________________
५२
प्राकृत कथासंग्रह
ता पडिच्छसु इमं बाहिये ।' मन्नियं च तेण । पसत्थ - दियहे वित्तो विवाहो । वरघणुणोवि सुबुद्धिनामेणामच्चेण नन्दाभिहाणं कन्नं दाउं कयं विवाह मङ्गलं । एवं च दोण्ह वि विसय सुमहवन्ताणं अइक्कन्ता कवि वासरा । उच्छलिया सव्वओ तेसिं पत्ती ।
5
1
तओ गया वाणारसिं । तओ बम्भदत्तं बाहिं ठविय गओ वरघणू कड - समवं । हरिसिओ एसो सबल वाहणो निग्गओ सम्मुहो । तओ समाइच्छिणा विडं हत्थि खन्धे पवोसिओ निय-भवणे | कमेण य दिन्ना निय-धूया कडयावई नाम अणेग-गय-हय-रहभण्डार - समेया । पत्थ - दिणे वित्तो विवाहो । तीए समं विसयसुहमणुहवन्तस्स वच्चइ कालो । तओ धूय-संपेसणेण समागओ सबलवाहणो पुष्पचूलो राया, धणू मन्ती, कणेरदत्तो, अन्ने य चन्दसीहभवदत्तादओ बहवे रायाणो । तेहिं वरघणू सेणाव - पए अहिसिचिऊण पेसिओ दीह- राइणो उवरिं, पयत्तो अणवरयं गन्तुं । एत्थन्तरे पेसिओ दक्षिण कडगाईण दूओ । निब्भच्छिओ सो तेहिं । 15 अप्पणो वि अणवरय-पयाणएहिं गच्छन्ता पत्ता कम्पिल्लपुरं । तओ समन्तओ निरुद्ध-निग्गम-पवेसं कयं तं t तओ सो दहि-राया ' केत्तियं कालं बिले पविट्टेहिं अच्छियव्वं' ति साहसमवलम्बिऊण निम्गओ सम्मुहो । समावडियं महा-समरं दोण्ह वि सेन्नाणं । तओ भग्गं निय-सेन्नं दट्ठूण दीहो, काऊण पोरुसं अन्ना वि 20 नत्थि मोक्खो त्ति कलिऊण सम्मुहमुवट्टिओ । तओ तं पेच्छिऊण भदत्तो संधुक्किय- कोवाणलो चलिओ तदभिमुहं । लग्गमाओहणं तओ गण्डीव-खग्ग-कुन्त-गया- भिण्डिमाल - पमुहेहिं पहरिऊण मुक्कं बम्भदतेण चक्कं । तेण दहि- राइणो कबन्धी कयं सरीरं । तओ ' जयइ चक्कवट्टी' त्ति उच्छलिओ कलयलो । सिद्ध - गन्धव्वेहिं मुक्का कुसुम25 वुट्ठी | वृत्तं च जहा – 'एस बारसमो चक्कवट्टी उप्पन्नो ।' त पुर- जणवएण नागारय- लोएण य अभिनन्दिज्जमाणो पविट्ठो निय मन्दिरं । कओ सयल-सामन्तेहिं महा चक्कवट्टि रज्जाभिसेओ । पसा
1
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org