________________
मण्डिय
मेण्णायडे जयरे मण्डिो नाम तुण्णाओं पर-दव्व-हरण-सत्तो आसी । सो य — दुहृ-गण्डो मित्ति जणे पगासेन्तो जाणु-देसेण निच्चमेव अद्दावलेव-लित्तेण बद्ध-वण-पट्टो राय-मग्गे तुण्णाग-सिप्पमुव
जीवति । चक्कमन्तो वि य दंड-धरिएणं पाएणं किलिम्मन्तो 5 कहं चि चक्कमति । रत्तिं च खत्तं खणिऊण दव्व-जायं
घेत्तूण, नगर-सण्णिहिए उज्जाणेग-देसे भूमि-घरं, तत्थ निक्खिवति । तत्य य से भागणी कण्णगा चिट्ठति । तस्स भूमिघरस्स मज्झे कूवो । जं च सो चोरो दब्वेण पलोभेउ सहायं
दव्व-वोढारं आणेति तं सा से भगिणी अगड-समीवे पुव्व-णत्थासणे 10 निवेसिउं पाय-सोय-लक्खेण पाए गेण्हिऊण तंमि कूवए पक्खिवइ ।
तओ सो विवज्जति । एवं कालो वच्चति णयरं मुसन्तस्स । चोर-ग्गाहातं न सकेन्ति गेण्हिउं,तओ नयरे बहु-रवो जाओ । तत्थ य मूल देवोराया [पुन्व-भणिय-विहाणेण जाओ। कहिओ य तस्स पउरेहिं तकर-वइयरो, जहा 'एत्थ नयरे पभूय-कालो मुसन्तस्स वट्टइ 15 कस्सइ तकरस्स, न य तीरइ केणइ गेण्हिडं । ता करेउ किं पि
उवायं ] ताहे सो अन्नं णगरारक्खियं ठवेति । सो विण सकति चोरं गेण्हिउं । ताहे मूलदेवो सयं नील-पडं पाउणिऊण रति णिग्गतो । मूलदेवो अणज्जन्तो एगाए सभाए णिसण्णो
अच्छति जाव, सो मण्डिय-चोरो आगन्तुं भणति ' को एत्य 30 अच्छति ? ' मूलदेवेण भणियं ' अहं कप्पडिओ ।' तेण भण्णति 'ए हि मणुन्नं करेमि ।' मूलदेवो उहिओ । एगमि ईसर-घरे खत्तं खयं । सुबहुं दव्व-जायं णीणेऊण मूलदेवस्स उवरिं चडावियं । पयट्टा गयर-बाहिरियं । मूलदेवो पुरओ, चोरो असिणा कड्ढिएण
पिट्ठओ एति । संपत्ता भूमि-घरं । चोरो तं दव्वं णिहाण:25 मारदो । भणिया य ण भगिणी 'एयस्स पाहुणयस्स पाय-सोयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org