha colle'| toliyAI paJcauleNa / bhAreNa pAya-ppahAreNa ya dhasa-vahaNa ya lakkhiyaM maJjimAi-majjha-gayaM 25 sAra-bhaNDaM rAiNA, ukallAviyAI collayAI, nirUviyAI samantao jAva dilu katthai suvaNa, katthai ruppayaM, katthai maNi-mattiya-pavAlAi-mahagdhaM bhaNDaM / taM ca daThThaNa ruDeNa niya-purisANa dinno Aeso Page #72 -------------------------------------------------------------------------- ________________ 68 prAkRta kathAsaMgraha 'are bandha paccakkha coraM imaM' ti / baddho ya thagathagita - hiyao tehiM dAUNa rakkhavAla-jaNesu gao rAyA bhavaNaM / so vi ANio ArakkhigeNa rAya- samavaM / gADha - baddhaM ca daTThaNa bhaNiyaM rAiNA 're choDeha choDeha / ' choDio annehiM / pucchio rAiNA 'pariyANAsi mamaM H ' 5 teNa bhaNiyaM ' sayala - puhavi - vikkhAe mahAnarinde ko na yANai ?' rAiNA bhaNiya alaM uvayAra bhAsaNehiM, phuDaM sAhasu, jai jANasi' ayaleNa bhaNiyaM ' deva na yANAmi sammaM / ' tao rAiNA vAharAviyA devadattA, AgayA varacchara vva savvaGga- bhUsaNa-dharA; vinnAyA ayaleNa / lajjio mami bADhaM / bhaNiyaM ca tIe ' bho, esa so 10 mUladevo, jo tume bhaNio taMmi kAle mamAvi kayAi vihi-jogeNa vasaNaM pattassa uvayAraM krejjh| tA esa so avasaro / muko ya tumaM attha- sarIra-saMsayamAvanno vi paNaya- dINa-jaNa vacchaleNa rAiNA saMpaya / imaM ca soUNa vilakkha mANaso ' mahA-pasAo' tti bhANaUNa nivaDio rAiNo devadattAe ya calaNesu / bhaNiyaM ca ' kayaM 15 mae jaM tayA sayala-jaNa nivvui-karassa nIsesa-kalA-sohiyassa devassa nimmala - sahAvassa puNNimA candasseva rAhuNA kayatthaNaM, tA taM khamau mama sAmI ! tumha kayatthaNAmariseNa mahArAo vina dei me ujjeNIe pavesaM / ' mUladeveNa bhaNiyaM ' khamiyaM ceva mae, jassa tuha devI- kao pasAo / ' tao so puNo vi nivaDio 20 doha vi calaNesu, paramAyareNa NhAvio ya devadattAe, pavirAhio mahaggha vatthe, rAiNA mukkaM dANaM / pesio ujjeNiM / mUladevarAiNo abbhatthaNAe khamiyaM viyAradhavaleNa / nigviNa-sammo vi rajje nivihaM soUNa mUladevaM Agao veNNAyaDaM, diTTho rAyA / dinno se ceva adiTTha-sevAe gAmo tassa rannA / paNamiUNa ' mahA25 pasAo ' tti bhaNiUNa ya so gao gAmaM / 1 Page #73 -------------------------------------------------------------------------- ________________ mUladeva io ya teNa kampaDieNa suyaM jahA mUladeveNa vi eriso sumiNo divo jAriso mae / paraM so Aesa-phaleNa rAyA jAo / so cintei 'vaccAmi jattha goraso, taM pivittA suvAmi / jAva taM sumiNaM puNo vi pecchAmi / avi so pecchajja, na ya mANusAo vibhAsA / Page #74 -------------------------------------------------------------------------- ________________ maNDiya meNNAyaDe jayare maNDio nAma tuNNAoM para-davva-haraNa-satto AsI / so ya -- duhR-gaNDo mitti jaNe pagAsento jANu-deseNa niccameva addAvaleva-litteNa baddha-vaNa-paTTo rAya-magge tuNNAga-sippamuva jIvati / cakkamanto vi ya daMDa-dharieNaM pAeNaM kilimmanto 5 kahaM ci cakkamati / rattiM ca khattaM khaNiUNa davva-jAyaM ghettUNa, nagara-saNNihie ujjANega-dese bhUmi-gharaM, tattha nikkhivati / tatya ya se bhAgaNI kaNNagA ciTThati / tassa bhUmigharassa majjhe kUvo / jaM ca so coro dabveNa palobheu sahAyaM davva-voDhAraM ANeti taM sA se bhagiNI agaDa-samIve puvva-NatthAsaNe 10 nivesiuM pAya-soya-lakkheNa pAe geNhiUNa taMmi kUvae pakkhivai / tao so vivajjati / evaM kAlo vaccati NayaraM musantassa / cora-ggAhAtaM na sakenti geNhiuM,tao nayare bahu-ravo jAo / tattha ya mUla devorAyA [punva-bhaNiya-vihANeNa jaao| kahio ya tassa paurehiM takara-vaiyaro, jahA 'ettha nayare pabhUya-kAlo musantassa vaTTai 15 kassai takarassa, na ya tIrai keNai geNhiDaM / tA kareu kiM pi uvAyaM ] tAhe so annaM NagarArakkhiyaM Thaveti / so viNa sakati coraM geNhiuM / tAhe mUladevo sayaM nIla-paDaM pAuNiUNa rati Niggato / mUladevo aNajjanto egAe sabhAe NisaNNo acchati jAva, so maNDiya-coro AgantuM bhaNati ' ko etya 30 acchati ? ' mUladeveNa bhaNiyaM ' ahaM kappaDio / ' teNa bhaNNati 'e hi maNunnaM karemi / ' mUladevo uhio / egami Isara-ghare khattaM khayaM / subahuM davva-jAyaM NINeUNa mUladevassa uvariM caDAviyaM / payaTTA gayara-bAhiriyaM / mUladevo purao, coro asiNA kaDDhieNa piTThao eti / saMpattA bhUmi-gharaM / coro taM davvaM NihANa:25 mArado / bhaNiyA ya Na bhagiNI 'eyassa pAhuNayassa pAya-soyaM Page #75 -------------------------------------------------------------------------- ________________ maNDiya 71 " dehi' tAe kUva-taDa- sanniviTThe AsaNe nivesio tAepAya- soya-lakkheNa pAo gahio ' kuve chuhAmi tti jAva atIva sukumArA pAyA, tAe NAyaM jahA esa koi aNubhUya- puvva- rajjo vihaliyaGgo / tI aNukampA jAyA / tao tAe pAya - tale saNNio' Nassa tti, 5 mA mArijjihisi ? ti / pacchA so malAo / tAe bolo kao 'jhe pAho' tti / soya asiM kaDDiNa mage olamA / mUladevo rAyapahe atisannihiM nAUNa cacara- vivantarioThiyo / coro taM siva- liGgaM esa puriso 'ti kAuM kakkamaema asiNA duhA-kAuM paDiniyatto, gao bhUmi gharaM / tattha vasiuNa pahAyAe 10 rayaNIe to nimAntaNa gao bAhiM / antarAvaNe tuNNAgattaM kareti / rAiNA purisehiM sadAvio / teNa cindiyaM jahA 'so puriso NUNaM pA mArio, avassaM ca esa sayA bhavissai ' tti / tehi purisehiM ANio / rAiNA abbhuTThANeNa pUio, AsaNe NivesAvio, subahuM ca piyaM AbhAsio, salatto mama bhagiNi 15 dehi' tti / teNa diNNA, vivAhiyA rAiNA / bhogAya se saMpadattA / kaisu vi dviNesu gaesu rAiNA maNDio bhaNio 'davveNa kujjaM 'ti / teNa subahuM duvva-jAya dinnaM / rAhaNA saMpUjito / annayA puNo maggio; muNo vi diNNaM / tassa ya corassa atIva sakAra-saMmANaM paJjati / eeNa pagAreNa savvaM duvvaM davAvio / bhagipi se pucchati, 20 tIe bhannati ettiyaM caiva vittaM ' / tao puvvAkya lekhA* NusAreNa sannaM duvvaM davAveUNa maNDio sUlAe Arovio ! Page #76 -------------------------------------------------------------------------- ________________ agaDadatta atthi jae su-pasiddhaM saGkhauraM pura-varaM guNa-samiddhaM / tammi ya rAyA jaNa-jaNiya-tosao sundaro nAma // 1 // tassa kula-rUva-sarisI samaga-jaNa-jaNiya-loyaNANandA / anteurassa paDhamA sulasA nAmeNa vara-bhajjA // 2 // tIe kucchi-pasUo putto nAmeNa agaDadatto tti / aNudiyahaM so pavaraM var3anto jovvaNaM patto // 3 // so ya keriso---- dhammatya-dayA-rahio guru-vayaNa-vivajio aliya-vAI / para-ramANa-ramaNa-kAmo nissaGke mANa-soNDIro // 4 // majja piei jayaM ramei pisiyaM mahuM ca bhakkhei / naDa-ceDaya-vesA-vinda-parigao bhamai pura-majjhe // 5 // annaMmi diNe ranno puravara-loeNa vaiyaro sittttho|| jaha kumareNa narAhiva nayare asamaJjasaM vihiyaM // 6 // suNiUNa paura-vayaNaM rAyA guru kova-jAya-rattaccho / phuDa-bhiuDi-mAsura-siro eyaM bhANauM samADhatto // 7 // re re bhaNaha kumAra sigdhaM ciya vajiUNa maha visayaM / annatya kuNasu gamaNaM mA bhaNasu ya ja na kahiyaM ti // 8 // nAUNa vaiyaraM so kumaro caiUNa niya-puraM rammaM / khamga-sahAo calio guru-mANa-pavaDiyAmariso // 9 // lAJcittA giri-sari-kANaNAi-pura-goDa-gAma-vandAI / niya-nayarAo dUre patto vANArasiM nayariM // 10 // tiya-pacaramAIsaM asahAo bhamai nayara-majjhami / cise amarisa-atto kari vya jahAo parimaTTho // 11 // ___ Page #77 -------------------------------------------------------------------------- ________________ agaDadatta 73 hiNDanteNaM ca tayA purIe maggesu rAya-taNaeNa / bahu-taruNa nara sameo eko kila jANao diTTo // 12 // so ya kerisosatthatya-kalA-kusalo viuso bhAvannuo sugmbhaaro| nirao parovayAre kivAluo rUva-guNa-kalio // 13 // nAmeNa pavaNacaNDo vAINaM na uNa sIsANaM / sandaNa-haya-gaya-sikkhaM sAhinto niva-suyANa tahiM // 14 // tassa samIvami gao caraNa-juyaM paNamiuM samAsINo / katto si tuma sundara, aha bhaNio pavaNacaNDeNa // 15 // egante gantuNaM saGkhaurAo jahA viNikkhanto / kahio taha vuttanto kumareNaM pavaNacaNDassa // 16 // caNDeNa tao bhaNio acchasu etthaM kalAo sikkhnto| paramattaNo ya gujjhaM kassa vi mA suyaNu payaDesu // 17 // uddeuM ujjhAo patto gehami raay-suy-shio| sAhei mAhaliyAe eso maha bhAuya-suo tti // 18 // NhaviUNaM kumara-varaM dAUNaM pavara-vatthamAbharaNaM / to bhoyaNAvasANe bhaNiyamiNaM pavaNacaNDeNa // 19 // bhavaNa-dhaNa parivAro sandaNa-turayAi santiyaM majjha / savvaM tujjhAyattaM vilasasu hiyaicchiyaM kumara // 20 // evaM so kira saMtuTTha-mANaso mukka-kUra-vavasAo / ciTThai tasseva ghare savvAo kalAo sikkhanto // 21 // guruyaNa-guru-viNaya-pavanna-mANaso syl-jnn-mnnaannndo| bAvattariM kalAo geNhai theveNa kAleNaM // 22 // evaM so kumara-varo nAya-kalo parisamaM kuNemANo / bhavaNujjANe ciTThai aNudiyahaM tapparo dhaNiyaM / / 23 // ujjANassa samIve pahANa-seTTinsa santiyaM bhavaNaM / vAyAyaNa-ramaNIyaM uttuGgamaI va vitthiNNaM // 24 // prA.ka.saM. 10 Page #78 -------------------------------------------------------------------------- ________________ 74 prAkRta kathAsaMgraha tatthatthi seTThi-dhUyA maNoharA mayaNamaJjarI nAma / sA ghara-siramArUDhA aNudiyahaM pecchae kumaraM // 25 // aha tammi sANurAyA aNavaraya-paloyaNaM kuNemANI / / vikkhivai kusuma-phala-patta-lehae kiMpi cintantI // 26 // hiyayatthaM pi hu bAlaM kumaro na nirikkhae klaa-raasio| AsaGkAe gurUNaM vijAe gahaNa-lobheNaM // 27 // anna-dinaMmi tIe vammaha-sara-pasara-vihuriya-maNAe / gahaNe kalANa satto pahao u asoga-guccheNaM // 28 // kumareNa tammi diyahe sA bAlA paloiyA ya sa-visesaM / kaGkalli-pallavantariya-taNu-layA saMbhamubbhantA // 29 // cintiyaM ca-- kiM esA amara-vilAsiNI ua ha hoja nAga-kanna vva / kamala vva kiM nu esA sarassaI kiM va paccakkhA // 30 // ahavA pucchAmi imaM kajeNaM keNa ciTThaI etthN|| iya cintiUNa hiyae kumaro payarDa imaM bhaNai // 31 // kA si tumaM vara-bAle Isi payaDesi kIsa appANaM / vijA-gahaNAsattaM kIsa mamaM suyaNu khobhesi // 32 // suNiuM kumAra-vayaNaM viyasiya-diTThIe vihasiya-muhIe / payaDanta-danta-kiraNAvalIe tIe imaM bhaNiyaM // 33 // nayara-pahANassa ahaM dhUyA seTTissa bandhudattassa / nAmeNa mayaNamaJjarI iha ceva vivAhiyA nayare // 34 // jaddivasAo diTTho sundara taM kusumacAva-sAriccho / tahiyahAo majjhaM asuha-tarU vaDhio hiyae // 35 // jeNaniddA vi hu naTThA loyaNANa dehami vaDhio dAho / asaNaM pi no ya ruccai guru-viyaNA uttamaGgami // 36 // Page #79 -------------------------------------------------------------------------- ________________ bhagaDadatta 75 tAva-cciya hoi suhaM jAva na kIrai pio jaNo kovi / piya-saGgo jeNa kao dukkhANa samappio appA // 37 // perijjanto u purA-kaehi kammahi kehivi vraao.| suhamicchanto dullaha-jaNANurAe jaNo paDai // 38 // tA jai mae samANaM saGgaM na ya kuNasi taruNi-maNa-haraNaM / hohaM tuha niya-vajjhA phuDaM jao natthi me jIyaM // 39 // so nisuNiUNa vayaNaM tIe bAlAe cintae hiyae / marai phuDaM ciya esA mayaNa-mahA-jalaNa-daDDhaGgI // 40 // nisuNijjai payaDamiNaM bhAraha-rAmAyaNesu satthesu / jaha dasa kAmAvatthA honti phuDaM kAmuya-jaNANaM // 4 // paDhamA jaNei cintaM bIyAe mahai saMgama-suhaM ti / dIhuNhA nIsAsA havanti taiyAe vatthAe / / 42 // jarayaM jaNai cautthI paJcama-vatthAe Dajjhai aGgaM / na ya bhoyaNaM ca ruccai chaTThAvatthAe kAmissa // 43 // sattamiyAe mucchA aTThama-vatthAe hoi ummAo / pANANa ya saMdeho navamAvatthAe pattassa // 44 // dasamAvatthAe gao kAmI jIveNa muccae nUNaM / tA esA maha virahe pANANa vi saMsayaM kAhI // 45 // paribhAviUNa hiyae rAya-kumAreNa bhAva-kusaleNaM / bhaNiyA siNeha-sAraM sA bAlA mahura-vayaNeNa // 46 // sundari, sundara-ranno sundara-cariyassa viula-kittissa / nAmeNa agaDadattaM paDhama-suyaM maM viyANehi // 47 // kala-yAyariya-samIvaM kala-gahaNatthaM samAgao ettha / pavisissaM jaMmi diNe tae vi ghettuM gamissAmi // 48 // kahakahavi sA mayacchI