________________
उदायण देइ' । थेरेण पडहओ वारिओ। वहणं कारियं पच्छायणस्स भारियं। थेरो तं दव्वं पुत्ताण दाउण कुमारान्दणा सह जाणवत्तेण पत्थिओ। जाहे दूरं समुद्दे गओ, ताहे थेरेणं भण्णइ · किंचि पेच्छसि ?' सो भणइ 'किं पि कालयं दीसइ' । थेरो भणइ ‘एस वडो, समुद्दकूले 5 पव्वय-पाए जाओ; एयस्स हे?णं एयं वहणं जाहिइ, तो तुम
अमूढो वडे विलग्गेज्जासि; ताहे पञ्चसेलाओ भारुण्ड-पक्खी एहिन्ति । तेसिं जुयलस्स तिणि पाया । तओ तेसु सुत्तेसु मज्झिल्ले पाए सुलग्गो होज्जासि पडेनं अप्पा बन्धिओ। तो ते पञ्चसेलयं नेहिन्ति । अह तं वडं न विलग्गसि, तो एयं वहणं 10 वलयामुहे पविसिहिइ; तत्थ विणस्सिहिसि । एवं सो विलग्गो नाओ पक्खीहिं । तहि ताहिं वाणमन्तरीहिं दिहो । रिद्धी य से दाइया । सो पगहिओ नीओ ताहिं भणिओ ‘न एएण सरीरेण भुजामो किंचि ; जलणपवेसाइ करेहि ! जहा पञ्चसेला-हिवई
होज्जामि-त्ति, तो किह जामि ?' ताहे करयलपुडेण नीओ स 15 उज्जाणे छड्डिओ । ताहे लोगो आगन्तूण पुच्छइ । किं तुमे तत्थ अच्छेरयं दिठं ? ' सो भणइ दिहें सुयमणु-भूयं जे वित्तं पञ्चसेलए दीवे । इसयच्छि चण्डवयणे हा हासे हा पहासे-त्ति ॥
आढत्तं च तेण तयभिसन्धिणा जलणासेवणं । वारिओ य मित्तण 20 'भो मित्त, न जुत्तं तुह काउरिस-जणो-चियमेयं चेठ्ठिय' । ता महाणुभाव
दुलहं माणुस-जम्मं मा हारसु तुच्छ-भोय-सुह-हेउं ।
वेरुलिय-मणी-मोल्लेण कोइ किं किणइ कायमाणि ॥ अन्नं च। जई वितुमं भोगत्थी, तहा वि सद्धम्माणुठ्ठाणं चेव करेसु ! जओ 25 धणओ घणत्थियाणं कामत्थीणं च सव्व-कामकरो। ... सग्गा-पवग्ग-संगम-हेऊ जिण-देसिओ धम्मो ॥
एवमाइ अणुसासणेण वारिज्जन्तो वि मित्तेण इङ्गिणी-मरणेण मओ पञ्चसेला-हिवई जाओ।
सड्ढस्स वि निव्वेओ जाओः भोगाण कजे किलिस्सइ-त्ति २ प्रा. क. सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org