________________
अगडदत्त
द8 कुमरं गय-खन्ध-संठियं सुरवई व सो राया । पुच्छइ निय-भिच्च-यणं को एसो गुण-निहीं बालो ॥ ६४ ॥ तेएणं अहिमयरो सोमत्तणएण तह य निसिनाहो । सव्व-कलागम-कुसलो वाई सूरो सुरूवो य ॥ ६५ ॥ एक्केण तओ भाणयं कल-यायरियस मन्दिरे एसो। कल-परिसमं कुणन्तो दिट्ठो मे तत्थ नर-नाह ॥ ६६ ॥ तो सो कल-यायरिओ नरवाणा पुच्छिओ हरिसिएणं । को एसो वर-पुरिसो गय-वर-सिक्खाए अइकुसलो ॥ ६७ ॥ अभयं परिमग्गेउं कल गायरिएण कुमर-वुत्तन्तो । स-विसेसं परिकहिओ नरवइणो बहु-जण-जुयस्स ।। ६८ ॥ तं निसुणिऊण राया निय-हियए गरुय-तोसमावन्नो । संपेसइ पडिहारं कुमरं आणेहि मम पासं ॥ ६९ ॥ गय-खन्ध-परिट्ठियओ अह सो भाणओ य दारवालेणं । हक्कारइ नर-नाहो आगच्छसु कुमर रायउलं ॥ ७० ॥ रायाएसेण तओ हत्थिं खम्भंमि आगलेऊणं ।। कुमरो ससङ्क-हियओ पत्तो नर-नाह-पासंमि ॥ ७१ ॥ जाणू-करुत्तमङ्गे महीए विणिहित्तु गरुय-विणएणं । जाव न कुणइ पणामं अवगूढो ताव सो रन्ना ॥ ७२ ॥ तम्बोलासण-सम्माण-दाण-पूयाइ-पूइओ अहियं ।
कुमरो पसन्न-हियओ उवविठ्ठो राय-पासंमि ॥ ७३ ॥ तओ चिन्तियं राइणा · उत्तम-पुरिसो एसो' । जओ-- विणओ मूलं पुरिसत्तणस्स मूलं सिरीए ववसाओ ।
धम्मो सुहाण मूलं दप्पो मूलं विणासस्स ॥ ७४ ॥ अन्नं च-- ' को चित्तेइ मऊरं गई च को कुणइ रायहंसाणं।
को कुवलयाण गन्धं विणयं च कुल-प्पसूयाणं ॥ ७५ ॥ अवि य--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org