________________
I
प्राकृत कथासंग्रह विलसियाणुगारि जोव्वणं, किंपाग-फलोवमा भोगा, संझा-राय-समं विसय-सोक्खं, कुसग्ग-जल-बिन्दु-चञ्चला लच्छी,सुलहं दुक्खं, दुलहं सुहं, अणिवारिय-प्पसरो मच्चू । ता एवं ठिएछड्डिजउ मोह-प्पसरो, कीरउ जिणिन्द-पणीए धम्मे मणं ति' । एवं सुणिय लद्ध-सम्मत्ता5 इणो जहागयं पडिगया सुराइणो । तओ लद्धावसरेण भाणयं अग्गि सिहिणा मित्तेण जहा भयवं, एयाणं बालियाणं को भत्ता भविस्सइ त्ति ।' तेहिं भाणयं ' एयाओ भाइ-वहगस्स भज्जाओ भविस्सन्ति ।' तओ एवं सुणिय साम-मुहो जाओ राया । एत्थावसरे वुत्तो
अम्हहिं ' ताय, संपयं चेव साहियं मुणीहिं संसार-सरूवं । अलं 10 अम्हाणमेवंविहावसाणेण विसय-सुहेणं ति; पडिवन्नं च तं ताएणं ।
एवं च वल्लहयाए भाउणो चत्त-निय-देह-सुह-कारणाओ तस्स चेव ण्हाण-भोयणाइयं चिन्तन्तीओ चिट्ठम्ह जावन्न-दिणे अम्ह भाउणा पुहविं भमन्तेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई कन्नया । तं
च रूवाइखित्त-चित्तो हरियागओ । तदिट्ठिमसहन्तो विजं साहिउँ 15 गओ । अओ उवरि तुब्भे नाय-वुत्तन्ता । ताहे महाभाग, तमि
काले तुब्भन्तियाओ आगन्तूण पुप्फवईए सामेण वुत्ताओ अम्हे, साहिओ भाउ-वुत्तन्तो। तं सुणिय सोय-निब्भराओरोविउं पयत्ताओ। संठवियाओ महुर-वयणेहिं पुप्फर्वईए । अन्नं च संकरि-विज्जा-सयासाओ विइय-तुम्ह-वुत्तन्ताए भणियं तीए ‘सुमरिजउ मुणि-वयणं, 20 मान्नजउ बम्भदत्तो भत्त त्ति' । तमायाणऊण जायाणुरागाहिं
मन्नियमम्हहिं । तो रहस-पर-वसत्तणओ पुप्फवईए चालियाए सिय-संकेय-पडागाए, अन्नत्थ कत्थइ पउत्थे तुमंमि नाणाविह-गामनगराइसु भमन्तीहिं तुमं न जाहे कहिंचि दिट्ठो ताहे विसण्णाओ
इहागयाओ । तओ अप्पताकिय-हिरण्ण-बुट्टि-विब्भममेत्थ तुह 25 ईसणं जायं ति! ता भो महाभाग, सुमरिऊण पुप्पवइ-वइयर, कीरउ
अम्हाणं समीहियं ?' एयं सुणिय सहरिसं मान्नियं कुमारेण । निव्वत्तिऊण गन्धव्व-विवाहं ठिओ रत्तीए ताहिं समं । गोस-काले य वुत्ताओ 'गच्छह तुब्भे पुप्फवइ-समीवं, जाव मह रज-लाभो होइ'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org