Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
Catalog link: https://jainqq.org/explore/003410/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ गुजरात पुरातत्वमन्दिर ग्रन्थावली P - प्राकृत कथासंग्रह ( प्रथम भाग-मूळ पाठ) संपादक मुनि जिनविजय ( आचार्य, गुजरात पुरातत्त्व मन्दिर गुजरान पुरातत्त्व मन्दिर अ म दा बाद विक्रम संवत् १९७८ प्रथमावृत्ति, प्रति १००० * *[ किंपत १२ आना ___ Page #2 -------------------------------------------------------------------------- ________________ - प्रकाशक रसिकलाल छोटालाल परीख मंत्री, गु• पुरातत्त्व मन्दिर, अमदाबाद. मुद्रक--- केशव रावजी गोंधळेकर, 'जगद्धितेच्छु' प्रेस, ५०७, शनवार पेठ, पुणे. - - Page #3 -------------------------------------------------------------------------- ________________ प्रास्ताविक नोंध गुजरात विद्यापीठ द्वारा प्रस्थापित आर्यविद्यामन्दिरना अभ्यासक्रममा संस्कृत साथे पाली अने प्राकृत भाषाना सामान्य अभ्यासने पण आवश्यकीय स्थान आपवामां आवेलुं होवाथी, ए मन्दिरना विद्यार्थियोने प्रथम वार्षिक अध्ययनमां प्राकृत भाषानो साधारण परिचय कराववामाटे आ 'प्राकृत कथासंग्रह' तैयार करवामां आव्यो छे. ___ अहिं प्राकृत भाषाथी ते भाषा समजवानी छे, जेने भाषाशास्त्रियो । महाराष्ट्री प्राकृत ' कहे छे. अने जेमां मोटे भागे जैनधर्मनुं प्राचीन साहित्य ग्रथित थएलु होई, जेनुं संपूर्ण व्याकरण गुजरातना प्रसिद्ध जैन विद्वान् आचार्य श्रीहेमचन्द्रे पोताना सिद्धहेमशब्दानुशासन नामना व्याकरण ग्रन्थना अष्टम अध्यायना प्रारंभम आपेलं छे. ___ आ संग्रहमां आवेली कथाओ मूळ उत्तराध्ययन नामक जैनसूत्रनी देवेन्द्रगणी ऊर्फ नेमिचंद्र सूरिकृत टीकामां आवेली छे. ए टीकाकार विद्वान् विक्रमनी १२ मी शताब्दिमां थई गया छे. तेमणे ए टीकानी रचना गुजरातनी गौरवशाली राजधानी अणहिलपुर पाटणमां करेली छे. * आ कथाओमांनी १ ली कथा जर्मनीना विद्वान डॉ. फिके Eine Jainistische Bearbeitung der Sagar-Sage HTHAT निबन्धमां आपेली छे, अने बाकीनी कथाओ तेज देशना प्रसिद्ध पण्डित डॉ. हर्मन जेकोबीए खास प्राकृत भाषाना अभ्यास माटे ज तैयार करेला Ausgewahlte Erzahlungen in Maharashtre : Zur Einfuhrung in Das Studium Des Pràkrit 5 7741 पुस्तकमा छपावेली छे. -मुनि जिनविजय Page #4 -------------------------------------------------------------------------- ________________ अनुक्रमणिका .. .... arv 2 १. सगरसुअ-कहाणयं .... २. उदायण ..... .... ३. सणंकुमार ४. बम्भदत्त ५. मूलदेव ६. मंडिय ७. अगडदत्त Page #5 -------------------------------------------------------------------------- ________________ ॥ णमो त्थु णं समणस्स भगवओ महावीरस्स ॥ प्राकृत कथासंग्रह -~-i EER - सगरसुअ-कहाणयम। अत्थि अओझा नयरी । तीए इक्खागकुलुब्भवो नियसत्तू राया । तस्स च सहोयरो सुमित्तविजओ जुवराया विजयाजसमईओ य ताण मारियाओ। विजयाए चोद्दसमहासुमिणसूइओ पुत्तो उववन्नो आजिओत्ति नाम बीयतित्थयरो । जसमतीए वि बीयचक्क5 वट्टी सगरो उववन्नो । पत्ता ते जोव्वणं परिणाविया उत्तमनरिन्ददुहियाओ । कालेण य जियसत्तुरण्णा ठविओ नियरज्ने अजियकुमारो, सगरो जुवरज्जे । अप्पणा य ससहोयरेण दिक्खा गहिया । आजियराया वि तित्थपवत्तणसमए ठविऊण रजे सगरं निक्खन्तो । सगरो वि उपन्नचोदसरयणो साहियछखण्डभारहो पालेइ रज्जं । जाया 10 य तस्स सूराणां वरािणां पुत्ताणं सठ्ठी सहस्सा । तेसिं जेट्ठो जण्हुकुमारो । अन्नया तोसिओ जण्हुकुमारेण कहवि सगरो । भणिओ तेण 'जण्हु कुमार, वरसु वरं!' तेण भणियं 'ताय, आत्थ मम अभिलासो, जइ तुमहिं अणुन्नाओ चोइसरयण समेओ भाइबन्धुसंजुओ वसुमइं परिब्भमामि । पडिवन्न राइणा । सव्व15 बलेण य पसत्थमुहुत्तेनिग्गओ सव्वसहोयरसमेओ। परिब्भमन्तो य अणेगे जणवए पेच्छन्तो गामनगरागरसरिगिरिसरकाणणाई पत्तो अट्ठावयगिरिं । हेट्ठा सिविरं निवेसिऊण अरूढो उवरि । दिटुं भरहनरिन्दकारियं माणरयणकगमयं चउवीसजिणपडिमाहिहियं थूभसयसंगयं जिणाययण । वन्दिऊण य जिणिन्दे पुच्छिओ . मन्ती केणेय ___ Page #6 -------------------------------------------------------------------------- ________________ सगरसुअ-कहाणयम् सुकयकम्मुणा अइसयरमणीयं कारियं जिणभवणं ? ' कहिओ तेण भरहवइयरो । तं सोऊण भणियं जण्हुकुमारेण निरूवेह अन्नं अट्ठावयसरिसं सेलं, जेण तत्थ चेझ्यहरं कारवेमो'। निउत्तपुरिसेहि य समन्तओ निरूविऊण साहियं जहा 'नत्थि देव एरिसो अन्नो गिरी। 5 तेण भाणयं ' जइ एवं ता करेमो एयस्सेव रक्खं, जओ होहिन्ति कालेणं लुद्धा सदा य नरा । आहणवकारावणाओ य पुव्वकयपरिपालणं वरं ' । तओ सव्वे वि सगरपुत्ता दण्डरयणं गिीण्हत्ता समन्तओ महीहरस्स पासेसु ते लग्गा खणिउं, तं च दण्डरयणं सहस्सं जोयणाणं भिन्दिऊण पत्तं नागभवणेसु । 10 भिन्नाइं ताई । तं च अच्चब्भुयं पेच्छन्ता मीया नागकुमारा सरणं मग्गमाणा गया जलणपभनागरायस्स समीवं । साहिओ वड्यरो, सो वि संभन्तो उढिओ ओहिणा आभाएत्ता आसुरत्तो समागओ सगरसुयसगासं, भाणयं च ' भो भो, किं तुब्भेहिं दण्डरयणेण महिं भिन्दिऊण कओ भवणभिन्दणेण उवव्वो नायलोयस्स ? ता अप्पव15 हाय तुब्भेहिं कयमेयं, जओ अप्पवहाए नूणं होइ बलं उत्तुण.