vmmh-sr-psr-slliy-sriiraa| emAi bahu-payAraM bhaNiUNa kayA samAsatthA // 49 // so rAya-suo tatto tIe guNa-rUva-raJjiya-maNo hu / niya-nilae saMpatto cintanto saMgamovAyaM // 50 // ___ ww Page #80 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha annaMmi diNe so rAya-nandaNo vAhiyAe maggeNaM / turayArUDho vaccai tA nayare kalayalo jAo // 51 // avi ya-- kiM caliu vva samuddo kiM vA jalio huyAsaNo ghoro| kiM pattaM riu-sennaM taDi-daNDo nivaDio kiM vA // 12 // etthantaraMmi sahasA diTTho kumareNa vimhiyamaNeNa / maya-vAraNo u matto nivADiyAlANa-vara-khambho // 53 // miNTheNa vi paricatto mArento soNDa-goyaraM patte / savaDaMmuhaM calanto kAlo-vva akAraNe kuddho // 54 // tuTTa-paya-bandha-rajjU saMcuNiya-bhavaNa-haTTa-devaulo / khaNa-metteNa payaNDo so patto kumara-purao tti // 15 // taM tArisa-rUva-dharaM kumaraM daTThaNa nAyara-jaNehiM / gahira-sareNaM bhaNio osara osara kari pahAo // 56 // kumareNa vi niya-turayaM paricaiUNaM sudakkha-gai-gamaNaM / hakkArio gaindo inda-gaindassa sAriccho // 17 // suNiuM kumAra-sadaM dantI pajjhariya-maya-jala-pavAho / turio pahAvio so kuddho kAlo vva kumarassa // 18 // kumareNa ya pAuraNaM saMvelleUNa hiTTha-citteNaM / dhAvanta-vAraNassA soNDA-purao u pakkhittaM // 19 // koveNa dhamadhamento dantacchobhe ya dei so tammi / kumaro vi piTTha-bhAe pahaNai daDha-muhi-pahareNaM // 6 // tA odhAvai dhAvai calai khalai pariNao tahA hoi| paribhamai cakka-bhamaNaM roseNaM dhamadhamento so // 61 // aiva mahantaM velaM khellAvaUNa taM gayaM pavaraM / niyaya-vase kAUNaM ArUDho tAva khan,mi // 62 // aha taM gainda-kheDDa maNoharaM syl-nyr-loyss| . anteura-sariseNaM paloiyaM naravarindeNaM // 63 // Page #81 -------------------------------------------------------------------------- ________________ agaDadatta da8 kumaraM gaya-khandha-saMThiyaM suravaI va so rAyA / pucchai niya-bhicca-yaNaM ko eso guNa-nihIM bAlo // 64 // teeNaM ahimayaro somattaNaeNa taha ya nisinAho / savva-kalAgama-kusalo vAI sUro surUvo ya // 65 // ekkeNa tao bhANayaM kala-yAyariyasa mandire eso| kala-parisamaM kuNanto diTTho me tattha nara-nAha // 66 // to so kala-yAyario naravANA pucchio harisieNaM / ko eso vara-puriso gaya-vara-sikkhAe aikusalo // 67 // abhayaM parimaggeuM kala gAyarieNa kumara-vuttanto / sa-visesaM parikahio naravaiNo bahu-jaNa-juyassa / / 68 // taM nisuNiUNa rAyA niya-hiyae garuya-tosamAvanno / saMpesai paDihAraM kumaraM ANehi mama pAsaM // 69 // gaya-khandha-pariTThiyao aha so bhANao ya dAravAleNaM / hakkArai nara-nAho Agacchasu kumara rAyaulaM // 70 // rAyAeseNa tao hatthiM khambhaMmi AgaleUNaM / / kumaro sasaGka-hiyao patto nara-nAha-pAsaMmi // 71 // jANU-karuttamaGge mahIe viNihittu garuya-viNaeNaM / jAva na kuNai paNAmaM avagUDho tAva so rannA // 72 // tambolAsaNa-sammANa-dANa-pUyAi-pUio ahiyaM / kumaro pasanna-hiyao uvaviThTho rAya-pAsaMmi // 73 // tao cintiyaM rAiNA * uttama-puriso eso' / jao-- viNao mUlaM purisattaNassa mUlaM sirIe vavasAo / dhammo suhANa mUlaM dappo mUlaM viNAsassa // 74 // annaM ca-- ' ko cittei maUraM gaI ca ko kuNai raayhNsaannN| ko kuvalayANa gandhaM viNayaM ca kula-ppasUyANaM // 75 // avi ya-- Page #82 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha sAlI bhareNa toeNa jalaharA phala-bhareNa taru-siharA / viNaeNa ya sappurisA namanti na hu kassavi bhaeNa // 76 // to viNaya-JjieNaM kusala-pauttIo pucchio kumro| rannA kalANa gahaNaM sa-visesaM taha ya puDhe ti // 77 // niya guNa-gahaNaM payaDei no ya lajjAe jAva so tAva / ujjhAeNaM bhANayaM pahu niuNo esa svvtth||78 // paraM mahArAya--- niya-garuya-payAva-pasaMsaNeNa lajjanti je mhaa-sttaa| iyarA puNa aliya-pasaMsaNe vi aGge na mAyanti // 79 // evaM ca tassa ranno kumAra-cariyami khitta-cittassa / tA sayalo pura-loo samAgao rAya-pAsaMmi // 8 // vara-rayaNa-ambarAiM suyandha-kusumAi-phala-saNAhAI / mukkAi rAya-purao paureNaM parihava-gaeNaM // 81 // taM pura-jaNa-kosallaM naravaiNA appiyaM kumArassa / aha te kaya-paNivAyA vinnatiM kAumAraddhA // 2 // taM jahA-- deva imaM tuha nayaraM kuvera-pura-vihava-ahiya-dhaNa-nivahaM / kaivaya-diNANa majjhe corassa vi mandiraM jAyaM // 83 // keNAvi takareNaM duTTeNaM khatta-cAra-niuNeNaM / muTuM naravara nayara eNhaM rakkhesu kiM bahuNA // 84 // kaDuya-vayaNehi bhaNio rannA Arakkhio pura-varassa / re re pecchantassa vi muTuM savvaM pi tuha nayaraM // 85 // maha vinattaM teNaM deva aNegANi amha diyahANi / joyantANaM coraM taha vi hu katthai na so diTTho // 86 // etyantaraMmi rAyA vinnatto agaDadatta-kumareNaM / pahu dehi mamAesaM lahemi pura-takaraM sigdhaM // 87 // ___ Page #83 -------------------------------------------------------------------------- ________________ agaDadatta majjhe satta-diNANaM pura-coraM no lahAmi jai nAha / to jaliya-jalaNa-jAlAvalIsu jAlemi niya-dehaM // 88 // eyaM kumAra-vayaNaM naravaiNA nisuNiUNa sa-painnaM / aNumanniUNa bhaNio sijjheu samIhiyaM tujjha // 89 // aha so gahiya-painno rAyANaM paNamiuM aNuvviggo / paribhamai nayara-majjhe joyanto takkara-nivAse // 90 // avi ya-- vesANa mandiresuM pANAgAresu jUya-ThANesu / kullariyAvaNesu ya ujjANa-nivANa-sAlAsu // 91 // maDha-sunna-deulesuM caccara-cauhaTTa-haTTa-sAlAsu / takara-gamaM niyanto hiNDai ekkalao kumaro // 92 // tA jA chaTTo diyaho volINo no ya takaro dihro / sattama-diNaMmi kumaro gahio cintAe sa-visesa // 93 // kiM vaccAmi videsaM kiM vA tAyassa antiyaM jAmi / hariUNa taM mayAJchi kiM vA raNami gacchAmi // 94 // kiM tu na juttaM eyaM nimmala-kula-saMbhavANa purisANa / jaM kira niya-jIhAe paDivannaM annahA hoi // 95 // aNa-- chijjau sIsaM aha hou bandhaNaM vayau savvahA lacchI / paDivanna-pAlaNe su-purisANa jaM hoe taM hou // 96 // neyaM mahavvayaM khala naraTThi-mudAe