________________
प्राकृतःकथासंग्रह पुच्छिओ तेण वरधनू निय-पउत्तिं । साहिउँ पयत्तो, जहाँ । तीए रखणीए मिहा-वसमुवगयाण तुम्हाण. पिडओ धाविकण निविड कुडअन्तरडिय-तणुणा एक्केण चोर-पुरिसेण पहओ बागेण । तप्पहारवेयणाए परायत्तत्तणओ निवडिओ महि-यलंमि । अवाय भीरुत्तमओ न साहियं तुम्हं । वोलणिो रहवरो तमन्तरालं । अहमवि परिनिविड-तरु-अन्तराल-मज्झेण सणियं अवक्कममाणो कहकहवि पत्तोतं गामे, जत्थ तुम्हे निवसिया । साहिया य तग्गामाहिर्वण तुम्ह पउत्ती । समुप्पन्न-हियय-तोसो य पउण-पहारो भोयण-पत्थण-वव
एसेण समागओ इहई. जाव, दिट्ठा तुम्हे । एवं च सहरिसमविरत्त10 चित्ताणं जन्ति दियहा ।
अन्नया य मन्तियं परोप्परं बम्भदत्त-वरधहि । केत्तियं कालं मुक्क-पुरिसयारेहिं अच्छियव्वं ?' एवं च चिन्तयन्ताणं निम्गमोवायमुस्सुयाणं समायओ महु-मासो । तमि य पयत्ते मयण-महूसवे निग्गए
नयरि-जणवए उज्जाणेसु.कोउहल्लेणं गया दो वि कुमार-वरंधणू । तओ 51 पयत्ते निकभरे कोला-रसे कीलन्तेसु.विविह-कोलाहिं तरुण-नर-नारी
सत्थेसु अतक्कियं चेव मय परव्वसो गालिय-मिण्ठो निरङ्कसो वियरिओ राय-हत्थी । समुच्छलिओ कलयलो; भग्गाओ कीला-गोडीओ। एवं च पयत्ते होहलए एक्का बालिया. समुन्नये-ओहरा वियड
नियम्ब-बिम्बा मत्त-करि-करोरू-भय-वेविरङ्गी सरणं विमम्ममाणा 20 पडिया करिणो दिष्टि-पहूं । तओ उच्छलिओ हाहा-रौ, कूइय
से परियोण । तत्वन्तरे दर-गहियाए तीए पुरओ होऊण हकिओ कुमारण करी, सुखाक्यिा ऐसा । सो वि करी तं बालियं भोत्तण सेस-बस-विल्यारिय-लोषणो पसारिख-चोर-कसे तंडविय-कण्णो झत्ति
तदभिमुहं पधाविओत कुमारण वि संपिण्डिय उवरिलं, पक्खित १ तदभिमुहं । तेणावि, निब्भरामरिस-पराहीशेण आत्तुं तं पक्वित्तं
गयणे, निवडियं धरणीए । जाव करी तत्थ परिणवह ताव दक्खलणजओ समारहिय कन्धराए निबद्धमासर्ण कुमारण, साडिओ
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org