________________
१३
उदापण च गहाय उज्नेणि गओ। तत्थ नलगिरिणा मुत्त-पुरीसाणि मुक्काणि । तेण गन्धेण हत्थी उम्मत्ता तं च दिसिं गन्धो एइ, जाव पलोइयं, नलगिरिस्स पयं दिटुं । किं-निमित्तं आगओ-त्ति । जाव चेडी न दीसइ । राया भणइ । चेडी नीया नाम, पडिमं पलोएह ! नवरमच्छइ निवेइयं । 5 तओ राया अच्चण-वेलाए आगओ पेज्छइ पडिमा-पुप्फाणि मिलाणाणि । तओ निव्वण्णन्तेण नायं पडिरूवगं-ति, हरिया पडिमा तओ तेण पज्जायस्स दूओ विसज्जओ न मम चेडीए कज्नं, पडिमं विसज्नेह ! सो न देइ । ताहे पहाविओ जेट्ठ-मासे दसहि, राईहिं समं । उत्तरन्ताण य मरूं खन्धवारो तिसाए मरिउमारद्धो । रन्नो निवेइयं । तओ तक्खणेण पमा10 वई चिन्तिया आगया । तीए तिणि पुक्खराणि कयाणि अम्गिमस्स
पच्छिमस्स मज्झिमस्स य । ताहे आसत्यो गओ उज्जेणिं । भणिओ रन्ना 'किं लोएण मारिएण! तुज्झ य मज्झ य जुझं भवउ, आसेहिं रह-हीत्थपाएहिं वा, जेण रुच्चइ तव' । पज्जोओ भणइ ' रहेहिं
जुज्झामो' । ताहे नलगिरिणा पडिकप्पिएणागओ, राया राहेण । 15 तओ रन्ना भाणओ ‘असच्चसन्धो सि, तहा वि ते नत्थि मोक्खो ।
तओ गेण रहो मण्डलीए दिन्नो । हत्थी वेगेण पच्छओ लम्गो । सो य करी जं जं पार्य उक्खिवइ, तत्थ उदायणो सरे छुभइ, जाव हत्थी पडिओ । ओयरन्तो बद्धो पज्जोओ। निडाले य से अंको
कओ 'दासी-पइ-त्ति' । उदायणराया य पच्छा नियय-नयरं पहा. 20 विओ । पडिमा नेच्छइ । अन्तरावासेण उ रुद्धो ठिओ । ताहे
खन्दय भएण दस वि रायाणो धूली-पायारे करेत्ता ठिया । च राया जेमेइ, तं च पज्जोयस्स वि दिज्जइ । नवरं पज्जो. सवणाए सूएण पुच्छिओ किं अज्ज मेसि ?' ।
सो चिन्तेइ 'मारिज्जामि' । ताहे पुच्छइ किं अज्ज पुच्छिज्जामि:' 25 सो भणइ ' अज्ज पज्जोसवणा, राया उववासिओ' । सो भणइ । अहं पि उववासिओ, मम वि मायावित्ताणि संजयाणि; न-याणिह मया, जहा अज्ज पज्जोसवणं-ति । रन्ना कहियं 'जाणामि, जहा सो धुत्तो; किं पुण मम एयंमि. पदेलए
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org