________________
बम्भदन्त
हियं चिरन्तण- चक्कवट्टि - कमेण छखण्डं पि भरहं । समागर्थं पुप्फवइपमुहं सयलमन्तेउरं । एवं चक्कवट्टित्तणं कुणन्तस्स गच्छन्ति दिणा ।
1
अन्नया नडेण विन्नत्तो, जहा 'महाराय, अज्ज महुयरी - गीयं नाम नट्टविहिं उवदांसिस्सामि त्ति' । तेण वृत्तं ' एवं होउ'ति । तओ 5 अवरह- समए पारद्धो नचिरं । एत्थन्तरे दास- चेडीए सयलकुसुम-समिद्धं बम्मदत्तस्स कुसुम-दाम- गण्डमुवट्टवियं । तं पेच्छन्तस्स महुयरी - गीयं च सुणन्तस्स वियप्पो जाओ: ' एवंविह- नाडय - विही दिट्ठ- पुव्वा मए ।' एवं चिन्तन्तस्स सोहम्मे पउमगुम्मे विमाणे दिनपुवत्ति सुमरिओ पुव्व-भवो । गओ य मुच्छं पडिओ य भूमीए । 10 तओ पास-परिवत्तिणा सामन्त- लोएण सरस-चन्दणालिम्पणेण समासत्थीकओ । राइणा सुमरिय- पुव्व-भव-भाइ - वइयरेण तयण्णेसणत्थं रहस्तं गोविन्तेण भणिओ निय-हियय - निव्विसेसो वरघण नाम महामचो, जहा, 'लम्बिऊण इमं सिलोगद्धं घोसावेसु नगरे तिय- चउक्क - चच्चरेसु; जो इमस्स सिलोगस्स पच्छिमद्धं पुरेइ, तस्स 15 राया नियरज्जस्स अद्धं देइ' त्ति । एवं च पइदिणं पयत्तमाघोसणं, लम्बओ य बहुसु एसेसु पाओ ।
25
अत्रावसरे सः पूर्वभविकश्चित्राभिधानस्तत्सहोदरजीवः पुरिमतालनगरादिभ्यपुत्रो भूत्वा संजातजातिस्मरणो गृहीतव्रतस्तत्रैवागतः समवसृतो मनोरमाभिधाने कानने । तत्र यथाप्रासुके भूभागे निक्षिप्य 20 पात्राद्युपकरणं स्थितो धर्मध्यानोपगतः कायोत्सर्गेण । अत्रान्तरे आरघट्टिकेण पठ्यमानम्
आस्व दासौ मृगौ हंसौ मातङ्गावमरौ ततः । इदं श्लोका निशम्य प्राह मुनि:--
५३
एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥ ततोऽसावारघट्टिकस्तच्छ्रेका पत्रके विलिख्य प्रफुल्लास्यपंकजो गतो राजकुलं । पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । स्नेहातिरेकेण गतो मूर्छा राजा । ततः क्षुभिता सभा । रोषवशगतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org