jaM smuvvhnnN| paNDivanna-pAlaNaM ciya mahavvayaM dhIra-purisANaM // 97 // evaM ca bahu-viyappe niyaya-maNe bhAviUNa so kumaro / avaraNhaya-velAe purassa bAhimi saMpatto // 98 // egassa pavara-kisalaya-samUha-guvilassa sIya-chAyassa / uttuGga-viyaDa-sAhAulassa sahayAra-rukkhassa // 99 // uvaviTTho ciTThai heThThayaMmi cintAbhareNa suDhiyaGgo / moyanto disi-cakaM vijjA-bhaTTho vva khayarindo // 10 // Page #84 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha etthantarami ego sahasA parivAyago samaNuppatto / kaya-dhAu-vattha-veso muNDiya-sira-kucca-saccUlo // 101 // daNDa-ttiya-kuNDI-camara-saMgao taha gaNettiyA-hattho / kiM kiMpi muNamuNinto saMpatto kumara-purao tti // 102 // kari-soNDA bhuya-daNDo visAla-vacchatthalo phrus-keso| nava-jovvaNo rauddo rattaccho dIha-jo ya // 103 // nijjhAiUNa aha so sAsaGko cintae maNe kumro| evaMviha-rUveNa havijja eso phuDaM coro // 104 // etthantaraMmi teNaM bhaNiyo kumaro piehi vayaNehiM / katto si tumaM su-purisa keNa va kajjeNa ciTThasi // 105 // nAUNa tassa bhAvaM bhANiyaM kumareNa buddhi-niuNeNaM / dAliddeNakanto bhamAmi nayarIe sunnamaNo // 106 // mA soyasu putta tuma anaM chindAmi tujjha dAlidaM / demi samIhiya-davvaM bhaNiya parivAyageNaM ti // 107 // kumareNaM salattaM tumhANaM ceva paya-pasAeNaM / nAsai maha dAlida saMpajjai IhiyaM kajjaM // 108 // evaM jaMpantANaM nayaNa-pahaM vajiUNa divsyro| asaNamAvanno dosa-bhaeNaM va sappuriso // 109 // saMjhujjoyaMmi gae payaDI-hUyami rayaNi-tama-niyare / kar3e kosAo karavAlaM dAruNAyAraM // 110 // turiya-gaI saMcalio so kumaraM bhaNai ehi maha piDheM / jeNa samIhiya-kajjaM savvaM kAremi kiM bAhuNA // 111 // tAva ya donni vi sigdhaM saMpattA nayari-majjhayArammi / paribhamiUNaM thovaM uvaviTThA ega-desaMmi // 112 // parivAyageNa tAva ya Isara-vaNiyassa mandire tuGge / suha-bheya-bhitti-bhAe khattaM AlehiyaM teNa // 113 // Page #85 -------------------------------------------------------------------------- ________________ agaDadatta jAe vi bhitti-sandhe khaNiyaM khattaM sutikkha-satyeNa / sirivaccha-sacchahaM suppavesa-niggamaNa-magUDhaM // 114 / / nijjhAiUNa suiraM nihuya-payaM pavisiUNa so dhutto / kaDhai mahagdha-bhaNDaM pabhUya-peDAo tattheva // 115 // ThaviuM kumaraM ANiya devaulAo daridie purise / te geNhAviya tAo nayarAo niggayA jhatti // 116 // sao kumareNa cintiyaM. AyaDiUNa khaggaM chaleNa pahaNAmi kiM ihaM duDhe / ahava na juttaM ahaM chala-ghAo kula-pasUyANaM // 117 // eya-nivAsaM gantuM davvaM pecchAmi kettiyaM hariyaM / kassa kae aNavarayaM musai imaM nyri-jnn-nivh|| 118 // evaM te donni vi gahiya-mosayA pura-varAo nikkhntaa| guru-bhAreNa kilantA nayarujANaMmi saMpattA // 119 // parivAyageNa bhaNio kumaro chala-ghAya-mAraNa-nimittaM / su-purisa garuyA rayaNI acchAmo ettha ujjANe // 120 // paDivanne kumareNaM tatthujANaMmi te samAsINA / kila nidaM sevemo cinteNaM do vi sAsaGkA // 121 // . khaNa-metteNaM donni vi dAhiNa-vAmesu vaccha-mUlassa / annonna-ghAya-nirayA alIya-nidA-pasuttA tti // 122 // te bAhittiya-purisA suttA vIsattha-mANasA savve / kumaro vi satyarAo udvettA saNiyamavakanto // 123 // kAuM karaMmi khaggaM annassa mahA-tarussa mUlaMmi / pecchanto saciTThai apamatto tassa cariyAI / / 124 // sutta tti muNeUNaM teNaM viNivAiyA u te purisA / sayaNe tamapecchanto jA jovai tattha so kumaraM // 125 // tA hakkiUNa durdu kumaroM AyaDiUNa krvaalN| pahaNai jaGghAsaNNaM bhaya-rahio bhIma-bala-jutto // 126 // prA. ka. saM. 11 Page #86 -------------------------------------------------------------------------- ________________ mAkRta kathAsaMgraha egaNa pahAreNaM paDiyaM jaGghANa juyalayaM tassa / cakkAhao vva rukkho nivADio jhatti dharaNIe // 127 // gantuM asamattheNaM jIvaya-seseNa teNa so bhaNio / Asi ahaM su-pasiddho nAmeNa bhuyaMgamo coro // 128 // taha atthi iha masANe gehaM bhUmIe majjhayAraMmi / tatyatthi majjha bhaiNI vIramaI nAma juvai tti // 129 // vaDa-pAyavassa mUle gantUNaM kuNasu tIe vAharaNaM / .. jeNaM bhUmi-gharassA dAraM ugghADae turiyaM // 130 // taM pariNiUNa sundara geNhasu savvaM pi daviNa-jAyaM ti| ciTThasu tattha suheNaM ahavA vasimaMmi gacchesu // 131 // evaM jaMpanto so kumareNAsAsio khaNaM ekaM / / gahiUNa tassa khamgaM patto tA peya-bhUmIe // 132 // gantUNa kao saddo vaDassa mulaMmi tIe juvaIe / AgantUNa ya tIe gharassa ugghADiyaM dAraM // 133 // nijjhAiUNa suiraM rUvaM bAlAe vimhio sahasA / cintai niya-hiyaeNaM esA mayaNassa savvassaM // 134 // puTTho ya tIe sundara katto kajjeNa keNa vaathaao| kahiyA teNa pauttI taM souM dUmiyA hiyae // 135 // bhANaUNa mahura-vayaNaM nIo pAyAla-mandire kumro| guru-gauravaNa tIe dinnaM pavarAsaNaM tattha // 136 // sa-ppaNayaM ciya bhANio ahayaM eyaM ca viula-dhaNa-nivahaM / tumhAyattaM savvaM ! sundara vilasesu sacchandaM // 137 // payaDeuM vAsa-haraM bhANao vIsamasu ettha sayaNijne / ahayaM puNa gantuNaM ANemi vilevaNaM tujjha // 138 // evaM bhANiUNaM sA vAsa-harAo viNiggayA sahasA / kumaro vi nIi-satthaM cintei ahappaNo hiyae // 139 / / mAyA aliyaM loho mUDhattaM sAhasaM asoyattaM / nissaMsayA taha ciya mahilANa sahAvayA dosA // 140 // Page #87 -------------------------------------------------------------------------- ________________ agaDadatta annaM ca na ghepparaM susiNehiM na vijjaiM na ya guNehiM / na ya lajjaI na ya mANiNa na ya cADuya-saya-sahassehiM // 141 // na ya khara- komala - vayaNihiM na vihavi na jovvaNeNa / duggej maNu mahilAhiM cintahiM AyareNa // 142 // ao jo jAi juvai vagge sabbhAva mayaNa- mohio puriso / duttara- dukkha samudde nivaDai so natthi saMdeho // 143 // evaM ca bhAviUNaM sayaNa-talaM vajjiUNa so kumaro / luko anna-parase ThaviUNaM tattha paDirUvaM // 144 // sayaNijjassa ya uvariM janta-paogeNa