ण भुयणम्मि । नियपक्खवलेणं चिय पडइ पयङ्गो पईचम्मि ॥ तओ तस्स उवसामणानिमित्तं भाणयं जण्हुणा भो ' नागराय, करेसु पसायं, उवसंहरसु संरम्भ, खमसु अम्ह अवराहं एयं । न अम्हेहिं 20 तुम्होवद्दवानिमित्तमेयं कयं, अट्ठावयचेइयरवखट्टा परिहा कया एसत्ति । न पुणो एवं काहामो'। उवसन्तकोवो गओ सट्ठाणं जलणपभो। तम्मि य गए माणयं जण्हुकुमारेण ‘एसा परिहा दुल्लङ्घा न सोहए जलविरहिया, ता पूरेमो नीरेणं 'ति। तओ दण्डरयणेण गङ्गं भिन्दि ऊण आणयं जलं । भरिया परिहा । पत्तं तं नागभवणेसु जलं । 25 जलप्पवाहसंतत्तं नायनाइीजणं पलायन्तं पोच्छय पउत्तोवहिको वाणलपलित्तमणो आसुरत्तो जलणप्पभो भाणउं पयत्तो 'अहो महापावाण जइ तेसिं अणुकम्पाए खमिओ एक्कासिं अवराहो मए, तो तेहिं अहिययरं उद्दवं काउं आदत्तं अम्हं । अहवा दण्डेण चेव Page #7 -------------------------------------------------------------------------- ________________ ३ प्राकृत कथासंग्रह नीयाणमुवसमो, न सामेणं । ता दंसेमि संपइ अविणयफलं' ति । पेसिया तत्थ हणणत्यं नयनविसा महाफाणणो । तक्खणं चिय नहरिऊण तेहिं जलन्तनयनेहिं पलोइया समाणा भासरासीभूया सव्वे वि सगरसुया । 5 तं पच्छिय जाओ हाहारवगन्भिणो महाकन्दो सिविरे । विमुक्ककेसाओ भग्गवलयाओ तोडियहारलयाओ हा देव, देव त्ति पलवन्तीओ लोलन्ति महीए अवरोहजुवईओ एवं विलवमाणं संठवियं सेनं मन्तिणा जहा ईइमो चेव असारो संसारो, अणिवरािणज्जो दिव्वपारणामो । किं एत्य बहुणा विलवणेणं । कज्जे मणो दिज्जइ, 10 न सोयणिज्जा कुमारा, जओ बहुतित्थवन्दणेणं, इमस्सजिणालयस्स रक्खाकरणेण बहुजणोवयारेण य उवज्जियसुहकम्मा । तेण दिज्जउ तुरियमेव पयाणयं, गच्छामो महारायसमीवं । अणुमन्नियं च मन्तिवयणं, सव्वेहि वि दिन पयाणयं । कमेण पत्ता नियपुरमासन्नं सामन्ता, सव्वेहि य मन्तियं तत्थ ' कहमिमं रायस्स कहिउँ पारीयइ, 15 नं कुमारा सव्वे एकपए पेच्छन्ताणं चेव अम्ह दड्डा, वयं च अक्खयदेहा समागया । लज्जाकरमेयं, ता पविसामो सव्वे चेव जलन्तजलणं'। __ एवं तेसिं मन्तन्ताणे समागओ एगो दिओ, भणियं च तेण 'किमेवमाउलीहूया, मुश्चह विसायं, जओ न संसारे किंचि सुहम20 सुहं वा अञ्चब्भुयमत्यि, भणियं च कालम्मि अणाईए जीवाणं विविहकम्मवसंगाण । तं नत्थि संविहाणं संसारे जं न संभवद ॥ अहं साहेमि राइणो इमं वइयरं' । पडिवन्नं तं तेहिं । तओ सो अणाहं अण्डयं भेत्तूण · हा मुट्ठो मुट्ठो' त्ति कलुणं वाहरन्तो 25 गओ रायदुवारं । निसुओ राइणा तस्स विलवणसदो। वाहराबिओ। केण मुट्ठो सि' ति पुच्छिओ वुत्तन्तं । तेण आणियं 'देव, एस एक्लो चेव मे सुओ । अहिणा दट्ठो य इमो जाओ निचेट्ठो ।ता काऊण Page #8 -------------------------------------------------------------------------- ________________ सगरसुअ कहायणम् करुणं जीवावहे इमं । एयम्मि अवसरे पचा तत्थ मान्तसामन्ता, पणमिऊण उवविट्ठा अत्थाणे । नरिन्देण य आणत्तो वेज्जो — कुणसु निविसमेयं, । वेजेण मुणियनरिन्दसुयमरणेण भाणयं 'जम्मि गोत्ते कुले वा कोइ न मओ, जइ ताओ भूई आणिज्जइ, ता जीवावेमि 5 तीए इमं । मग्गिया दिएण भूई जाव, सहस्ससो घरे जायाइं बन्धुमरणाइं । साहियं देव, नत्थि विज्जोवदित्थो (इए लम्भो' । राइणा भणिय · जइ एवं, ता किं नियपुतं सोएसि ? सव्वतियणसाहारणमिम मरणं, भणिय च कि अत्थि कोइ भुवणम्मि जस्स जायन्ति नेव पावाई। 10 नियकम्मपरिणईए जम्मणमरणाइ संसारे? ता माहण, मा रुयसु, मुश्च सोयं, कज्ज चिन्तेसु, कुणसु अप्पहियं, जाव न तुम पि एवं कवलिज्जसि मच्चुसीहेणं । विप्पेण भणियं 'जाणामि अहमेयं, परं पुत्तमन्तरेण संपइ चेव मे कलक्खओ होइ । दुहियाणाहवच्छलो अप्पडिहयपयावो सयलपयापालणनिरओ देवो, 15 ता देसु पुत्तजीवावणेण माणुसभिक्खं'। रन्ना भणियं भद्द, असक्कपडियारं विहिविलसियं । भणियं च सीयन्ति सव्वसत्थाई एत्थ, न कमन्ति मन्ततन्ताई। अछिपहरणाम्म य विहिम्मि कि पोरुसं कुणउ ? | ता परिचयसु सोगं, करेसु परलोगहियं । मुक्खो चेव करेइ हिए 20 नढे, मए वा सोगं । विप्पेण भणिय : महाराय, जइ सच्चमेयं, न कायव्वो एत्थ जाणएण सोगो, ता तुमं पि मा करेज्जसु सोगं । असंभावणिजं तुम्ह सोयकारणं जायं'। तओ संभन्तेण रन्ना पुच्छिय 'भो विप्प केरिस सोयकारण ? ' विप्पेण भणियं · देव, सहि पि तुह सुयसहस्सा कालगया, । सोऊण इमं राया विजुप्पहारहओव्व 25 नट्ठचेयणो सिंहासणाओ मुच्छाविहललो निवडिओ धरणिविटे। मुच्छावसाणे सोगाऊरियमणो मुक्तकण्ठं रोविऊण पलावे काउ .आढत्तो ' हा पुत्ता, हा हिययदइया, हा बन्धुवल्लहा, हा सुसहावा, हा विणीया, हा सयलगुणनिहिणो, कत्थ . ___ Page #9 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह में अणाहं मोत्तूण तुब्भे गया ! देह में तुन्म विरहदुटस्स देसणं । हा निग्विण पावविहि, एक्कपए चेव सव्वे ते बालए संहरन्तेण किं तए अप्पणं पूरियं ? हा निटरहियय, किं न फुड्डसि असज्झयमरणदुक्खसंतत्तं पि किं न वचसि सयखण्डं । एवं च विलवमाणो 5 मणिओ तेण विप्पेण 'महाराय, संपइ चेव ममोवइससि संसारासारयं, ता किं अप्पा गच्छसि सोयपरवसत्तं ? अहवा परवसणम्मि सुहेणं संसारानिच्चयं कहइ लोओ । नियबन्धुजणविणासे सव्वस्स वि चलइ धीरत्तं ।। दुसहं च एगबन्धुस्स वि मरणं, कि पुण सट्ठीए पुत्तसहस्साणं । 