________________
बम्भदत्त
४७
पहे निवडिओ एस बाणो पाविओ । तव्वयणायण्णणंमि य' नूणं विणिवाइओ'त्ति: परितप्पिऊण गुरुसोयाउ लिज्जन्त - माणसस्स जाया रयणी; पत्तो य रयणवईए सह कुमारो । एक्क - जामावसेसाए रयणी सहसा तंमि गामे निवडिया चारे-धाडी । सा य कुमारपहार - कडुयाविया भग्गा परम्मुहा कया । अहिणन्दिओ कुमारो सयलगामाहिट्ठिएणं गाम-पहुणा । गोसम्मिय आउंच्छिण गाम-ठक्कुरं तत्तणय- सहाओ पत्थिओ रायगिहं, पत्तो जहाणुकमेण तत्थ ।
5
C
"
"
नयर बाहिरियाए एक्कमि परिव्वाइयासमे उविऊण रयणवई यो नयरब्भन्तरं । तं पविसमाणेण य दिट्ठ एकमि पएसे विविह10 कम्म-निम्मियं धवल - हरं । तत्थ दिट्ठाओ दो पवर-कन्नाओ । ताओ य कुमारं दट्ठण पयाडेय - गरुयाणुरागाओ भणिउं पयत्ताओ • किं तं तुम्हारिसाण वि महा- पुरिसाण भत्ताणुरतं जणमुज्झिय परिभमिउं ? ' तेण वृत्तं को सो जणो, जेणेव भणह ? ताहिं वृत्तं • पसाओ कीरउ आसण - गहणेण । तओ 15 निसन्नो; कओ मज्जण-मायणाइओ उवयारो । तयवसाणे य भणिउं पयत्ताओ, जहा 'महासत्त, अत्थि इहेव भरहे वेयड्ढ - गिरि- दाहिण-सेटीए सिवपुरं नयरं, जलणसिहो राया, तस्स य विज्जुसिहा नाम देवी । तीए अम्ह दुवे धूयाओ । जेट्टो य अम्ह नट्टमत्तो भाया । अन्नया अम्ह पिया अग्गिसिहाभिहाणेण मित्तेण समं गोट्ठीए चिट्ठइ जाव, 20 ताव पेच्छइ गयणे अट्ठावय पव्वयाभिमुहं जिणवर- वन्दण-निमित्तं गच्छन्तं सुरासुर-समूहं । तं दट्ठण राया वि मित्तेण धूयाहि य सहिओ पयट्टो, कमेण य पत्तो अट्ठावयं । वन्दियाओ जिणिन्दपडिमाओ । कप्पूरागरु-धूवय- बुद्धारविन्द - सुरहि-गन्धेहिं कओ उवयारो 1 तिप्पयाहिण काउं निगच्छन्तेणं एगस्स 25 असोग - पायवस्स हेट्ठा दिहं चारण- मुणि-जुयलं, पणमिऊणं य तं निसण्णा तयासन्ने । तओ तेहिं पत्थुया धम्मकहा, जहा - • असारो संसारो, भङ्गरं सरीरं, सरयब्भ-विब्भमं जीवियं, तडी
Jain Education International
ܟ
For Private & Personal Use Only
www.jainelibrary.org