jA silA ThaviyA / sA jhatti tIe mukkApaDiyA palaGka uvarimmi // 145 // nAUNa cuNNiyaM taM pahiTTa - hiyayA pahAsaI pAvA / maha bhAuyaM vahanto kiM jANasi attaNo hiyae // 146 // suNiUNa imaM vayaNaM kumaro vi pahAvio tayAhuttaM / gahiyA kesa - kalAve bhaNiyA sA erisaM vayaNaM // 147 // hA pAve ! ko sakai maM mAreuM subuddhi - vihaveNa / jo jagaha para chaDi so niya-chaDDie kiM suyai // 148 // gahiUNa ya taM bAlaM vasumai bhavaNAo nimgao kumaro / ratto vi avirato tIe aikUra - cariehiM // 149 // gantuM rAya- samIve rayANi pauttI ya sAhiyA teNa / coro khaggeNa hao tassesA ANiyA bhagiNI // 150 // taM ciya pAyAla - haraM bIya - diNe daMsiyaM naravaissa / rityaM taM naravaiNA samappiyaM nayara - loyassa // 151 // tuTTeNaM naravaraNA dinnA kumarassa niyaya-dhUya tti / nAmeNa kamalaseNA kamalA iva sayala - jaNa - daiyA // 152 // vara - gAmANa sahassaM sayaM gaindANa viula-bhaNDAraM / pAikANaM lakkhaM turayANaM dusa- sahassAI // 153 // 3 Page #88 -------------------------------------------------------------------------- ________________ 84 prAkRta kathAsaMgraha evaM so laddha-jaso jaNa-maNa-nayaNANa puNNimA-cando / aliyaM muNei savvaM rahio cira-diTTha-bAlAe // 154 // jao tA lajjA tA mANo tAva ya paraloya-cintaNe buddhI / jA na viveya-jiya-harA mayaNassa sarA pahuppanti // 155 // evaM mayaNAyatto so ciTThai jAva niyaya-bhavaNammi / tA egA vara-vilayA samAgayA kumara-pAsaMmi // 156 // dinnAsaNovaviThThA bhaNiyA kumareNa keNa kajeNa / taM AgayA si sundari, sAhasu niyayaM abhippAyaM // 157 // bhaNiyaM tIe nisuNasu avahiya-hiyao kumAra hoUNaM / ahayaM tumha samIve paTTaviyA mayaNamaJjarie // 158 // eyaM tuha saMdiLaM sundara ! guru-viraha-jalaNa-taviyAe / jA gacchai na ya jIyaM tA siJcasu saMgama-jaleNaM // 159 / annaM ca nisuNiUNaM gaya-kheDDuM takarasta vahaNaM ca / duTTitthI-pariharaNaM naravai-pamuheNa ya jaNeNaM // 160 // sAhukkAraM tujhaM kArantaM ahiya-vimhiya-maNA sA / jIyaM pi hu tuha daMsaNa-samussuyA dharai kiccheNa // 161 // suNiUNa tIe vayaNaM dAraM hattha-TThiyaM ca tambola / / bhaNiyA sA hU itthI siNeha-sArehi vayaNehiM // 162 // kusale ! pabhaNasu gantuM mA hohi samussuyA diNe kaiti / patyAvaM lahiUNaM savvaM satthaM karissAmi // 163 // annaM ma diNe sahasA karahArUDhA samAgayA purisA / / bhavarNami pavisamANA diTThA kumareNa hiTTha-maNA // 164 // AliGgiuM sa-harisaM ammA-piyarassa kusala-paDiuttI / sa-siNehaM paripuTThA pamukka-ghaNa-aMsu-nivaheNa // 165 // to tehi imaM bhaNiyaM ammA-piyarassa kumara ! kusalaM ti| taha. vi hu tuha viraha-mahA-gaheNa gahiyAi ciTThanti / / 166 / / Page #89 -------------------------------------------------------------------------- ________________ agaDadatta kaivaya-diNANa majjhe jai gantUNaM na daMsaNaM kuNasi / to kumara ! nicchaeNaM vimukka-jIyANa vaJcihisi // 167 // . evaM nisAmiUNaM sajjAveUNa niyaya-khandhAraM / patto rAya-samIve jaMpai so erisaM vayaNaM // 168 // tAyassa samIvAo ussuya-karahIruhA duve purisA / paha majjha ANaNatthaM samAgayA kahasa ja joggaM // 169 // naravaiNA to bhaNiyaM vaccasu taM kumara ! tAya-pAsaMmi / niya-parivAra-sameo gantUNa puNo niyattesu // 170 // dAUNa alaMkAraM sammANeUNa mahura-vayaNehiM / niya-dhUyAe sameo naravaiNA pesio kumaro // 171 // kAUNaM saMjattiM dAvAdeuM payANaNaM sibiraM / ega-raheNaM kumaro sayaM Thio nayara-majjhami // 172 // jAmiNi-paDhame pahare dUIe saMgamIe. pAsammi / kumareNa niyaya-puriso paThThavio jANaNaTThAe // 173 // gantUNa teNa bhaNiyaM sibiraM amhANa pavisiyaM magge / egAgI rAya-suo ciTThai tumhANa kajeNa // 174 // tA sundari ! gantUNaM ANasu lahu mayaNamaJjariM ettha / jeNa samIhiya-kaja saMpajjai ajja tumhANaM // 175 // suNiUNa tassa vayaNaM gantUNaM saMgamI turiya-turiyaM / . niya-sAmiNIe sAhai jaM bhaNiyaM kumara-puriseNa // 176 // AyaNiUNa sahasA rahasa-samucchaliya-vahala-romaJcA / saMcalliyA khaNeNa su-sahi-sahAyA niya-gharAo // 177 // pattA kumara-samIvaM ArUDhA mayaNamaJjarI jANe / Aruhasu suyaNu ! sigdhaM iya bhaNiyA rAya-taNaeNaM // 178 // aha coiUNa turae rajju gahiUNa vAma-hattheNaM / nIhari nayarIe saMpatto niyaya-kaDayaMmi // 179 // turiyaM payANa-DhakkA davAviyA teNa patta-matteNaM / kAUNa su-saMjattiM caliyaM sennaM samatthaM pi // 180 // Page #90 -------------------------------------------------------------------------- ________________ 86 prAkRta kathAsaMgraha aNavaraya-payANehiM visayaM laGghavi bhuvaNa - pAlassa / patto mahA - araNNe sAvaya - taru- saMkule bhIme // 181 // aivisama-mahA- duma-saMkulaMmi maggaMmi vaccamANassa / savva jaNAnaMdayaro pAusa - kAlo samaNupatto // 182 // tammiya mahara kAle vaccai kumaro vaNassa jA majjhe / sahasa tti bhilla - sAmI tA paDio tassa sibiraMmi // 183 // tassa baNaM bala-dappieNa sahasA kumAra khandhAraM / pavaNeNa va ghaNa-vandaM pakkhittaM causu vi disAsu // 184 // egeNa sandaNeNaM sahio niya- paNaiNIe rAya-suo / - majjhe so ko hari vva mAyaGga - jUyassa // 185 // tA bANAvali - pahayaM bhaggaM bhillANa taM balaM sayalaM / annanna- disi - palANaM gandhagayasseva kari- jUhaM // 186 // taM puNa palAyamANaM bhillavaI pecchiUNa niya-sennaM / niThuramako santo sahasA savasmuho cAlao // 187 // aNavasya te dona vi annonnaM pakkhivanti sara - nivahe / ekko vi na vi chalijjai niuNattaNao dhaNuvve // 188 // o cintiyaM kumAreNa -- buddhIe pavaJceNa ya chaleNa taha manta-tanta- joe / pahaNijjai paDivakkho jassa na nIIe sakkejja // 189 // tA eso bhilla-vaI dhaNu-guNa-satthesu laddha - mAhappo / na yasako pahaNeuM teNa uvAyaM vicintemi // 190 evaM ca cintiUNa bhaNiyA kumareNa sA niyA bhajjA / kuNasu pie siGgAraM uvavisasu rahassa tuNDaMmi // 191 // uvaviTThAe tIe daTThaNaM rUva saMpayaM pavaraM / k dihiM tassa nivepsa pahao mayaNassa