10 तंहा वि सप्पुरिसञ्चिय वसणं सहन्ति गल्यं पि ताइसेकरसा। धराणच्चिय सहइ जए वज्जनिवायं, न उण तन्तू ॥ अओ अवलम्बेसुधीरयं । अलमेत्थ विलविएणं, जओ सोयन्ताणं पि नो ताणं, कम्मबन्धो उ केवलो। 15 तो पण्डिया न सोयन्ति जाणन्ता भवरूवयं ॥ एवमाइवयणविन्नासेण संठविओ राया विप्पेण । भणिया य तेण मन्तिसामन्ता ‘साहेह जहा वत्तं राइणो'। साहियं च तेहिं पगलन्त. वाहनलेहिं । समागया पहाणपउरा, धीराविओ सव्वेहि वि राया। कयमुच्चियकरणिकें । 20 एत्यन्तरे पत्ता अट्ठावयासन्नवासिणो जणा । पणयसिरा विन्नवेन्ति जहा 'देव, जो तुम्ह सुएहिं अट्ठावयरक्खणत्था आणिओ गङ्गजलप्पवाहो, सो परिहं भरिऊण आसन्नगामनगरे उवद्दवन्तो पसरइ । ता तं निवारेउ देवो, नत्थि अन्नस्स तन्निवारणसत्ती'। राइणा मणिओ भगीरही नियपउत्तो 'वच्छ, दण्डरयणेण नागरायं अणुन्न25 विय नेसु उयहिाम्म गङ्गं' । सो वि गओ अट्ठावयं । अट्ठमभत्तेणा राहिओ नागराया आगओ कयभीसणभुयङ्गहारकेऊरो । भणइ 'किं संपादेमि ?' भगीरहिणा भाणियं पणामपुव्वयं ' तुम्ह पसाएण Page #10 -------------------------------------------------------------------------- ________________ सगरसुभ कहायणम् नेमि गङ्गं समुद्दे, उवद्दवो महन्तो लोयस्स ' । नायराएण मणियं 'विगयभओ करेसु समीहियं, निवारिस्सामि अहं भरहणिवासियो नागे' त्ति भणिऊण गओ नागराया । भगीरहिणा वि कया नागाणं बलिकुसुमाईहिं पया। तप्पभियं च नागबलिं कुणइ लोओ । रायसुओ वि गङ्गमागरिसन्तो, दण्डरयणेण भञ्जन्तो बहवे थलसेलवणे जणाबाहाए पत्तो पुन्वसमुदं । जत्थावयारिया गेण्हन्ती अणेगाई नइसहस्साई गङ्गा, पुणो वि विहिया तत्थ बली नागाणं । नत्य य सागरे मिलिया गङ्गा, तत्थ गङ्गसायरतित्थं जायं । अज्ज वि तं लोए विक्खायं । गङ्गा वि जण्हुणा आणीयत्ति तेण जण्हवी 10 नाया, भगीरहिणा विणीयत्ति तेण भागीरहित्ति । सो वि नागेहिं मिलिऊण पूइओ गओ अओझं । पूइओ राइणा तुटेण, ठविओ नियरजे । अप्पाणो य निक्खन्तो अनियजिणसगासे, सिद्धोय। अन्नया पुच्छिओ भगीराहराइणा अइसयनाणी ' भगवं, किं कारण जण्हुपमुहा ते सहि पि कुमारसहस्सा सममरणा संजया ? ' भगवया 15 माणवं 'महाराय, एगया महन्तो सङ्घो चेइयवन्दणत्यं सम्मेयपव्वए पट्टिओ, पत्तो य अरणं उलचिऊण अन्तिमगामं । तन्निवासिणा सन्वनणणः अणारिएणं अचन्तमुवहविओ दुव्वयणनिन्दणेणं वत्यन्नघणाहरणच्छिन्दणण य । तप्पच्चयं च बद्धमसुहं महन्तं कम्मम णेण कुम्भयारण एगेण पयइमद्दएणं' मा उवद्दवेह इमं तित्थजत्तागपं 20 जणं । इयरजणस्स निरवराहस्स परिकलेसणं यहापावहेऊ, किं पुण एरिसधम्मियनणस्स । ता नइ सागयपडिवत्ति. इमस्स न सक्केह काऊं, ता उवद्दवं पि ताव रक्खेह ' ति भाणऊण निवारिओ सो गामजणो, गओ य सङ्घो । अन्नम्मि य दिणे तन्निवासिणा एगेण नरण रायसन्निवेसे चोरिया कया। तन्निमित्तेण रायनिउत्तेहि पुरिसे25 हिं दाराइं पिहऊण सो गामो पलीविओ । तया य सो कुम्भयारो सयहिं निमान्तओ गाममन्नं गओ आसि। दडा य तत्थ सहिजणसहस्सा, उववन्ना पराडवीए आन्तिमगामे माइवाहत्ताए ते सम्वे, ___ Page #11 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह कोदवियत्ति जाओ लोए मणन्ति । कहिं चि तत्यागओ करी, तञ्चलणेण मदिया ते । तओ नाणाविहासु दुक्खपउरासु कुजोणिसु परिममिऊण सुइरं, अणन्तरं भवे किंपि कऊण तहाविहं सुहकम्म, उववन्ना सगरसुयत्ताए सहि. पि सहम्सा, तक्कम्मसेसवसेण य पत्ता 5 इमं मरणवसणं । सो वि कुम्भयारो नियआउक्खए मरिऊण जाओ एगम्मि सन्निवेसे धणसमिद्धो वणिओ।तयणन्तरंकयसुकयकम्मो संजाओ मरिऊण नरवई। सुहाणुबन्धसुहकम्मोदएण पडिवन्नो मुणिधम्म, काऊण य कालं गओ सुरलोयं । तत्तो चुओ जण्हुसुओ जाओ सि तुमं 'ति । इमं च भगीरही सोऊण संवेगमुवगओ भयवन्तं वन्दिऊण 10 सभवणं गओ। Page #12 -------------------------------------------------------------------------- ________________ उदायण तेणं कालेणं तेणं समएणं सिन्धु-सोवीरेसुं जणवएसु वीयभए नाम नगरे होत्या; उदायणे नाम राया, पभावई देवी। तीसे जेटे पुत्ते अभिई नाम जुव्व-राया होत्था; नियए भाइणेजे केसी नाम होत्था । से णं उदायणे राया सिन्धु-सोवीर-पामो5 खाणं सोलसण्हं जणवयाणं वीयभय-पामोक्खाणं तिण्हं तेवट्ठाणं नयरसयाणं महसेण-पामोक्खाणं दसण्हं रायाणं बद्धमउडाणं विइण्ण सेय-चामर-वायवीयणाणं अन्नेसिं च राईसरतलवर-पभिईणं आहेवचं कुणमाणे विहरइ । एवं च ताव एयं । इओ य, तेणं कालेणं तेण समएणं चम्पाए नयरीए कुमारनन्दी 10 नाम सुवण्णकारो इत्थि-लोलो परिवसइ । सो जत्थ सुरूवं दारियं पासइ सुणेइ वा, तत्थ पञ्च-सया सुवण्णस्स दाऊण तं परिणेइ । एवं च तेण पञ्च-सया पिण्डिया । ताहे सो ईसालुओ एकखम्भं पासायं करेत्ता ताहिं समं ललइ। तस्स य मित्तो नाइलो नाम समणोवासओ। अन्नया य पञ्चसेल-दीव-वत्थव्वाओ वाणम15 न्तरिओ सुरवइ-निओएणं नन्दीसर-वर-दीवं जत्ताए पत्थियाओ । ताणं च विज्जुमाली नाम पञ्चसेला-हिवई; सो चुओ । ताओ चिन्तन्ति कं पि बुग्गाहेमो, जो अम्हं भत्ता भवइ । नवरं वच्चन्तीहिं चम्पाए कुमारनन्दी पञ्च-महिला-सय-परिवारो उवललन्तो दिट्ठो। ताहिं चिन्तियं ‘एस इत्थी-लोलो, एयं दुग्गाहमो' । ताहे 20 सो भणइ - काओ तुम्हे ?' ताओ भणन्ति 'अम्हे हासा-पहासा-भिहा गाओ देवयाओ। सो मुच्छिओ ताओ पेच्छइ । ताओ भणन्ति 'जइ अम्हेहिं कजं, तो पञ्चसेलगं दीवं एज्जाहित्ति भणिऊण उप्पइऊण गयाओ । सो तासु मुच्छिओ राउले सुवर्ण दाऊण पडहगं नीणेइ ' कुमारनान्दं जो पञ्चसेलगं नेइ, तस्स धण-कोडिं सो Page #13 -------------------------------------------------------------------------- ________________ उदायण देइ' । थेरेण पडहओ वारिओ। वहणं कारियं पच्छायणस्स भारियं। थेरो तं दव्वं पुत्ताण दाउण कुमारान्दणा सह जाणवत्तेण पत्थिओ। जाहे दूरं समुद्दे गओ, ताहे थेरेणं भण्णइ · किंचि पेच्छसि ?' सो भणइ 'किं पि कालयं दीसइ' । थेरो भणइ ‘एस वडो, समुद्दकूले 5 पव्वय-पाए जाओ; एयस्स हे?णं एयं वहणं जाहिइ, तो तुम अमूढो वडे विलग्गेज्जासि; ताहे पञ्चसेलाओ भारुण्ड-पक्खी एहिन्ति । तेसिं जुयलस्स तिणि पाया । तओ तेसु सुत्तेसु मज्झिल्ले पाए सुलग्गो होज्जासि पडेनं अप्पा बन्धिओ। तो ते पञ्चसेलयं नेहिन्ति । अह तं वडं न विलग्गसि, तो एयं वहणं 10 वलयामुहे पविसिहिइ; तत्थ विणस्सिहिसि । एवं सो विलग्गो नाओ पक्खीहिं । तहि ताहिं वाणमन्तरीहिं दिहो । रिद्धी य से दाइया । सो पगहिओ नीओ ताहिं भणिओ ‘न एएण सरीरेण भुजामो किंचि ; जलणपवेसाइ करेहि ! जहा पञ्चसेला-हिवई होज्जामि-त्ति, तो किह जामि ?' ताहे करयलपुडेण नीओ स 15 उज्जाणे छड्डिओ । ताहे लोगो आगन्तूण पुच्छइ । किं तुमे तत्थ अच्छेरयं दिठं ? ' सो भणइ दिहें सुयमणु-भूयं जे वित्तं पञ्चसेलए दीवे । इसयच्छि चण्डवयणे हा हासे हा पहासे-त्ति ॥ आढत्तं च तेण तयभिसन्धिणा जलणासेवणं । वारिओ य मित्तण 20 'भो मित्त, न जुत्तं तुह काउरिस-जणो-चियमेयं चेठ्ठिय' । ता महाणुभाव दुलहं माणुस-जम्मं मा हारसु तुच्छ-भोय-सुह-हेउं । वेरुलिय-मणी-मोल्लेण कोइ किं किणइ कायमाणि ॥ अन्नं च। जई वितुमं भोगत्थी, तहा वि सद्धम्माणुठ्ठाणं चेव करेसु ! जओ 25 धणओ घणत्थियाणं कामत्थीणं च सव्व-कामकरो। ... सग्गा-पवग्ग-संगम-हेऊ जिण-देसिओ धम्मो ॥ एवमाइ अणुसासणेण वारिज्जन्तो वि मित्तेण इङ्गिणी-मरणेण मओ पञ्चसेला-हिवई जाओ। सड्ढस्स वि निव्वेओ जाओः भोगाण कजे किलिस्सइ-त्ति २ प्रा. क. सं. Page #14 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह अम्हे जाणन्ता कीस अच्छामो-त्ति पव्वइओ। कालं काऊण अच्चुए उववन्नो। ओहिणा तं पेच्छइ । अन्नया नन्दीसर-वर जत्ताए पलायन्तस्स पडहओ गलए ओलइओ । ताहे वाएन्तो 5 नन्दिसरं गओ। सड़ो आगओ, तं पेच्छइ । सो तस्स तेयं असहमाणो पलायइ । सो तेयं साहरित्ता भणइ भो ममं जाणसि ?' सो भणइ ' को सक्काईए देवे न-याणइ?' ताहे तं सावग-रू वं दंसेइ । जाणाबिओ य। ताहे ' संवेग-मावन्नो भणइ ‘संदिसह किमियाण करेमो'। भणइ ‘वद्धमाण-सामिस्स पडिमं करेहि ! तओ ते 10 सम्मत्त-बीयं होहि-त्ति' । भणियं च:---- जो कारवेइ पडिमं जिणाण जिय-राग-दोस-मोहाणं । सो पावइ अन्न-भवे सुह-जणणं घम्मवर-रयणं । अन्नं च दारिदं दोहग्गं कुजाइ-कुसरीर-कुमइ--कुगईओ। 15 अवमाण-रोय-सोया न होन्ति जिण बिम्बकारीणं । ताहे महाहिमवन्ताओ गोसीस-चन्दण-दारूं घेत्तूण, तत्थ पडिम निव्वत्तेऊण कट्ट-संपुडे छुहइ । पवहणं च पासइ समुद्द-मज्झे उप्पाएण छम्मासे भमन्तं । ताहे अणेण तं उप्पायं उवसामियं । संजत्तियाण सा खोडी दिन्ना । भणिया य 'देवाहिदेवस्म एत्थ 20 पडिमा चिट्ठइ । ता तस्स नामेण विहाडेयव्वा खोडी' । एवं-ति पडिवन्जिय गया वणिया । उत्तिण्णा समुई, पत्ता वीयभयं । तत्थ उदायणो राया तावस-भत्तो। दसिया खोडी । तस्स साहियं सुर-वयणं । मिलिओ ससरक्ख-माहणाइपभूओ लोगो । रुद्द-गोविन्दाइ-नामेण वाहिन्ति फरुसं । तहा हि । केई भणन्ति 25 ‘बम्भो चेव देवा-हिदेवो, जओ सो चउम्मुहो सव्व-जय-सिद्धिकारओ वेयाणं च पणेया '। अन्ने ‘विण्हू पहाणो-त्ति भणन्ति, जओ सो चेव सव्व-गओ लोगो-ववद्द-कारए य दाणवे विणासेइ; संहार-काले य उयर-गयं जयं धारेइ । अवरे 'महेसरो उत्तम Page #15 -------------------------------------------------------------------------- ________________ उदायण १.१ देवो-त्ति । भणन्ति, जओ सो चेव सिट्टि संहार कारओ अजोणिसंभवो; तस्स चेव भागा बम्भ विन्हू' । एवमाइ - विगप्पणेहिं वाहिजमाणो उप्फेड परसू । एत्थन्तरे आगया तत्थ उदायणस्स रन्नो महादेवी चेडगराय-या समणो वासिया पभावई । एईए काऊण पूयं भणिय 5 गयराग-दोस- मोहो सव्वन्नू अट्ठ- पाडिहेर - जुओ । देवा विदेव- रूवो अरिहा मे दंसणं देउ || वाहविओ परसू । पडन्तस्स विघायस्स विहडिया खोडी । जाव दिट्ठा सव्वङ्ग-पडिyoणा अमिलाण मल्ल-दामा-लंकिया वद्धमाण सामि10 पडिमा । अई आणन्दिया पभावई । जाया जिण धम्म- पभावणा । पढियं च तीए सव्वन्नू सोम- दंसण अपुणब्भव भवियजण मणाणन्द । जय - चिन्तामणि जय गुरु जय जय जिण वीर अकलंक || अन्तेउरे य चेइय- घरं कारियं । पभावई व्हाया ति-संझं पूएइ । 