________________
प्राकृत कथासंग्रह सम्म परं ठिओ जाणगाण सयासे' । आणियं चम्पगतेल्लं, आढत्तो अभाङ्गिाउं । कया पराहीण-मणा । चिन्तियं च णाए 'अहो विन्नाणाइसओ, अहो अउव्व-करय-फासो ! ता भवियव्वं केणइ इमिणा सिद्ध-पुरिसेण पच्छन्न-रूवेण, न पयईए एवं-रूवस्स इमो पगरिसो'त्ति, 5 ता पयडी-करावेमि रूवं ।' निवडिया चलणेसु, भणिओ य : भो
महाणुभाव, असरिस-गुणेहिं चेव नाओ उत्तम-पुरिसो पडिवन्नवच्छलो दक्खिण्ण-पहाणो य तुमं । ता दंसेहि मे अत्ताणयं ! बाद उक्काण्ठियं तुह दंसणस्स मे हिययं ' । मूलदेवेण य पुणो पुणो निब्बन्धे कए इसि हसिऊण अवणीया वस-परावत्तणी गुलिया। 10 जाओ सहावत्थो, दिह्रो दिण-नाहो व्व दिप्पन्ततेओ, अणङ्गो व्व
मोहयन्तो रूवेण सयल-जणं नव-जोव्वण-लायण्ण-संपुण्ण-देहो । हरिसवसुभिन्न-रोमञ्चा पुणो निवडिया चलणेसु । भाणयं च 'महा-पसा
ओ' त्ति । अब्भडिओ सहत्थेहिं, मज्जियाई दो वि, जिमियाइं महाविभूईए, पहिराविओ देव-दूसे, ठियाइं विसिट्ट-गोडीए; भाणयं च 15 तीए ‘महाभाग, तुमं मोत्तूण न केणइ अणुरञ्जियं मे अवर-पुरिसेण माणसं । ता सच्च मेयं
नयणेहि को न दीसइ केण समाणं न होन्ति उल्लावा ।
हिययाणन्दं जं पुण जणेइ तं माणुसं विरलं ॥ __ 'ता ममाणुरोहेण एत्थ घरे निच्चमेवागन्तव्वं'। मूलदेवेण भाणिय 'गुण20 राइणि, अन्न-देसीएसु निद्धणेसु अम्हारिसेसु न रेहए पडिबन्धो, न य ठिरी-हवइ । पाएण सव्वस्स वि कज्ज-वसेण चेव नेहो। भाणयं च
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरं सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्ध वनान्तं मृगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, 25 सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ।। तीए भाणयं ‘स-देसो पर-देसो वा अकारणं सप्पुरिसाणं'। भाणयं च
जलहि-विसंघडिएण वि निवसिज्जइ हर-सिरमि चन्देणं । जत्थमया तत्थगया गुणिणो सीसेण वुमन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org