________________
मूलदेव योपतापनपराऽग्निशिखेव चित्तमोहनकरी मदिरेव ।
देहदारणकरी क्षुरिकेव गर्हिता हि गणिका शालिकेव ॥२॥ अओ नत्थि मे गमणाभिलासो । तए वि अणेगाहिं भणिइभङ्गीहिं आराहिऊण चित्तं महा-निबन्धेण करे घेत्तूण नीओ 5 घरं । वच्चन्तेण य सा खुज्जा कला-कोसल्लेण विज्जा-पओगेण
य अप्फालिऊण कया पउणा । विम्हय-खित्त-मणाए पवेसिओ सो भवणे । दिट्ठो देवदत्ताए वामण-रूवो अउव्व-लावण्ण-धारी, विम्हियाए य दवावियमासणं । निसन्नो य सो । दिनो तम्बोलो,
दंसियं च माहवीए अत्तणो रूवं, कहिओ य वइयरो, सुट्टयरं वि10 म्हिया, पारद्धो आलावो महुराहिं विषड़-भणिईहिं, आगरिसियं तेण तीए हिययं । भणियं च'अणुणय-कुसलं परिहास-पेसलं लडह-वाणि-दुल्लालियं ।
आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ।। एत्थन्तरे आगओ तत्थेगो वीणा-वायगो । वाइया तेण वीणा । 15 रञ्जिया देवदत्ता, भणियं च ताए, “साहु ! भो वीणा-वायग,साहु !
सोहणा ते कला ।' मूलदेवणे भणियं 'अहो ! अइनिउणो उज्जेणीजणो, जाणइ सुन्दरासुन्दर-विसेसं ।' देवदत्ताए भणियं ' भो किं एत्थ खूणं ? ' तेण भणियं ' वंसो चेव असुद्धो, सगज्झा य तन्ती'।
तीए भणियं । कहं जाणिज्जई' ? 'दंसेमि अहं ।' समप्पिया वीणा, 20 कड्ढिओ वंसाओ पाहणगो तन्तीए वालो । समारिऊण वाइउं
पयत्तो । कया पराहीण-माणसा स-परियणा. देवदत्ता । पच्चासन्ने य करेणुया सया रवण-सीला आसि सा विठिया घुमन्ती ओलम्बियकण्णा । अईव विम्हिया देवदत्ता वीणा-वायगो य।' चिन्तियं च 'अहो
पच्छन-वेसो विस्सकम्मा एस।' पूइऊण पेसिओ तीए वीणा-वायगो। 25 आगया भोयण-वेला । भणियं देवदत्ताए । वाहरह अङ्गमद्दयं
जेण दो वि अम्हे मज्जामो' ! मूलदेवेण भाणियं । अणुमन्नह अहं चेव करोमि तुम्ह अब्भङ्गण-कम्म'। किमयं पिजाणासि? नयाणामि प्रा.क.से..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org