15 अन्नया देवी नच्चइ राया विणं वाएइ । सो देवीए सीसं न पेच्छइ । अधि से जाया । वीणा - वायणयं हत्याओ भट्ठे । देवी रुट्ठा भणइ ' किं दुई नच्चियं ? निब्बन्धे से सिहं' । सा भणइ ' किं जीविएण ? निक्कलको मम सुचिरं सावय- धम्मो पालिओ' । अन्नया चेडिं हाया भणइ 'पोत्ताई आणेहि ।' तीए रत्तगाणि 20 आणियाणि । रुट्ठाए अद्दाएण आहया 'जिण घरं पविसन्तीए रत्तगाणि देसित्ति' । मया चेडी । ताहे चित्तेइ मए वयं खण्डियं; तं किं जीविएणं-ति । रायाणं पुच्छइ 'भत्तं पच्चक्खामि' | निब्बन्धे 'जइ परं बोहेसि' पस्यिं । भत्तपचखाणेण मया देवी देव लोगं गया । 1 जिण-पडिमं देवदत्ता दास - चेडी खुज्जा सुस्सूसइ । देवो उदा25 यणं बोहेर; न संबुज्झई । सो तावस भत्तो । ताहे देवो तावस - रूवं करेइ । अमिय-फलाणि गहाय आगओ । रन्ना आसाइयाणि । पुच्छिओ कहिं एयाणि फलाणि ? भणइ 'नगर- अदूर - सामन्ते आसमो । तहिं तेण समं गओ । भीमायारेहिं तावसेहिं हन्तुं पारद्धो I Page #16 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह नासन्तो वण-सण्डे साहवो पेच्छइ, तेसिं सरणमुबल्लीणो । मा भायसु-त्ति समासासिओ । तेहिं नियत्ता ते तावसा । अणुसासिओ साहहिं धम्मो चेवेत्थ सत्ताणं सरणं भव-सायरे । देवं घम्मं गुरुं चेव धम्मत्थी य परिक्खए ॥ दस-अह-दोस-रहिओ देवो धम्मो उ निउण-दय-सहिओ। सुगुरु य बभ्वयारी आरम्भ-परिग्गहो-वरओ ॥ एवमाइ-उवएसेणपडिबुद्धो पडिवन्नो जिणधम्मं । देवो अत्ताणं दरिसेइ । धम्मे य थिरी-काऊण गओ सुरो । जाव अत्थाणीए चेव 10 अत्ताणं पेच्छइ । एवं सड्डो जाओ। इओ य गन्धाराओ सावओ सव्वाओ जिणजम्माइ-भूमीओ वन्दित्ता वेयड़े कणग-पडिमाओ सुणेत्ता उववासेण ठिओ ‘जइ वा मओ दिवाओ वा' । देवयाए दंसियाओ। तुट्ठा य सव्वकामियाण गुलिया देइ सयं । तओ नियत्तो सुणेइ वीयभए नगरे जिण-पडिमं गोसीस 15 चन्दण-मइयं । तन्वन्दओ एइ वन्दइ । तत्थ पडिलग्गो देवदत्ताए पडियरिओ । तुद्वेश य से ताओ गुलियाओ दिन्नाओ। सोय पव्वइओ। ___ अन्नया गुलियमेगं खाइ मे कणगेण सरिसो वण्णो होउ-त्ति । तओ जाय-परम-रूवा धन्त-कणग-सरिस-वण्णा जाया; सुवण्ण20 गुलिय-त्ति तीए नामं जायं । पुणो सा चिन्तेइ भोगे भुज्जामि; एस राया ताव मम पिया, अन्ने य गोहा । ताहे पज्जोयं रोएइ । तं माणसी-काउं गुलियं खाइ । तस्स देवयाए कहियं ‘एरिस रूववइत्ति' । तेण सुवण्णगुलियाए दूओ पेसिओ । तीए भाणयं 'पेच्छामि ताव तुम'। सो नलगिरिणा रत्तिं आगओ दिट्ठो तीए अभिरुइओ। 25 सा भणइ ‘जइ पडिम नेसि, तो जामि । ताहे पडिमा नत्थि तटाण ठावण-जोग-त्ति रत्तिं वसिऊण पडिगओ; अन्नं जिण-पडिम- रूवं ' काऊण आगओ। तत्थ ठाणे ठवित्ता जियन्तसामि सुवण्णगुलियं Page #17 -------------------------------------------------------------------------- ________________ १३ उदापण च गहाय उज्नेणि गओ। तत्थ नलगिरिणा मुत्त-पुरीसाणि मुक्काणि । तेण गन्धेण हत्थी उम्मत्ता तं च दिसिं गन्धो एइ, जाव पलोइयं, नलगिरिस्स पयं दिटुं । किं-निमित्तं आगओ-त्ति । जाव चेडी न दीसइ । राया भणइ । चेडी नीया नाम, पडिमं पलोएह ! नवरमच्छइ निवेइयं । 5 तओ राया अच्चण-वेलाए आगओ पेज्छइ पडिमा-पुप्फाणि मिलाणाणि । तओ निव्वण्णन्तेण नायं पडिरूवगं-ति, हरिया पडिमा तओ तेण पज्जायस्स दूओ विसज्जओ न मम चेडीए कज्नं, पडिमं विसज्नेह ! सो न देइ । ताहे पहाविओ जेट्ठ-मासे दसहि, राईहिं समं । उत्तरन्ताण य मरूं खन्धवारो तिसाए मरिउमारद्धो । रन्नो निवेइयं । तओ तक्खणेण पमा10 वई चिन्तिया आगया । तीए तिणि पुक्खराणि कयाणि अम्गिमस्स पच्छिमस्स मज्झिमस्स य । ताहे आसत्यो गओ उज्जेणिं । भणिओ रन्ना 'किं लोएण मारिएण! तुज्झ य मज्झ य जुझं भवउ, आसेहिं रह-हीत्थपाएहिं वा, जेण रुच्चइ तव' । पज्जोओ भणइ ' रहेहिं जुज्झामो' । ताहे नलगिरिणा पडिकप्पिएणागओ, राया राहेण । 15 तओ रन्ना भाणओ ‘असच्चसन्धो सि, तहा वि ते नत्थि मोक्खो । तओ गेण रहो मण्डलीए दिन्नो । हत्थी वेगेण पच्छओ लम्गो । सो य करी जं जं पार्य उक्खिवइ, तत्थ उदायणो सरे छुभइ, जाव हत्थी पडिओ । ओयरन्तो बद्धो पज्जोओ। निडाले य से अंको कओ 'दासी-पइ-त्ति' । उदायणराया य पच्छा नियय-नयरं पहा. 20 विओ । पडिमा नेच्छइ । अन्तरावासेण उ रुद्धो ठिओ । ताहे खन्दय भएण दस वि रायाणो धूली-पायारे करेत्ता ठिया । च राया जेमेइ, तं च पज्जोयस्स वि दिज्जइ । नवरं पज्जो. सवणाए सूएण पुच्छिओ किं अज्ज मेसि ?' । सो चिन्तेइ 'मारिज्जामि' । ताहे पुच्छइ किं अज्ज पुच्छिज्जामि:' 25 सो भणइ ' अज्ज पज्जोसवणा, राया उववासिओ' । सो भणइ । अहं पि उववासिओ, मम वि मायावित्ताणि संजयाणि; न-याणिह मया, जहा अज्ज पज्जोसवणं-ति । रन्ना कहियं 'जाणामि, जहा सो धुत्तो; किं पुण मम एयंमि. पदेलए ___ Page #18 -------------------------------------------------------------------------- ________________ १४ प्राकृत कथासग्रह पज्जोसवणा चेव न सुज्झइ । ताहे मुक्को खामिओ य । पट्टो य सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो । सो य से विसओ दिन्नो तप्पभिई पट्टबद्धया रायाणो जाया, पुव्वं मउडबद्धो आसि । वित्ते वासा-रत्ते गओ राया । तत्थ जो वणियवग्गो आगओ, सो 5 तहिं चेव ठिओ । ताहे तं दसपुरं जायं । तए णं से उदायणे राया अन्नया कयाइ पोसह-सालाए पोसहिए एगे अबीए पक्खियं पोसहं सम्म पडिजागरमाणे विहरइ । तओ तस्स पुव्वरत्तावरत्त-काल-समयसि जागरियं करेमाणस्स एयारूवे अज्झथिए समुप्पज्जित्था 'धन्ना णं ते गाम-नगरा, जत्थ णं