________________
बम्भदत्त
'एवं काहामो' त्ति भाणय गयाओ ताओ । गयासु तासु जाव पलोएइ पासाइं ताव न तं धवल-हरं नय सो परियणो । चिन्तियं च तेण, एसा विजाहरी माया; अन्नहा कहमेयं इन्दियाल-विन्भमं ताण विलासियं?' 5 तओ कुमारो सुमरिय रयणवईए तयण्णेसणनिमित्तं गओ आस
माभिमुहं । जाव ' न तत्थ रयणवई न य अन्नो कोई, तओ कं पुच्छामि त्ति कलिऊण पलोइयाई पासाई , न य कोइ सञ्चविओ। तओ तीए चेव वइयरं चिन्तयन्तस्स खणन्तरेणागओ एक्को कल्लाणा
गिई परिणओ पुरिसो। पुच्छिओ सो कुमारेण 'भो महाभाय, एवं 10 विह-रूव-नेवच्छ-विसेसा कल्ल-दिणे अज्ज वा न दिट्ठा का वि एत्थ
बाला ? तेण य भाणयं । पुत्तय, किं सो तुमं रयणवईए भत्ता ?' कुमारो भणइ ' एवं ! ' तेण भाणियं । कल्लं सा मए रूयन्ती दिट्ठा अवरण्ह-वेलाए; गओ य तीए समीवं पुच्छिया य सा मए-पुत्ति,
कासि तुमं, कओ वा समागया, किं वा सोय-कारणं, कहिं वा 15 गन्तव्वं ?' तओ तीए किंचि कहियंमि पञ्चाभन्नाया भणिया य. मम
चिय दोहित्ती तुमं होसि ।' मुणिय-वुत्तन्तेण य मया तीए चुल्लुपिउणो गन्तूण सिढे । तेण य जाणिय-विसेसा सायरं पवेसिया निय-मन्दिरं । अण्णेसिया सव्वओ तुब्भे, न कहिंचि दिहा ता
संपयं सुन्दरमणुट्टियं जमागया। एवं चालविऊण नीओ तेण कुमारो 20 सत्थवाह-मन्दिरं । कय-सव्वोवयाररस य रयणर्वईए वित्तं पाणिग्गहणं । तओ तीए सह विसय-सुहमणुहवन्तो चिट्ठइ ।
अन्नया वरघणुगो दिवसओ त्ति पकप्पियं भोज्ज भुञ्जन्ति बम्भणाइणो जाव, सयं चेव वरधणू जणिय-बम्भण-वेसो भोयण-निमित्तमागओ भणि पयत्तो, जहा भो साहिजउ तस्स भोज्ज-कारिणो 25 जहा, जइ मज्झ भोयणं पयच्छह, तो तस्स परलोय-वत्तिणो वयणो
यरंमि. उवणमइ'। सिटुं च तेहिं तमागन्तूण कुमारस्स । विणिगओ कुमारो। सहरिसं च पलोइओ सो कुमारण, पच्चभिन्नाओ य । आलिङ्गि पविट्ठो मन्दिरं । निवत्त-मज्जण-भायणावसरम्मि य
प्रा. क. सं. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org