________________
८६
प्राकृत कथासंग्रह
अणवरय-पयाणेहिं विसयं लङ्घवि भुवण - पालस्स । पत्तो महा - अरण्णे सावय - तरु- संकुले भीमे ॥ १८१ ॥ अइविसम-महा- दुम-संकुलंमि मग्गंमि वच्चमाणस्स । सव्व जणानंदयरो पाउस - कालो समणुपत्तो ॥ १८२ ॥ तम्मिय महर काले वच्चइ कुमरो वणस्स जा मज्झे । सहस त्ति भिल्ल - सामी ता पडिओ तस्स सिबिरंमि ॥ १८३ ॥ तस्स बणं बल-दप्पिएण सहसा कुमार खन्धारं । पवणेण व घण-वन्दं पक्खित्तं चउसु वि दिसासु ॥ १८४ ॥ एगेण सन्दणेणं सहिओ निय- पणइणीए राय-सुओ ।
- मज्झे सो को हरि व्व मायङ्ग - जूयस्स ॥ १८५ ॥ ता बाणावलि - पहयं भग्गं भिल्लाण तं बलं सयलं । अन्नन्न- दिसि - पलाणं गन्धगयस्सेव करि- जूहं ॥ १८६ ॥ तं पुण पलायमाणं भिल्लवई पेच्छिऊण निय-सेन्नं । निठुरमको सन्तो सहसा सवśमुहो चालओ ॥ १८७ ॥ अणवस्य ते दोन वि अन्नोन्नं पक्खिवन्ति सर - निवहे । एक्को वि न वि छलिज्जइ निउणत्तणओ धणुव्वे ॥ १८८ ॥ ओ चिन्तियं कुमारेण --
बुद्धीए पवञ्चेण य छलेण तह मन्त-तन्त- जोए । पहणिज्जइ पडिवक्खो जस्स न नीईए सक्केज्ज ॥ १८९ ॥ ता एसो भिल्ल-वई धणु-गुण-सत्थेसु लद्ध - माहप्पो । न यसको पहणेउं तेण उवायं विचिन्तेमि ॥ १९० एवं च चिन्तिऊण भणिया कुमरेण सा निया भज्जा । कुणसु पिए सिङ्गारं उवविससु रहस्स तुण्डंमि ॥१९१॥ उवविट्ठाए तीए दट्ठणं रूव संपयं पवरं ।
ܟ
दिहिं तस्स निवेप्स पहओ मयणस्स बाणेहिं ॥ १९२॥ नीलुप्पल-पत्त- सरिच्छएण आरा-मुहेण बाणेण । वच्छत्थलम्मि सहसा ता पहओ राय-तणएणं ॥ १९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org