समणे वीरे 10 विहरइ,धम्मं कहेइ धन्ना णं ते राईसर-पभिईओ,जे समणस्स महावीरस्स अन्तिए केवलि-पन्नत्तं धम्मं निसामेन्ति, एवं पञ्चाणुव्वयं सत्त-सिक्खावइयं सावग-धम्म दुवालस-विहं पडिवज्जन्ति' एवं मुण्डा भवित्ता आगाराओ अणगारियं पव्वयान्त । तं जइ णं समणे भगवं महावीरे पुव्वाणुपुचि दूइज्जमाणे 15 इहेव वीयभए आगच्छेज्जा, ता णं अहमवि भगवओ अन्तिए मुण्डे भवित्ता जाव पव्वएज्जा। तए णं भगवं उदायणस्स एयारूवं अज्झत्थियं जाणित्ता चम्पाओ पडिनिक्खमित्ता, जेणेव वीयभए नयरे, जेणेव मियवणे उज्जाणे, तेणेव विहरइ। तओ परिसा निग्गया उदायणे य। तए णं उदायणे महावीरस्स अन्तिए 20 धम्म सोच्चा हठ-तुटे एवं वयासी जं नवरं जेट-पुत्तं रजे अहिसिञ्चामि, तओ णं तुन्भ, अन्तिए पव्वयामि'। सामी भणइ 'अहासुहं, मा पडिबन्धं करेहि ! तओ णं उदायणे आमिओगियं हत्थि-रयणं दुरुहित्ता सए गिहे आगए । तओ उदायणस्स एयारूवे अज्झथिए जाए, जइ णं अभिई कुमारं रज्जे ठवित्ता पव्वयामि, तो 25 अभिई रज्जे य रटे य जाव जणवए य माणुस्सएसु य काम-भोगेसु मुच्छिए अणाइयं अणवयग्गं संसार-कन्तारं अणुपरियट्टिस्सइ । तं सेयं खलु मे नियगं भाइणेज्ज केसिं कुमारं रज्जे ठवित्ता पव्वइत्तए। Page #19 -------------------------------------------------------------------------- ________________ १५ उदायण एवं संपेहेत्ता सोभणे तिहि-करण-मुहुत्ते कोडुम्बिय-पुरिसे य सद्दावेत्ता एवं वयासि · खिप्पामेव केसिस्स कुमारस्स राया-भिसेयं उवहवेह ! 'तहो महिड्ढीए अभिसित्ते केसी कुमारे राया जाए जाव' पसासेमाणे विहरइ । तओ उदायणे राया केसिं रायं आपुच्छइ 'अहण्णं, देवाणुप्पिया, संसार-भउव्विग्गो पव्वयामि' । तओ केसी 5 राया कोड्डीम्बयपुरिसे सद्दावेत्ता एवं वयासी; खिप्पामेव उदायणस्स रन्नो महत्थं महरिहं निक्खमणा-भिसेयं उवहवेह ! तओ महया-विभूईए अभिसित्ते सिवियारूढे भंगवओ समीवे गन्तूण पव्वइए जाव बहूणि चउत्थ-छठम-दसम-दुवालस-मासड्ढमासा-ईणि तवोकम्माणि कुब्वमाणे विहरइ । 10 अन्नया य तस्स अन्तपन्ताहारस्स वाही जाओ । सो वेज्जेहिं भाणओ 'दहिणा भुजाहि' सो किर भट्टारओ वइयाए अच्छिओ। अन्नया वीयभयं गओ । तल्थ तस्स भागिणेज्जो केसी राया तेणं चेव रज्जे ठाविओ। केसी कुमारो अमच्चेहिं भाणओ ‘एस परीसह पराइओ रज्जं मग्गइ' । सो भणइ ‘देमि' । ते भणन्ति 'न एस राय15 धम्मो । वुग्गाहन्ति चिरेण; पडिसुयं । किं कज्जउ ? विसं से दिज्जउ; एगाए पसुवालीए घरे पउत्तं दाहणा सह देज्जाहि-त्ति । सा य दिन्ना, देवयाए अवहरियं, भणिओ य 'महरिसि, तुज्झ विसं दिन्नं, परिहराहि दहिं !' सो परिहरइ । रोगो वडिउमा-रद्धो। पुणो य गहिओ। पुणो वि देवयाए अवहरियं । तइयं वारं दिन्न, तं पि 20 अवहरियं । सा तस्स पच्छओ य हिण्डिया । अन्नया पमत्ताए देव जाए दिन्नं । पुणो वि भुञ्जन्तो देवयाए निवारिओ। तओ से उदायणे अणगारे बहूणि वासाणि सामण्ण-परियागं पाउणित्ता सहि भत्ताइं अणसणाए छेएत्ता, जस्सहाए कीरइ नग्ग भावे मुण्ड-भावे, तमट्ठ पत्ते जाव दुक्ख-पहीणे-त्ति । 25 तम्स य सेज्जाययो कुम्भगारो । तम्मि कालगए देवयाए पंसु-वरिस पाडियं । तो य अणवराहि-त्ति काउं मिणवल्लीए कुम्भकार-वेक्खो Page #20 -------------------------------------------------------------------------- ________________ १६ माकृत कथासंग्रह नाम पट्टणं तस्स नामेण कयं । तत्थ सो अवहरिऊण ठविओ | वीयभयं च सव्वं पंणा पेल्लियं । अज्ज वि पंसुओ अच्छइ । तए णं अभिई- कुमारस्स पुव्वरत्ता- वरत्त-काल-समयंसि एवमज्झथिए जाए 'अहं उदायणस्स जेड-पुत्ते पभावईए अत्तए; मं रज्जे अडावेत्ता सिं रज्जे टावेत्ता पव्वइए । इमेणं माणुसेण दुक्खेण अभिभूए समाणे वीयभयाओ निम्गच्छित्ता चम्पाए कोणिय उवसंपज्जित्ताणं 5 विउल-भोग-समन्नागए यावि होत्था । से णं अभिई कुमारे समणोवासए अभिगय-जीवा जीवे उदायणेणं रन्ना समणुबद्ध-वेर यावि होत्था । तओ अभिई कुमारे बहूई वासाई समणो- वासग - परियागं पाउणत्ता अद्धमासियाए संलेहणाए तीस भत्ताइं छेत्ता तस्स ठाणस्सा णालोइय- पाडेक्कन्ते कालं किच्चा असुरकुमारत्ताए उववन्नो । 10 एगं पलिओवमं ठिई तस्स; महाविदेहे सिज्झिहि-ति । 1 Page #21 -------------------------------------------------------------------------- ________________ ३. सणकुमार I अत्थि इहेव भारहे वासे कुरुमंगले जणवए हत्थिणाउरं नयरं । तत्थ कुरु- वंसे आससेणो राया, सहदेवी भारिया, चोहसमहासुमिण - सूइओ चउत्थ-चक्कवट्टी सणकुमारो नाम । सो सह पंसुकीलिएण सर- कालिन्दी - तणएण महिन्दसीहेण सह गहिय-कला5 कलावो जोव्वणमणुप्पत्तो । अन्नया वसन्तमासे रायउत्त-नागरयसहिओ गओ कीलणत्थमुज्जाणं । कीलिऊण य तत्थ विसिहकीलाहिं आस-परिवाहणत्थं आरूढा तुरंगमेसु रायकुमारा । सणंकुमारो वि जलहिकल्लोलाभिहाणं तुरंगमारूढो । मुक्का समकालमासा । तओ विवरयि-सिक्खत्तणओ पंचमधाराएं लग्गो कुमार10 तुरंगमो अहंसणी - हूओ खण- मेत्तेण । लग्गो विनाय- वुत्तन्तो राया सपरियणो मग्गे । एत्थन्तरंमि लग्गो चण्ड-मारुओ । तेण मग्गो तुरय-पय मग्गो । महिन्द-सीहेण विन्नत्तो राया 'नियत्तउ महाराओ; अहं कुमार- सुद्धिं लहिऊण वलिस्सं' । नियत्तो राया । महिन्दसीहो वि लग्गो अणुमग्गेण कुमारस्स । पविट्ठो मसिणं महाडहं । 