________________
सर्णकुमार
. २१ उदय-दाणेण दिना. न य वित्तो विवाहो-त्ति । ताव य अहमेगेण विज्जाहरकुमारेण कुट्टिम-तलाओ इहमाणिया । गओ य सो इमंमि विज्जा-विउरुविए धवलहर मं मोत्तूण कहं पि । जाव एवं जंपइ सा कन्नगा, ताव य तेण असणिवेग-सुय-विज्ज-वेगेण विज्जाहराहमेण आगन्तूण उक्खित्तो गयण-मंडलं अज्जउत्तो । तो सा हाहा5 रवं कुणमाणी मुच्छा-पराहीणा निवडिया धरणीवढे । ताव य मुट्ठिप्पहारेण वावाइऊण तं दुठ्ठ-विज्जाहरं समागओ अक्खय-सरीरो तीसे समीवमज्जउत्तो । समासासिया (साहिओ निय वुतन्तो तेण) विवाहिया य । सा य सुणन्दाभिहाणा इत्थी-रयणं भविस्सइ । थेव
वेलाए य समागया वज्जवेग-भगिणी संझावली नाम, वावाइयं च 10 दट्टण माउयं कोवमुवगया। पुणो वि सुमरियं नेमित्तिय वयणं,
जहा भाइ-वहगस्स भज्जा होही, अज्जउत्तं विवाहत्थमुवट्ठिया । सा वि तस्सा णुमईए तहेव वीवाहिया । ____एत्यन्तरे समागया अजउत्त-समीवं दुवे विज्जाहरा । पणामपु
व्वयं भणियं तेहिं देव, असणिवेगो विजाहर-बलेण जाणिय-पुत्त15 मरण-वुत्तन्तो तुम्हो वरिं समागच्छइ । अओ चन्दवेग भाणुगेहिं
पोसया अम्हे हरिचन्द-चन्दसेणा-भिहाणा निय-निय पुत्ता; रहो सन्नाहो य पेसिओ; अम्ह पियरो वि तुम्ह चलण-सेवा निमित्त पएसं पत्ता चेव । तयणन्तरं च समागया चन्दवेग-भाणुवेगा अजं
उत्त-सहेज निमित्तं । संझावलीए दिन्ना पन्नत्ती विज्जा । तओ 20 अजउत्तो चन्दवेग-भाणुवेगा य निय-विजाहर-बल-समेया असणि
वेग-बलेण समं जुजुझिंउ पयत्ता । तओ भग्गसु दोसु वि बलेसु अजउत्तस्स असणिवेगेण समं महा-जुज्झे समावडिए तेण मुकं महोरगत्थं तं च कुमारेण गरुल सत्येण विणिहयं । पुणो मुकं जेण
अग्गेयत्थं, तं पि कुमारेण वारुणत्थेण पडिहयं । पुणो वि मुक्कं 25 वायव्व, तं पि सेल्लत्येण पडिपोल्लयं । तओ गहिय-गण्डीवो
नाराए मुचन्तो पहाविओ सो । कुमारण निज्जीवं कयं तस्स चावं ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org