bANehiM // 192 // nIluppala-patta- saricchaeNa ArA-muheNa bANeNa / vacchatthalammi sahasA tA pahao rAya-taNaeNaM // 193 // Page #91 -------------------------------------------------------------------------- ________________ agaDadatta mamma-paesamma hao paDio bhUmIe bhilla naranAho / IsiM viyasiya- nayaNo jaMpaI so erisaM vayaNaM // 194 // avi ya nAhaM tuha sara- pahao pahao kusumAuharUsa bANeNa / ahavA kimettha cojjaM mayaNeNaM ko vi nahu chalio // 195 // evaM paryapiUNaM kAlagao bhilla-sAmio jhati / etthantaraMmi kumaro niya-parivAraM paloei // 196 // jAva na rahe na turae sevaya- purise ya no ya vara - suhaDe / ega raheNa kumaro saMcalio niya-purAhutaM // 197 // kahakahavi taM araNNaM so kumaro laGghiUNa bhaya- rahio / goulamegaM patto gAvI - nivaheNa ramaNIyaM // 198 // etthantaraMbhi kumaraM daTThaNaM goulAo do purisA / pattA kumara - samIvaM bhaNanti mahurehi vayaNehiM // 199 // katto si tumaM nara vara ! kattha vi vaccihisi kahasu amhANaM / saure vaccAmo bhaNiyA te rAya-taNaeNaM // 200 // to tehi puNo bhaNiyaM supurisa ! amhe vi tujjha sattheNa / saure vaccAmo jai supasAo tumaM hosi // 201 // evaM ti hou paDivajjiUNa joei jA rahe turae / tA satthilaya - purisA bhaNanti eyArisaM vayaNaM // 202 // eeNaM maggeNaM asthi mahantaM aIva kantAraM / tarasa ya majjhe ciTThai coro dujjohaNo caNDo // 203 // maya-matto gala-gajji kuNamANo kari-varo ya aivisamo / diTThI- visoya sappo vaggho taha dAruNo atthi // 204 // anne visAvaya- gaNA kUrA maMsAsiNo ya duppecchA / evaM nAUNa maNe vaccasu eeNa maggeNa // 209 // kumareNa tao bhaNiA mA kuNaha bhayaM payattaha pahaMmi / kusaleNaM saGkhaure saMpattA demi kiM bahuNA || 206 // 87 Page #92 -------------------------------------------------------------------------- ________________ 88 prAkRta kathAsaMgraha evaM nisAmiNa anne satthilyA narI bahaveM / rAya-taNaraNa samayaM saMcaliyA mukka-bhaya-pasarA // 207 // etthantaraMmi ego dIha - jaDA-mauDa-bhUsiya- sarIro / bhasamuddhUliya- gatto tisUla cokkeNa ya saNAho // 208 // parivAraya pariyario patthiya-liGgeNa vAvaDa- karaMggo / teyaMsI supasatyo mahavaio tattha saMpatto // 209 // teNa ya bhaNio kamaro tumha sasattheNa puttaya ahaM pi / saGghaure vaccAmi titthANaM daMsaNa- nimittaM // // 210 // annaM ca maha- samIve kai vi hu ciTThanti putta dINArA / bali - pUyaNattha - dinnA devANaM dhammiya -narehiM // 211 // te su mahAyasa ! vaccAmo jeNa nivbhayA amhe / evaM bahu bhANiUNaM samappio daviNa niulo tti // 212 // tAhe so parituTTho AsIsaM dei naravai suyassa / satliehi saddhiM saMcalio kavaDa-kaya-veso // 213 // muNiuM tassa sa rUvaM kumaro cintai hiyaya-majjaMmi / eeNa samaM gamaNaM na sundaraM hoi pariNAme // 214 // evaM hiyae paribhAviUNa kumareNa coiyA turayA / magge raho payaTTo saMpatto gahaNa - desaMmi // 219 // teNa mahavyaiNaM bhaNiyA satthilyA imaM vayaNaM / ajja ahaM tumhANaM pAhuNayaM savvahA kAhaM // 216 // asthi iharaNa- majo goula megaM pabhUya-vaNa- nivahaM / tatthi mae varisAlo AvanteNaM kao Asi // 217 // tammi mae gouliyA savveM AvAz2ayA niya-guNehiM / dAhiM ti aja bhojjaM tA tumhe pAhuNA majjha // 218 // evaM nimantiUNa gantRRNa samAgao mahAvaio / pAyasa - ghaya- dahiyANaM bhariUNaM bhaNDae garue // 219 // AgantRRNa ya teNa bhaNio kumaro vimahura vayaNehi / pattaya ajjamhANaM hiya - icchiya - mivvuI kuNasu // 220 // Page #93 -------------------------------------------------------------------------- ________________ agaDadatta kumareNa tao bhaNiyaM guru - viaNA majjha uttamami / va annaM ca jaINa bhoyaNaM kappae neyaM // 221 // satthiyA ya savve bhaNiyA kumareNa diTTi sannAe / nahu bhattavvaM evaM eeNa samANiyaM bhattaM // 222 // avagaNNiUNa kumaraM bhuttaM taM bhoyaNaM visa - vimissaM / bhujiya- mete savve sahasA nicceyaNA jAyA // 223 // jama - mandiraM pavanne savve te jANiuM mahAvaio / mellanto sara - nivahaM pahAvio kumara vahaNatthaM // 224 // kumareNa sa koveNa sara- nivahaM vaJciUNa veNa / mamma-pae se pahao egeNaM addha-candeNaM // 225 // aha so mahIe paDio jIviya-seso payaMpae eyaM / putta ahaM so dujjao coro dujjohaNo nAma / / 226 // nibbhaya-citteNa tae maha cittaM raJjiyaM mahAbhAga / jIviya-seso ahaya saMvRtto bANa ghANa // 227 // Ayasu maha vayaNaM eyarasa giritsa vAmapAsaMmi / sArayANa doha majjhe devaulaM asthi ramaNIyaM // 228 // tassaya pacchima bhAe taliNa- silA cajjiyA sujatteNaM / taM pelliUNa vAme bhUmi-gharaM tattha pavisesu // 229 // tassatthi majjha bhAe mama mahilA pavara- rUva-guNa- kaliyA / nava-jovvaNA viNIyA nAmeNa jayasirI saralA // 230 // ritthaM aiva mahantaM ciTTha majjhami tassa bhavaNassa / tA taM savvaM su-purisa appAyattaM karejjAsu // 232 // maha puNa vaTTai anto gayaMmi jIvaMmi desu kaTThANi / evaM so bhaNamANo paJcattaM pAvio sahasA / / 232 // dAru- samahe meliya dino kumareNa huyavaho tassa / AruhiyaM pavara - rahaM tAva gao kahiya desaMmi // 233 // do sariyANaM majjhe devaule joiyA silA teNaM / ugghADiUNa dAraM kao ya saddo jahA bhANao // 234 // prA. ka. saM. 12 89 Page #94 -------------------------------------------------------------------------- ________________ mAkRta kathAsaMgraha bhaNai tao sA ramaNI sahasA gantaNa dAra-desaMmi / koila-mahura-sareNaM majhe Agaccha bhavaNassa // 235 // pecchavi tIe rUvaM sANandaM jA paloae kumaro / mayaNamaJjarIe tAva ya avahattheNaM hao sahasA // 236 // bhANayaM ca bandhu-piyA-sahiyAo nayaraM gehaM ca tujjha kajjeNaM / cattaM mae alAjjara tuma pi annaM pasatto si // 237 // nisuNe vi tIe vayaNaM kumaro vajevi taM vaNaM sahasA / sandaNa-varamAruhiuM saMcalio aggao tAhe // 238 // lavai jAva suheNaM vaNa-gahaNaM kettiyaM pi bhIsaNayaM / / sahasa tti tAva pecchai nAsantaM savara-saMghAyaM // 239 // aha