________________
बम्भदत्त
माणं पि कहकहवि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू । गच्छन्तेहि य नयरीए बाहिं जक्खाययणुज्जाण-पायवन्तराल-परिसंठिया पहरण-समन्निय-रहवर-समीवत्था दिट्ठा एक्का पवर-महिला । तओ तीए सायरमब्भुट्ठिऊण भणियं । किमेत्तियाओ वेलाओ 5 तुम्हे समागया ?' तं च सोउं कुमारो भणइ · भद्दे, के अम्हे ? ' तीए भणियं । सामि, तुब्भे बम्भदत्तै-वरवणुणो' । कुमारो भणइ ' कहमेवमवगये ? ' तीए भणियं · सुम्मउ ! इहेव नयरीए धणपवरो नाम सेट्ठी । तस्स धणसंचया नाम भज्जा । तीएऽहमढण्हं
पुत्ताणमुवरि धूया जाया । अइक्कन्त-बाल-भावाए मझं न रुच्चइ 10 को वि परिसो । तओ जक्खमिममाराहिउमाढत्ता । जक्खेण वि
मह भत्ति-तुट्टेण पञ्चक्खेण होउं भणिया 'वच्छे, तुह भविस्स-चक्कवट्टी बम्भदत्त-कुमारो पई भविस्सइ ' । मए भणियं । कहं मए सो नायव्वो ? ' जक्खेण भणियं : पयट्टे बुद्धिल-सागरदत्ताणं कुक्कुड
जुज्झे जो दिट्ठो तुहाणन्दं जणेही, सो नायव्वो बम्भदत्तो ' त्ति 15 साहियं च मे तेण, जं किं चि कुक्कुड-जुज्झ-कालाओ वरधणु-सहा
यस्स, सामि, तुहेह वित्तं, जं च जहा मए हार-पेसणाइ-किच्चमेवमायरियं ति'। सोउमेवं साणुरागो कुमारो समारूढो तीए सह तं रहवरं । पुच्छिया य सा ' कओ हुत्तं गन्तव्वं ? ' रयणवईए भणियं
' अत्थि मगहा-पुरंमि मम पिउणो कणि-भाया धणसत्थवाहो नाम 20 सेट्टी; सो य मुणिय-वइयरो:तुम्हमम्हं च समागमणं सुदरं मन्निस्सइ ।
ता ताव तत्थ गमणं कीरउ; तदुत्तर-कालं, जहिच्छा तुम्हाणं ।' तओ रयणवइ-वयणेण पयट्टो तयभिमुहो कुमारो । कओ वरधणू सारही । गामाणुगामं च गच्छमाणा निग्गया कोसम्बिजणवयाओ
संपत्ता गिरि-गहणमेगं । तत्थ य कण्ठय-सुकण्ठयाहिहाणा दुवे चोर25 सेणावइणो । ते य दट्ठण पहाण-रहं विभूसियमित्थी-रयणं च अप्प
परिवारत्तणओ संन्नाज्झिऊण पयत्ता पहरिउं । कुमारणावि विविहभङ्गेहिं पहरन्तेणं जित्ता ते पलाणा दिसो दिसिं । तओ पुणो वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org