________________
प्राकृत कथासंग्रह कोदवियत्ति जाओ लोए मणन्ति । कहिं चि तत्यागओ करी, तञ्चलणेण मदिया ते । तओ नाणाविहासु दुक्खपउरासु कुजोणिसु परिममिऊण सुइरं, अणन्तरं भवे किंपि कऊण तहाविहं सुहकम्म,
उववन्ना सगरसुयत्ताए सहि. पि सहम्सा, तक्कम्मसेसवसेण य पत्ता 5 इमं मरणवसणं । सो वि कुम्भयारो नियआउक्खए मरिऊण जाओ एगम्मि सन्निवेसे धणसमिद्धो वणिओ।तयणन्तरंकयसुकयकम्मो संजाओ मरिऊण नरवई। सुहाणुबन्धसुहकम्मोदएण पडिवन्नो मुणिधम्म, काऊण य कालं गओ सुरलोयं । तत्तो चुओ जण्हुसुओ जाओ सि
तुमं 'ति । इमं च भगीरही सोऊण संवेगमुवगओ भयवन्तं वन्दिऊण 10 सभवणं गओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org