pacchiUNa kumaro bhaya-tasie vaNayarANa saMghAe / cintai niya-citteNaM hoyavvaM ettha maya-kariNA // 240 // sAsaGko hiyaeNaM jAva paloei tadisA-huttaM / sasi-saGkha-kunda-dhavalaM tA pecchai kari-varaM ekaM // 24 1 // pajjhariya-maya-pavAhaM moDintaM taru-vare mhaa-kaae| mayamaJjarI khaNeNaM uvviggA hiyaya-sajjhami // 542 // kumareNa tao bhANayaM mA bIhasu muddhi rnnnn-klhaao| garuyANa saMpayA AvayA ya na hu iyara-purisANaM // 243 // evaM bhaNiUNa piyaM avayario raha-varAo so turiyaM / gantUNa uttarIyaM pakkhittaM jhatti purao tti // 244 // tAva ya so mAyaGgo chohaM jA dei uttarijaMmi / tA kumaro vi su-dakkho jhaDa tti Aruhai khandhammi // 24 // khaNa-matteNaM so matta-karivaro Nega-vaNayara-kayanto / sa-vaso kumareNa kao ahi vva maNimanta-joeNa // 246 // niya-daiyAe purao avaiNNo gaya-varassa khndhaao| puNaravi rahaMmi rUDho saMcalio niya-purA-hutta // 247 // Page #95 -------------------------------------------------------------------------- ________________ agaDadatta jA kettiyaM paesaM kumaro lavei niya-piyA-sahio / tA pecchai so vagdhaM addhANa-taDaMmi uvavidvaM // 248 // uddhasiya-kesara-saDhaM apphAliya-vasuha-dIha-laGgalaM / taM pecchiUNa kumaro hasiUNaM dhAvio samuho // 249 // sajjeuM rodda-kama vagyo jA dei niya-kara-pahAraM / veMDhiya-vattho hattho chUDho kumareNa vayaNami // 250 // dAhiNa-hattheNa puNo pahao asi-gheNuyAe khandhaMmi / gADha-pahAreNa hao dhasa ti mahimaNDale paDio // 25 // nijiNiUNa ya varSa jAva ya lavei thovayaM gahaNaM / pecchai tAva bhuyaGgaM addhANe saMThiyaM kumaro // 252 // kerisaM--- ali-ula-kajjala-vaNaM 'phaNi-maNi-kiraNoha-bhAsura-sarIraM / do-jIhaM ratacchaM dhamaNI-dhaya-mukka-pukAraM // 253 // savaDaMmuhaM uventaM daTTaNaM mayagamaJjarI sappaM / guru-bhaya-kampiya-dehA laggA kumarassa kaNThami // 254 // mA bIhesu bhaNanto uttiNNo sandaNAo so suhaDo / Avantassa ya phaNiNo sahasA vihio gaI-thambho // 255 // to kAUM muha-thabhaM khellAveUNa chaDDio bhuygo| . AruhiUNa raha-varaM turithaM saMjoiyA turayA // 256 // kiccheNa laciUNaM gahaNaM taM kahavi naraya-sAricchaM / saMpatto saGkhaure saMtosiya-nayari-jaNa-nivaho // 257 // varavihiya-vattha-sohAulaMmi nayaraMmi sundara-nivassa / jaNa-maNa-nayaNANando dANaM dinto paviTTho so // 28 // niya-mandiraM pi patto jaNaNI-jaNaeNa garuya-neheNaM / AliGgio sa-harisaM loeNaM paNamio tAhe // 259 // to bhoyaNAvasANe puTTho desantarANa vuttantaM / teNa samaggaM kahiyaM jA patto niyaya-bhuSaNami // 260 // Page #96 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha evaM tANaM suha-saMgameNa sNjaay-prm-tosaannN| vaccai suheNa kAlo rajja-suhaM bhuJjamANANaM / / 261 // aha annayA vasante kAmuya-loyANa hiyy-aannnde| bahu-paura-pariyaNa-juo ujjANaM uvagao rAyA // 262 // aha so vi tao kumaro suhi-jaNa-parivArio piyaa-shio| pura-nAri-paloiya-rUva-saMpao tattha saMpatto // 263 // bahu-hAsa-tosa-vINA-viNoya-vara-naTTa-geya-kavvehiM / kIlai pamuiya-citto mayaNamaJjariyAe saha kumaro / / 264 // avaraNhe savva-jaNo ramiUNaM pura-vare gao sigcha / rAyA vi sayala-parivAra-saMjuo bhavaNamaNupatto // 265 // kumaro vi visajjiya-sayala-pariyaNo jAva raha-varaM patto / tA sA mayaNamaJjariyA DakkA bhuyaGgeNa uggeNa // 266 // hAhA ravaM kuNantI DakkA Dakka tti taha ya vilavantI / kampanta-sayala-gattA paDiyA kumarassa ucchaGge // 267 // kumareNa tao bhANiyA mA mA bIhehi kuvalaya-dalacchi / visahara-visama-ppabhavaM nimesa-metteNa kAhAmi // 268 // evaM bhaNamANassa ya muhutta-metteNa sA piyA tss| . visama-visa-pIDiyaGgA khaNeNa nicceyaNA jAyA // 269 // jIviya-mukka tti viyANiUNa kumaro vi mohamAvanno / vilavai karuNa-sareNaM hAhA-kAre vimuJcanto // 270 // kahakahavi hu kicdreNaM attANaM saMvarevi kumareNaM / / raiUNa ciyaM tAhe ThaviyA uvariMmi sA bhajjA // 271 // pajjAliUNa jalaNaM attANaM jA khivei so kumaro / sahasa tti tAva pattaM gayaNAo khayara-juyalaM ti // 275 // saMpatta-mettaeNa ya bhANao kumaro su-komalaM vayaNaM / kimakAraNeNa su-purisa attANaM khivasi jalaNammi // 273 / / ahayaM khaNa-metteNa vi sattha-sarIraM karemi tuha bhajja / evaM pi piUNaM pahayA ahimantiya-jaleNa // 274 // Page #97 -------------------------------------------------------------------------- ________________ agaDadatta niddA-khae vva buddhA attANaM saMvarevi pasayacchI / kayaro imo paeso pucchantI uTThiyA jhatti // 275 // taM khayarANaM juyalaM uDAveUNa paNaiNiM tassa / jaMpiya kumareNa samaM uppaiyaM gayaNa-maggaMmi // 276 // kumaro vi piyA-sahio rayaNIe aitamandha-paurAe / paccAsanne devaya-ulaMmi sahasa ciya gao tti // 277 // kumareNa ettha samae bhaNiyA daiyA pasanna-vayaNeNaM / ANemi jAva jalaNaM tAva tuma ciTTa khaNamegaM // 278 / / evaM bhaNiUNa gao jalaNaM gahiUNa punaravi niyatto / tA pecchai devaule ujjoya maNa-camakkAraM // 279 // saMpatteNaM teNaM bhaNiyA sAsaGka-mANaseNevaM / ajje dIvujjoo diTTho me Asi devaule // 28 // tIe vi ya paDibhaNiyaM piya tuha hattha-TTiyassa jalaNassa / jaliyasa samujjoo saMkanto so tume diTTho // 281 // etyantaraMmi khaggaM bhajjAe samappiUNa so kumaro / mahi-nihiya-jANu-juyalo ahomuho dhamai jA jalaNaM // 282 // tA sahasa cciya tIe khaggaM hatthAo kosa-parihINaM / aigaruya-nihAeNaM paDiyaM devaula-sila-paTTe // 283 // saMbhanto tA pucchai niya-daiyaM so hu sarala-sabbhAvo / kiM kosa-vippamukkaM khaggaM paDiyaM mahiyalaMmi // 284 // tIe vi tao bhaNio maha maNa-moho aIva ucchlio| teNaM paravvasAe karavAlaM navari paDiyaM ti // 28 // jAle vi tao jalaNaM devaule voliUNa sA rayaNI / gosaMmi niyaya-bhavaNe gayAi sANanda-hiyayAI // 286 // bandhava-sahi-sayaNANaM rayANa-pauttI ya nivvisesA sA / piya-sahieNaM kahiyA rahasa-vasullasiya-hiyaeNaM // 287 // evaM ca tANa doNha vi hiyaya-samIhiya-vilAsa-sattANaM / vuccai