________________
३
प्राकृत कथासंग्रह नीयाणमुवसमो, न सामेणं । ता दंसेमि संपइ अविणयफलं' ति । पेसिया तत्थ हणणत्यं नयनविसा महाफाणणो । तक्खणं चिय नहरिऊण तेहिं जलन्तनयनेहिं पलोइया समाणा भासरासीभूया सव्वे वि सगरसुया । 5 तं पच्छिय जाओ हाहारवगन्भिणो महाकन्दो सिविरे । विमुक्ककेसाओ भग्गवलयाओ तोडियहारलयाओ हा देव, देव त्ति पलवन्तीओ लोलन्ति महीए अवरोहजुवईओ एवं विलवमाणं संठवियं सेनं मन्तिणा जहा ईइमो चेव असारो संसारो, अणिवरािणज्जो दिव्वपारणामो । किं एत्य बहुणा विलवणेणं । कज्जे मणो दिज्जइ, 10 न सोयणिज्जा कुमारा, जओ बहुतित्थवन्दणेणं, इमस्सजिणालयस्स
रक्खाकरणेण बहुजणोवयारेण य उवज्जियसुहकम्मा । तेण दिज्जउ तुरियमेव पयाणयं, गच्छामो महारायसमीवं । अणुमन्नियं च मन्तिवयणं, सव्वेहि वि दिन पयाणयं । कमेण पत्ता नियपुरमासन्नं
सामन्ता, सव्वेहि य मन्तियं तत्थ ' कहमिमं रायस्स कहिउँ पारीयइ, 15 नं कुमारा सव्वे एकपए पेच्छन्ताणं चेव अम्ह दड्डा, वयं च
अक्खयदेहा समागया । लज्जाकरमेयं, ता पविसामो सव्वे चेव जलन्तजलणं'। __ एवं तेसिं मन्तन्ताणे समागओ एगो दिओ, भणियं च तेण
'किमेवमाउलीहूया, मुश्चह विसायं, जओ न संसारे किंचि सुहम20 सुहं वा अञ्चब्भुयमत्यि, भणियं च
कालम्मि अणाईए जीवाणं विविहकम्मवसंगाण ।
तं नत्थि संविहाणं संसारे जं न संभवद ॥ अहं साहेमि राइणो इमं वइयरं' । पडिवन्नं तं तेहिं । तओ सो
अणाहं अण्डयं भेत्तूण · हा मुट्ठो मुट्ठो' त्ति कलुणं वाहरन्तो 25 गओ रायदुवारं । निसुओ राइणा तस्स विलवणसदो। वाहराबिओ।
केण मुट्ठो सि' ति पुच्छिओ वुत्तन्तं । तेण आणियं 'देव, एस एक्लो चेव मे सुओ । अहिणा दट्ठो य इमो जाओ निचेट्ठो ।ता काऊण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org