________________
मण्डिय
७१
"
देहि' ताए कूव-तड- सन्निविट्ठे आसणे निवेसिओ ताएपाय- सोय-लक्खेण पाओ गहिओ ' कुवे छुहामि त्ति जाव अतीव सुकुमारा पाया, ताए णायं जहा एस कोइ अणुभूय- पुव्व- रज्जो विहलियङ्गो । ती अणुकम्पा जाया । तओ ताए पाय - तले सण्णिओ' णस्स त्ति, 5 मा मारिज्जिहिसि ? ति । पच्छा सो मलाओ । ताए बोलो कओ 'झे पाहो' त्ति । सोय असिं कड्डिण मगे ओलमा । मूलदेवो रायपहे अतिसन्निहिं नाऊण चचर- विवन्तरिओठियो । चोरो तं सिव- लिङ्गं एस पुरिसो 'ति काउं कक्कमएम असिणा दुहा-काउं पडिनियत्तो, गओ भूमि घरं । तत्थ वसिउण पहायाए 10 रयणीए तो निम्ान्तण गओ बाहिं । अन्तरावणे तुण्णागत्तं करेति । राइणा पुरिसेहिं सदाविओ । तेण चिन्दियं जहा 'सो पुरिसो णूणं पा मारिओ, अवस्सं च एस सया भविस्सइ ' त्ति । तेहि पुरिसेहिं आणिओ । राइणा अब्भुट्ठाणेण पूइओ, आसणे णिवेसाविओ, सुबहुं च पियं आभासिओ, सलत्तो मम भगिणि 15 देहि' त्ति । तेण दिण्णा, विवाहिया राइणा । भोगाय से संपदत्ता । कइसु वि द्विणेसु गएसु राइणा मण्डिओ भणिओ 'दव्वेण कुज्जं 'ति । तेण सुबहुं दुव्व-जाय दिन्नं । राहणा संपूजितो । अन्नया पुणो मग्गिओ; मुणो वि दिण्णं । तस्स य चोरस्स अतीव सकार-संमाणं पञ्जति । एएण पगारेण सव्वं दुव्वं दवाविओ । भगिपि से पुच्छति, 20 तीए भन्नति एत्तियं चैव वित्तं ' । तओ पुव्वाक्य लेखा• णुसारेण सन्नं दुव्वं दवावेऊण मण्डिओ सूलाए आरोविओ !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org