suheNa kAlo visaya-suhaM sevamANANaM // 28 // Page #98 -------------------------------------------------------------------------- ________________ 94 prAkRta kathAsaMgraha aha annayA kathAI sappuriso rAya-nandaNo kumaro / vivarIya-sikkha-turayaM parivAhai vAhiyAlIe // 289 // to teNa duTTha-hariNA ucca hariUNa loya-paccakkhaM / vIo saraNe aivisame tAvasa nivAse // 290 // paribhramamANeNa tao pattaM kumareNa jiNaharaM ekaM / cAraNa-samaNo ego diTTho bahu- muNi- gAiNo // 291 // so ya keriso gaha-nakkhattANaM sasaharo vva rayaNANa kotthuha-maNivva / kappadumo vva tarUNaM devANa sahassanayaNo vva // 92 // candro vva somayAe mahi vva khantIe dittie mitto / rUveNa vammaho iva nimmala - cauNANa-saMpanno // 293 // nAmeNa sAhasagaI vijjA-vasa-diTTha-vissa-vavahAro / bohento bhaviya-jaNe nimmala - dhammo seNaM // 294 // gantRNaM kumareNaM sahasA to paNamiyaM caraNa-kamalaM / lAsIso ya tahA uvaviTTho tassa pAsaMmi // 295 // lahiUNa avasara to bhaNiyaM kumareNa viNaya- patteNaM / suhaguru sAha majjhaM sa- kouo kiMpi pucchAmi // 296 // ke pahu ime su-purisA jovvaNa-lAyaNNa-rUva-pasihatthA | veragga-magga-paDiyA paJcavi icchanti vaya - gahaNaM // 297 // tao bhaNiyaM nANiNA- taM asthi iha visaya-majjhe camarI nAmeNa visama palitaM / bhuJjai balavanto dharaNidharo nAma miloti // 298 // aha annayA kayAI haya-gaya-raha- joha- suhaDa-pariyario / ego naraas - kumaro samAgao tassa bhUmI // 299 // to teNa tassa sibiraM haya-vihayaM takkhaNeNa kAUNaM / Atto saMgAmo bala- vaiNA teNa sariso tti // 300 // bhiDiyA mahaI velaM jAba na ego vi tIrae chaliu / to teNa niyaya-jAyA kaya-siGgArA kayA purao // 301 // Page #99 -------------------------------------------------------------------------- ________________ agaDadatta to tI uvari diTThI vammaha-harieNa pesiyA jAva / chidda lahiUNa tao kumareNa so hao mamme // 302 // vahiUNa bhilla - nAhaM so kumaro pavisio piyA - sahio / ee puNa paJca vi tassa bhAyaro AgayA turiyaM // 303 // jIya- vimukaM dahaM bANa - pahAraNa bhAyaraM jehaM / 95 9 rahamaggeNaM caliyA amarisa-vasa- phuraphurantoTTA // 204 // saMGkhauramma gaehiM diTTho kumaro kumAra - pariyario / ciTThAnta tattha paJca vi joyantA mAraNe chiddaM // 305 // aha anna- diNe kumaro ujjANe mukka-sayala - parivAro / niya - jAyAe sameo diTTho so tehi eg2AgI // 306 // jA cintanti imaM te vahaNovAyaM kiliTTha - pariNAmA / sahasati tassa jAyA daTThA duTTeNa bhuyageNaM // 307 // gaya jIyaM nAUNaM appANaM jA khiMvai jalaNaMmi / tA vijjAhara - juyalaM pattaM satthI - kayA teNaM // 308 // caiUNa tamujjANaM paccAsane gayAi devaule | mottUNa taM mayacchi jalaNassa tao gao kumaro // 309 // evaM paJca vipurisAladdha-cchalA garUya-tAsamAvannA / vahaNa karaNujjaya-maNA pacchannA tattha ciTThanti // 390 // eyANa kANaNaM cira- goviya dIvao samuggAo / paDIkao ya sahasA sura - mandira - majjhayAraMmi || 311 / / dIvajjoeNa tao diTTho bAlAe tANa lahu-bhAyA / aineha - bhirAe paloio soma-diTThIe // 312 // tA vutto so tIe ho tumaM suyaNu majjha bhattAro / jai taM annaM jhAyasi tAhe nAsemi jIyaM pi // 313 // teNa puNo sA bhaNiyA muddhe ichAma he tumaM kiMtu / tuha bhattA jai jANai na savvahA atthi me - jIyaM // 314 // tao tIe bhaNiya ----- Page #100 -------------------------------------------------------------------------- ________________ prAkRta kathAsaMgraha suhaya ahaM niya-daiyaM vAvAismAmi tujjha paJcavakha / evaM payaMpiUNaM paIvao jhAmpao jhatti // 315 // etthantarami kumaro vahi ghetUNa jhatti sNptto| saMpattaNa bhaNiya ujjoo iha mae divo // 316 // tIe tao bhANiyamiNa tuha-kara-gahiyassa jaliya-jalaNassa / devaule saMkanto piya ujjoo tae divo // 317 // khaggaM samAppiUNaM jA so dIvei huyavahaM kamaro / tA kar3iya-karavAlaM gAvAe mubae paharaM // 318 / / eeNa karuNa-maiNA avahattheUNa pADiyaM khaggaM / sihaM sahoyarANaM cariyaM itthIe su-vicittaM // 319 // nAUNa tayaM tIe vilasiyamaidAruNaM nirAvekkhaM / veragga-samAvannA samAgayA maha samIvaMmi // 320 // AyANNaya niya-cariyaM saMbhanto mANasaMmi so kumaro / paribhAvai peccha aho mahilANaM dAruNaM cariyaM // 321 / / tA saccameyaM-- gavAe vAluyaM sAyare jalaM himavao ya parimANaM / jANanti buddhimantA mahilA-hiyayaM na yANanti // 352 // tahA--- rovanti ruvAyanti ya AliyaM japanti pattiyAventi / kavaDeNa ya khanti visaM maranti na ya janti sambhAvaM // 323 // mahilA hu ratta mettA ucchU-khaNDaM va sakkarA ceva / sacciya viratta-mettA nimbaM kUraM visesei // 324 // aNurajjanti khaNeNaM juvaio khaNeNa puNa virajjanti / annanna-rAya-nirayA halidda-rAgo vva cala-pemmA // 325 // hiyayaMmi niTTarAo taNu-jampiya-pahiehi rmmaao| Page #101 -------------------------------------------------------------------------- ________________ agaDadatta juvaIo saricchAo suvaNNa-vicchuriya-churiyAe // 356 // tA aho me ahamattaNaM jameya-kAraNe mailiyaM kulaM aGgIkao ayaso / aha vA -- tAva kurai varamgu vitti kula lajjavi tAvahiM / f tAva akajjaha taNiya saGka guru-yaNa-bhau tAvahiM / tAvindiyaha vasAi jasaha sirihAyai tAvahiM / ramANahi maNu-mohaNihi purisu vasi hoi na jAvahiM // 321 // tA dhiratthu saMsArassa natthi ettha kiMpi suhakAraNaM / bhaNiyaM ca - khaNa-diTTha-naTTha-vihave khaNa-pariyaTTanta- viviha-suha- dukkhe / khaNa- saMjoya - vioe saMsAre re suhaM katto || 328 // evamAi bhAvento sarvagemuvagao, nivaDiUNa ya bhayavao calaNesu bhANayaM ' bhayavaM, mama santiyaM carimameyaM / ahaM eesi bhAi-bAyago uvvigo ya ahaM saMsAra vAsAo / tA kareha vaya-payANeNANuggahaM ! dikkhio bhayavayA / jAo duraNucara - sAmaNNa-paripAlaNujjao ti / Page #102 -------------------------------------------------------------------------- ________________ saMkSipta prAkRta vyAkaraNa ane zabda koSa judA pustaka rUpe chapAya che.