________________
प्राकृत कथासंग्रह साली भरेण तोएण जलहरा फल-भरेण तरु-सिहरा । विणएण य सप्पुरिसा नमन्ति न हु कस्सवि भएण ॥ ७६ ॥ तो विणय-ञ्जिएणं कुसल-पउत्तीओ पुच्छिओ कुमरो। रन्ना कलाण गहणं स-विसेसं तह य पुढे ति ॥७७॥ निय गुण-गहणं पयडेइ नो य लज्जाए जाव सो ताव । उज्झाएणं भाणयं पहु निउणो एस सव्वत्थ॥७८ ॥ परं महाराय--- निय-गरुय-पयाव-पसंसणेण लज्जन्ति जे महा-सत्ता। इयरा पुण अलिय-पसंसणे वि अङ्गे न मायन्ति ॥ ७९ ॥ एवं च तस्स रन्नो कुमार-चरियमि खित्त-चित्तस्स । ता सयलो पुर-लोओ समागओ राय-पासंमि ॥ ८॥ वर-रयण-अम्बराइं सुयन्ध-कुसुमाइ-फल-सणाहाई । मुक्काइ राय-पुरओ पउरेणं परिहव-गएणं ॥ ८१॥ तं पुर-जण-कोसल्लं नरवइणा अप्पियं कुमारस्स । अह ते कय-पणिवाया विन्नतिं काउमारद्धा ॥ २ ॥ तं जहा-- देव इमं तुह नयरं कुवेर-पुर-विहव-अहिय-धण-निवहं । कइवय-दिणाण मज्झे चोरस्स वि मन्दिरं जायं ॥ ८३॥ केणावि तकरेणं दुट्टेणं खत्त-चार-निउणेणं । मुटुं नरवर नयर एण्हं रक्खेसु किं बहुणा ॥ ८४ ॥ कडुय-वयणेहि भणिओ रन्ना आरक्खिओ पुर-वरस्स । रे रे पेच्छन्तस्स वि मुटुं सव्वं पि तुह नयरं ॥ ८५ ॥ मह विनत्तं तेणं देव अणेगाणि अम्ह दियहाणि । जोयन्ताणं चोरं तह वि हु कत्थइ न सो दिट्ठो ॥ ८६ ॥ एत्यन्तरंमि राया विन्नत्तो अगडदत्त-कुमरेणं । पहु देहि ममाएसं लहेमि पुर-तकरं सिग्धं ॥ ८७ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org