________________
अगडदत्त
७३ हिण्डन्तेणं च तया पुरीए मग्गेसु राय-तणएण । बहु-तरुण नर समेओ एको किल जाणओ दिट्टो ॥ १२ ॥ सो य केरिसोसत्थत्य-कला-कुसलो विउसो भावन्नुओ सुगम्भारो। निरओ परोवयारे किवालुओ रूव-गुण-कलिओ ॥ १३ ॥ नामेण पवणचण्डो वाईणं न उण सीसाणं । सन्दण-हय-गय-सिक्खं साहिन्तो निव-सुयाण तहिं ॥ १४ ॥ तस्स समीवमि गओ चरण-जुयं पणमिउं समासीणो । कत्तो सि तुम सुन्दर, अह भणिओ पवणचण्डेण ॥ १५ ॥ एगन्ते गन्तुणं सङ्खउराओ जहा विणिक्खन्तो । कहिओ तह वुत्तन्तो कुमरेणं पवणचण्डस्स ॥ १६ ॥ चण्डेण तओ भणिओ अच्छसु एत्थं कलाओ सिक्खन्तो। परमत्तणो य गुज्झं कस्स वि मा सुयणु पयडेसु ॥ १७ ॥ उद्देउं उज्झाओ पत्तो गेहमि राय-सुय-सहिओ। साहेइ माहलियाए एसो मह भाउय-सुओ त्ति ॥१८॥ ण्हविऊणं कुमर-वरं दाऊणं पवर-वत्थमाभरणं । तो भोयणावसाणे भणियमिणं पवणचण्डेण ॥ १९ ॥ भवण-धण परिवारो सन्दण-तुरयाइ सन्तियं मज्झ । सव्वं तुज्झायत्तं विलससु हियइच्छियं कुमर ॥ २० ॥ एवं सो किर संतुट्ठ-माणसो मुक्क-कूर-ववसाओ । चिट्ठइ तस्सेव घरे सव्वाओ कलाओ सिक्खन्तो ॥ २१ ॥ गुरुयण-गुरु-विणय-पवन्न-माणसो सयल-जण-मणाणन्दो। बावत्तरिं कलाओ गेण्हइ थेवेण कालेणं ॥ २२ ॥ एवं सो कुमर-वरो नाय-कलो परिसमं कुणेमाणो । भवणुज्जाणे चिट्ठइ अणुदियहं तप्परो धणियं ।। २३ ॥ उज्जाणस्स समीवे पहाण-सेट्टिन्स सन्तियं भवणं । वायायण-रमणीयं उत्तुङ्गमई व वित्थिण्णं ॥ २४ ॥ प्रा.क.सं. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org