________________
सगरसुअ-कहाणयम् सुकयकम्मुणा अइसयरमणीयं कारियं जिणभवणं ? ' कहिओ तेण भरहवइयरो । तं सोऊण भणियं जण्हुकुमारेण निरूवेह अन्नं अट्ठावयसरिसं सेलं, जेण तत्थ चेझ्यहरं कारवेमो'। निउत्तपुरिसेहि य समन्तओ निरूविऊण साहियं जहा 'नत्थि देव एरिसो अन्नो गिरी। 5 तेण भाणयं ' जइ एवं ता करेमो एयस्सेव रक्खं, जओ होहिन्ति कालेणं लुद्धा सदा य नरा । आहणवकारावणाओ य पुव्वकयपरिपालणं वरं ' । तओ सव्वे वि सगरपुत्ता दण्डरयणं गिीण्हत्ता समन्तओ महीहरस्स पासेसु ते लग्गा खणिउं,
तं च दण्डरयणं सहस्सं जोयणाणं भिन्दिऊण पत्तं नागभवणेसु । 10 भिन्नाइं ताई । तं च अच्चब्भुयं पेच्छन्ता मीया नागकुमारा सरणं
मग्गमाणा गया जलणपभनागरायस्स समीवं । साहिओ वड्यरो, सो वि संभन्तो उढिओ ओहिणा आभाएत्ता आसुरत्तो समागओ सगरसुयसगासं, भाणयं च ' भो भो, किं तुब्भेहिं दण्डरयणेण महिं
भिन्दिऊण कओ भवणभिन्दणेण उवव्वो नायलोयस्स ? ता अप्पव15 हाय तुब्भेहिं कयमेयं, जओ
अप्पवहाए नूणं होइ बलं उत्तुण.ण भुयणम्मि । नियपक्खवलेणं चिय पडइ पयङ्गो पईचम्मि ॥ तओ तस्स उवसामणानिमित्तं भाणयं जण्हुणा भो ' नागराय, करेसु
पसायं, उवसंहरसु संरम्भ, खमसु अम्ह अवराहं एयं । न अम्हेहिं 20 तुम्होवद्दवानिमित्तमेयं कयं, अट्ठावयचेइयरवखट्टा परिहा कया एसत्ति ।
न पुणो एवं काहामो'। उवसन्तकोवो गओ सट्ठाणं जलणपभो। तम्मि य गए माणयं जण्हुकुमारेण ‘एसा परिहा दुल्लङ्घा न सोहए जलविरहिया, ता पूरेमो नीरेणं 'ति। तओ दण्डरयणेण गङ्गं भिन्दि
ऊण आणयं जलं । भरिया परिहा । पत्तं तं नागभवणेसु जलं । 25 जलप्पवाहसंतत्तं नायनाइीजणं पलायन्तं पोच्छय पउत्तोवहिको
वाणलपलित्तमणो आसुरत्तो जलणप्पभो भाणउं पयत्तो 'अहो महापावाण जइ तेसिं अणुकम्पाए खमिओ एक्कासिं अवराहो मए, तो तेहिं अहिययरं उद्दवं काउं आदत्तं अम्हं । अहवा दण्डेण चेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org