________________
५५
बम्भदत्त
भोक्तुं क्षमः । यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति' । द्विजेनोक्तं ' धिगस्तु ते राज्यलक्ष्मीमाहात्म्ये यदन्नमात्रदानेऽप्यालोचयसि ' । ततो राज्ञा असूययानुज्ञातं, भोजितश्चासावाहारदानेन स्वभार्यापुत्रस्नुषादुहितृपौत्रादिबान्धववृन्दान्वितः । गतः स्वगृहमा5 गतायां निशिथिन्यां परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदमवेदमानष्टचित्तः प्रवृसोऽन्योन्यमकार्यमाचरितं द्विजपरिजनः । प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योन्यमास्यं दर्शयितुमपारयन्निर्गतो मग चिन्तितं च द्विजेन 'कथमनिमित्तवैरिणा राज्ञेत्थं विडम्बितोऽहम्' । ततोऽमर्षितेन 10 तेन वनेऽटता दृष्ट एकोऽजापालकः, कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वश्चिन्तितं च तेन मद्विवक्षितकार्यकरणयोग्योऽयं इति कृत्वोपचरितस्तेन दानसन्मानादिभिः । कथितस्तेन स्वाभिप्रायस्तस्य रहसि । तेनापि प्रतिपन्नम् । अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुख्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकयैककालमुत्पाटिते लोचने । 15 ततो राज्ञा वृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितः पुसोहतो, अन्यानपि द्विजान् धातयित्वोक्तो मन्त्री यथा एषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं स्वहस्तमर्दनेन सुखमुत्पादयामि' इति । मन्त्रिणापि क्लिष्टकर्मोदयवशतां तस्यावगम्य शाखोटकतरुफलानि स्थाले निक्षिप्य ढौकितानि तस्य । सोs 20 पि रौद्राध्यबसायोपगतस्तान्यक्षिबुद्ध्या मर्दयन् स्वं सुखाकुर्वन् दिनान्यतिवाहयति । एवं च विद्धतोऽतीतानि कतिचिद्दिनानि । ततः सप्तवर्षशतानि षोडषोत्तराणि आयुरनुपाल्य तत्क्षये प्रवर्धमानरौद्राध्यवसायो मृत्वोत्पन्नः सप्तमनरकंपृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारकः ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org