________________
बम्भदत्त दुन्निवारयाए इन्दियाणं, अगणिऊण बाम्भमित्तत्तणं, अवमन्निऊण वयणीययं, संपलग्गो समं चुलणीए । एवं पवडमाण-विसय-सुह-रसाणं गच्छन्ति दिणा । तओ बम्भराइणो बीय-हियय-भूएण धणु-नामेण मन्तिणा अवितहं मुणियं, चिन्तियं च णेण, जहा ' जो एवंविहं पि 5 अकज्जमायरइ, सो किं बम्भदत्त-कुमारस्स उदयं इच्छइ'त्ति चिन्तिऊण वरधणु-नाम कुमारो एगन्ते भाणिओ, जहा ' पुत्त, एयस्स माया दुच्चारिणी जाया; ता एयस्स रहसि जाणावेहि एयं वइयं कुमारस्स' त्ति । तहा कयं तेण । तओ कुमारो माउदुच्चरियं असहमाणो तीए जाणावणा-निमित्तं काय-कोइला-संगहणं 10 घेत्तूण अन्तेउर-मज्झे गन्तुं भणइ । अन्नो वि जो एवं करिस्सइ,
तस्सा हं निग्गरं काहामि'त्ति भणइ । अन्न दियहे भद्द-करिणीए सह संकिण्ण-गयं घेत्तण तहेवागओ । तओ दीहेण एवं मुणिय भणिया चुलणी । अहं कागो, तुम कोइल त्ति'। तीए संलत्तं ' बालो कुमारो, जं वा तं वा उल्लवइ' । तओ तेण वुत्तं न एवं 15 अन्नहा; ता मारिजउ कुमारो रइ-विग्घ-करो; ममंमि साहीणे तुह
अन्ने सुया भविस्सन्ति'त्ति । तओ रइ-नेह-परव्वसाए एरिसं पि मणसा वि अचिन्तणीयं पडिसुयं इमीए । जओ--
महिला आलं कुलहरं महिला लोयंमि दुच्चरियं खेत्तं ।
महिला दुग्गइ-दारं महिला जोणी अणत्थाणं ॥ 20
मारइ पिय-भत्तारं हणइ सुयं तह पणासए अत्थं । नियगेहं पि पलीवइ नारी रागाउरा पावा ॥
मणियं च तीए : जइ कहवि तेण उवाएण मारिज्जइ, जहा जणाववाओ रक्खिज्जइ ' । तेण वुत्तं । एवमिमं कज्ज, कुमारस्स विवाहं करेमो; तस्सामग्गीए सह अणेग-खम्भ-पइट्ठियं गूढ-निग्गम. 25 पवेसं करेमो जउहरं । तत्थ विवाहाणन्तरं सुह-पसुत्तस्स अग्गि
दाणेण अलक्खियं कजं करिस्सामो'त्ति मन्तिऊण एगस्स महा. राइणो धूया वरिया, पारद्धा य विवाह-निमित्तं सयला सामग्गी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org