________________
प्राकृत कथासंग्रह
6
"
थक्का तुरङ्गमा
रहवरारूढो चलिओ कुमारो, भणिओ वरघणुणा कुमार, दढपरिसन्ता तुम्हे, ता मुहुत्त - मेत्तं निद्दा - सुहमेत्थेव रहे सेवेह ! ' तओ रयणवईए सह सुत्तो कुमारो जावच्छ३, ताव गिरि नइमेगं पाविऊण 1 तओ 5 कहवि पडिबुद्ध कुमारो, उडिओ वियम्भमाणो । पलोइयाई पासाई न दो वरणू । पाणिय-निमित्तमोइण्णो भविस्स त्ति कणि सहिओ ससंभमं । पडिवयणमलभमाणेण परासिय रहधुरगं, दिडुं च तं बहल - लोहियालिद्धं । तओ वावाइओ रणुत्ति कालऊण ' हा हओ सित्ति; भणमाणो निव10 डिओ रहुच्छ । पुणो वि लद्ध चेयणो, ' हा भाइ वरघणु ति भणमाणो पलावे काउमाढत्तो | कहकहवि संठविओ रयणवईए; तं भणइ, जहा ' सुन्दरि, न नज्जइ फुडं; किं वरघणू मओ, किंवा जी - वइ । ता अहं तस्सणसणत्थं पच्छओ वच्चामी ' । ती वृत्त ' अज्जउत्त, न एस अवसरो पच्छा-वालियव्वस्स; कुओ ? जेणहमे15 गागिणी चोर - सावयाईहिं भीममिममरणं । अन्नं च इह नियडवात्तणा वसमेण भवियव्वं, जेण परिमलिया कुस - कण्टया दीसन्ति ।' तओ तहेव पडिवज्जिऊण तीए सह पयट्टो मगहविसयाभिमुहं कुमारो । पत्ता य तव्विसयसन्धि- संठियं एकं गामं । तत्थ य पविसमाणो गाम - सहा- मज्झ - ठिएण दिट्ठो गाम-ठक्कुरणं । दंसणाणन्तरमेव न एस 20 सामन्नो त्ति कलिऊण सोवयार-कय-पडिवत्तिणा पूइओ, नीओ
6
निय - घराभिमुहं ति । दिणो आवासो । सुह-निसण्णो य भणिओ तेण कुमारो महा-भाग, गाढमुव्विगो विय लक्खीयसि' कुमारेण भणिणं ' मज्झ भाया चोरेहिं सह भण्डणं कुन्तो न नज्जइ, किमवत्थन्तरं पत्तो । ता मए तयण्णेसण-निमित्तं 25 कत्थ गन्तव्वं ' तेण भणियं ' अलं खेएण; जइ इहाडवfe भवि - सइ तो लहिस्सामो त्ति भाणऊण पेसिया नियय- पुरिसा, गय-पच्चागएहिं सिद्धं तेहिं जहा अम्हेहिं कोइ कहिंचि न सच्चविओ । केवलं
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org