15 हिण्डन्तस्स अइयं वरिसमेगं । एगदिवसंमि य गओ थेवं भूमिभागं । ताव निसुओ सारस-रवो, अग्वाइओ अरविन्द - परिमलो, पयट्टो तय-भिमुहं, दित्थं च सर- वरं, निसुओ महुरो गीय- वेणुरवो । हरिसुप्फुल्ल- लोयणो जाव गच्छ ताव पेच्छइ तरुणी- यण-मज्झसंठियं सणकुमारं । विम्हिय-माणसो चिन्तेइ 'किं मण- विब्भमो एस, 02 किं वा सच्चं चेव एस सणकुमारो ?' वियप्पन्तो जाव चिट्ठा, ताव पढियं बन्दिणा जय आससेण - नहयल - मयंक कुरु-मवण लग्गणे खम्भ | जय तिहुयण-नाह सणकुमार जय लद्धमाहप्प ॥ तओ सणकुमारो - ति कय - निच्छओ महिन्द-सीहो । पमोयाऊ ३ प्रा. क. सं. - Page #22 -------------------------------------------------------------------------- ________________ १८ प्राकृत कथासंग्रह रिय-माणसो य अपुप्व-रसन्तर-मणुहवन्तो गओ सणंकुमार-दंसणपहं । दूराओ चेव सणंकुमारेण परियाणिऊण अब्भुढिओ । पायवडणुट्ठिओ य उवऊढो गाढं । दुवे वि पमोयाऊारिय-माणसा उवाबठ्ठा दिन्नासणेसु । विज्जाहर-लोगो य उवसन्त-गेयाइ-कलयलो पासेसु 5 अल्लीणो। तयणन्तरं च फुसिऊण आणन्दजलभरियं नयणजुयलं भाणयं सणकुमारेण 'वयंस, कहं तुममेगागी एत्थ भासणा-रणे आगओ, कहं च एत्थ-हिटओ वियाणिओ हं, किं वा करेइ मम विरहे महाराओ अम्बा य? कहियं जहा-वत्तं माहन्द-सीहेण। तओ मज्जाविओ वर-विलासिणीहिं महिन्द-सीहो । कयमुचिय-करणिज'। 10 भोयणा-वसाणे य पुट्ठो णेण सणंकुमारो, जहा 'कुमार, तुरंगमेण अवहरिओ तुमं तया कहिं गओ, कहिं ठिओ, कत्तो वा एरिसी रिद्धी ?' सणंकुमारेण चिन्तियः न जुत्तं निय-चरिय-कहणं नियमुहेण सप्पुरिसाणं, ता कहावेमि परमुहेणं । तओ भाणया कन्ना सय-मझ-गया परिणीया खयरिन्द-धूया निय-दइया वउलमई ‘पिए, 15 नीसेसं मह वइयरं विजाए आभोएऊण साहेसु महिन्दसीहस्स; मम पुण निदाए घुम्मान्ति लोयणाइं-'ति मणिऊणुववन्नो रइहरे । वउलमई वि साहिउमाढत्ता कुमार-चरियं । तत्थ तया तुम्ह नियन्ताण चेव अस्सेणावहरिओ कुमारो पवेसिओ तेण घोराए अडविए । बीय-दियहे वि तहेव वच्चन्तस्स 20 आसस्स जाओ मज्झण्हसमओ । खुहा-पिवासाउलेण य आसेण निल्लालिया जीहा, उद्घडिओ चेव सासाऊरिय-गलो, थक्को, उत्तरिओ कुमारो । छोडिया पट्टाढा, ऊसारियं पल्लाणं, जाव घुम्मिऊण निवडिओ आसो, मुक्को अकज-कारि-त्ति कलिऊणं पंच-पाणेहिं । तं बुक्कपेसणं च मोत्तूण गओ कुमारो, उदयण्णेसण-परायणो य 25 हिण्डिउमाढत्तो । न कहिं पि आसाइयमुदयं । तओ दीहद्धाणयाए सुकुमारयाए य मज्झण्ह-कालत्तणओ य दव-दडयाए य रण्णस्स अईव हल्लोहली-हूओ । दूर-देसंमि दट्टण सत्तच्छ्यं पहाविओ Page #23 -------------------------------------------------------------------------- ________________ संर्णकुमार तयभिमुहं, पत्तो य तस्स छायाए उवविट्ठो, पडिओ लोयणे भजिऊण धरणीए । एत्थन्तरंमि य तप्पुण्णाणुभावणं तन्निवासिणा जक्खण आणेऊण सिसिर-सीयलं जलं सित्तो सव्वंगेसु आसासिओ। लद्धचेयणेण य पीय सलिलं । पुच्छिओ तेण सो 'को तुम, कत्तो 5 वा एयमाणियं साललं'ति । तेण भाणयं 'अहं जक्खो एत्थ निवासी; सलिलं च माणस-सरवराओ तुह निमित्तमाणियं' । तओ कुमारेण भाणयं 'एस मह संतावो परं माणससर-मज्जणेण जइ अवगच्छइ.' त्त । तं साऊण भाणयं 'अहं संपाडेमि भवओमणोरहंति भाणऊण काऊण करयल-संपुडे नीओ माणससरं, माज्जओ विहिणा । तत्थ 10 य वसणावडियं-ति काऊण कुद्धेण वेयड-वासिणा असियक्ख जक्खेण सह जुज्झं संवुत्तं । तेण य पढमं गुरु-सक्करोह-निभरो मोडिय-तरुवरो पवणो मुक्को । तओ नहयलं बहुल-धूलीए अन्धारियं । तओ विमुकट्टहासा जलिय-जलण-पिंगल-केसा महुणिन्त जाला-कराल-पिसाया मुक्का । जाहे तेहिं नं भाओ, तओ मुक्क15 नयण-जाला-फुलिंगेहिं नागपासेहिं बद्धो । तओ जुण्ण-रज्जू इव तेण ते तोडिया-दड-कर-घाएहिं लग्गो । तओ मुट्टि-पहारण खण्डाखण्डि कओ। पुणो वि रक्खसेण गुरु-मच्छरेण घणलोहजडिय-मोग्गरेण हओ वच्छत्थले कुमारो। तेणावि महाकाय. चन्दण-तरुं उम्मूलिऊण अत्थोडिओ उड़े वट्टन्तो उरुएसु; छिन्न20 दुमो-व्व पडिओ भूमीए । तओ रक्खसेण दूर-मुक्खिविऊण गिरिवरो कुमारस्सो वरिं मुक्को । तेण दढपीडियंगो जाओ निच्चेयणो कुमारो । लद्ध-सन्नो य तेण समं बाहु-जुद्धेण लग्गो । कुमारेण कर-मोग्गराहओ सयसकरो ब्व कओ । अमरो-त्ति काउं न मओ; विरस-माराडिऊण नट्ठ । कोउग-दंसणत्य-मागएहिं देव-विजा25 हरेहिं पुप्फ-बुट्ठी 'मुक्का अहो जिओ जक्खो कुमारेणं'ति । तओ जिणिऊण रक्खसं पच्छिम-दिसाए गए सूरे उव्वलिओ सरवराओ अज्जउत्तो, गओ थेवं भूमि-भागं । दिहाओ तत्थ नन्दण Page #24 -------------------------------------------------------------------------- ________________ २० प्राकृत कथासंग्रह वणस्स मज्झ-गयाओ मणोरमाओ अट्ट दिसा-कुमारीओ-व्व दिव्वाओ भाणुवेग-विज्जाहर-धूयाओ । पलोइओ ताहिं ससिद्धिाए दिट्ठीए सो । तेण वि चिन्तियं काओ पुण इमाओ-त्ति पुच्छामि उवसप्पिऊणं । गओ तासिं समीवं । पुच्छियं महुर-वाणीए एक 5 कन्नग-मुद्दिसिऊण, 'काओ तुब्भे, किं-निमित्तं इमं सुण्णमरण्णमालं. कियं तुब्भेहिं ! ताहिं भाणयं 'इओ नाइदृरंमि पियसंगमाभिहाणा अम्ह पुरी अस्थि । ता तुमं पि तत्थेव ताव वीसमसु'-त्ति भणिऊण किंकर-दरिसिय-मग्गो पयट्टाविओ अज्जउत्तो। अत्थमिओ य रवी, पत्तो य नयरिं, नेयाविओ य ताहिं कंचुइणा राय-भवणं, दिट्ठो य 10 राइणा अब्भुट्टिओ य । कयमुचियं करणिज्नं। भाणओ य भाणुवेग राइणा, 'जहा महा-माग, मह इमाओ अट्ठ कन्नगाओ; एयासिं च तुमं पुव्वं चेव अचिमालिणा मुणिणा वरो आइट्ठो; जहा जो असियक्खं जक्खं जिणिस्सइ, सो एयासिं मत्त-त्ति । ता परिणेसु इमाओ! अज्जउत्तेणा वि तह-त्ति पडिवज्जिऊण सव्वमणुट्ठियं। तओ पउत्तो 15 वीवाहो, बद्धं कंकणं, सुत्तो य रइ-भवणंमि ताहिं सद्धिं पल्लंके । नाव निदा-विरमंमि भूमीए अप्पाणं पेच्छइ, चिन्तियं च तेण किमेयमिति । पेच्छइ य करे कंकणं-ति । तओ अविसण्णमणो गन्तुं पयट्टो । दिद्वं च रण्णमझमि गिरि-वर-सिहरे मणिमय-खम्भपइडियं दिव्वं भवणं । तेण 'चिन्तियं । इयं पिझन्दियालप्पायं भविस्सइ'ति । 20 गओ य तयासन्ने इत्थाए करुण-सरेणं रुयन्तीए सदं निसामेइ । पविट्ठो य भवणं गय-मओ, दिट्ठा य सत्तम-भूमियाए दिव्व-कन्नगा करुणेणं सरेणं रुयन्ती भणन्ती य 'कुरु-कुल-नहयल-मयलञ्छण सणंकुमार अन्न-जम्ममि वि. महं तुमं चेव नाहो होज्जसु'-त्ति भणन्ती पुणो पुणो रोविउमारद्धा। तओ दिन्नासणेण निय-नामासंकिएण 25 पुच्छिया अज्जउत्तेण किं तुम तस्स सणंकुमारस्स होसि, जेण तए एयस्स सरणं पडिवन्नं' ? तीए भणियं 'सो भत्ता भणोरह-मेरेणं-ति, मेणा हं साकेय-पुर-नरिन्देण सरहेण चन्दजसा-जणणीए इछा धूयत्ति काऊण धूया-नीय-तडीय-चित्तफल-रुव-विमोहिया तस्स पुत्वं ___ Page #25 -------------------------------------------------------------------------- ________________ सर्णकुमार . २१ उदय-दाणेण दिना. न य वित्तो विवाहो-त्ति । ताव य अहमेगेण विज्जाहरकुमारेण कुट्टिम-तलाओ इहमाणिया । गओ य सो इमंमि विज्जा-विउरुविए धवलहर मं मोत्तूण कहं पि । जाव एवं जंपइ सा कन्नगा, ताव य तेण असणिवेग-सुय-विज्ज-वेगेण विज्जाहराहमेण आगन्तूण उक्खित्तो गयण-मंडलं अज्जउत्तो । तो सा हाहा5 रवं कुणमाणी मुच्छा-पराहीणा निवडिया धरणीवढे । ताव य मुट्ठिप्पहारेण वावाइऊण तं दुठ्ठ-विज्जाहरं समागओ अक्खय-सरीरो तीसे समीवमज्जउत्तो । समासासिया (साहिओ निय वुतन्तो तेण) विवाहिया य । सा य सुणन्दाभिहाणा इत्थी-रयणं भविस्सइ । थेव वेलाए य समागया वज्जवेग-भगिणी संझावली नाम, वावाइयं च 10 दट्टण माउयं कोवमुवगया। पुणो वि सुमरियं नेमित्तिय वयणं, जहा भाइ-वहगस्स भज्जा होही, अज्जउत्तं विवाहत्थमुवट्ठिया । सा वि तस्सा णुमईए तहेव वीवाहिया । ____एत्यन्तरे समागया अजउत्त-समीवं दुवे विज्जाहरा । पणामपु व्वयं भणियं तेहिं देव, असणिवेगो विजाहर-बलेण जाणिय-पुत्त15 मरण-वुत्तन्तो तुम्हो वरिं समागच्छइ । अओ चन्दवेग भाणुगेहिं पोसया अम्हे हरिचन्द-चन्दसेणा-भिहाणा निय-निय पुत्ता; रहो सन्नाहो य पेसिओ; अम्ह पियरो वि तुम्ह चलण-सेवा निमित्त पएसं पत्ता चेव । तयणन्तरं च समागया चन्दवेग-भाणुवेगा अजं उत्त-सहेज निमित्तं । संझावलीए दिन्ना पन्नत्ती विज्जा । तओ 20 अजउत्तो चन्दवेग-भाणुवेगा य निय-विजाहर-बल-समेया असणि वेग-बलेण समं जुजुझिंउ पयत्ता । तओ भग्गसु दोसु वि बलेसु अजउत्तस्स असणिवेगेण समं महा-जुज्झे समावडिए तेण मुकं महोरगत्थं तं च कुमारेण गरुल सत्येण विणिहयं । पुणो मुकं जेण अग्गेयत्थं, तं पि कुमारेण वारुणत्थेण पडिहयं । पुणो वि मुक्कं 25 वायव्व, तं पि सेल्लत्येण पडिपोल्लयं । तओ गहिय-गण्डीवो नाराए मुचन्तो पहाविओ सो । कुमारण निज्जीवं कयं तस्स चावं । ___ Page #26 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह पुणो कड़िय-मण्डलग्गो उटिओ; कुमारेण तस्स करो छिन्नो । तओ बाहु-जुज्झं इच्छन्तो आगओ; कुमारेण वि चक्केण युद्धविगलं सरीरं कयं । तओ तक्खणमेवा-सणिवेग-विज्जाहर-रायलच्छी सयलविज्जाहर-समेया सणंकुमारं संकन्ता । तओ हन्तूण असाणवेगं थुन्वन्तो चन्दवेग-पमुहेहिं नभाओ रहेण विज्जाहर-सहिओ ओय5 रिओ पासाय-वडिंसए, दिट्रो य तत्थ हरिसियाहिं सुणन्दा-संझाव लीहिं, वुत्तो य ताहिं 'अजउत्त, सायग'-ति । तओ लद्ध-जया गया वेयडू अणेग-विज्जाहर-विज्जाहरी-लोग-परिगया मंगल-तूर-रवाऊरिजमाण-दियन्ता, पविठ्ठा नियय-मन्दिरेसु । कओ य सणंकुमा· रस्स सयल-विज्जहर-राया-भिसेओ । तओ सुहं सुहेण अच्छन्ति । 10 अन्नया य चन्दवेगेण विन्नत्तो चक्की, जहा · देव ' मज्झ मुणिणा अज्जिमालिणा सिटैं, जहा तुह एवं कन्नासयं, भाणुवेगस्स अट्र कन्नाओ चक्की परिणेही; सो य सणंकुमार-नामा चउत्थो चक्कवट्टी जिणेहिं समाइट्रो, सो य इओ मास-मेत्तेणं एही माणस-सर वरं ति । तत्थ मज्जणुत्तिणं वसणावडिय-ति नाउण असि-यक्खो 15 नाम जक्खो पुव्व-भव-वेरी दच्छिही । कहं सो पुव्व-भव'वेरी ? भणइ । ___ अत्थि कंचणपुरं नाम नयरं । तत्थ विक्क-मजसो नाम राया, तस्स पञ्च अन्तेउर-सयाइं । तत्थ नागदत्तो नाम सत्थवाहो । तस्स रूवजोव्वण-लायण्ण-सोहग्ग-गुणेहिं सुर-सुन्दरीण वि अज्झहिया विण्हुसिरी नाम भज्जा। सा विकमजसेण कहिंचि दिट्ठा । मयणाउ20 रेण अन्तेउरे वूढा । तओ नागदत्तो तविओए ' हा पिए चन्दा णणे, कत्थ गया ? देहि मे दंसणं-ति । एवं विलवन्तो डिम्भ-परिगओ उम्मत्तीभूओ कालं गमेइ । तओ य सो विकमजसो राया अवहत्थिय रज-कज्जो अगणिय-जणा-ववाओ अवमन्निय-वर-तरुणिपंच-सयावरोहो तीए विण्हुसिरीए समं अच्चन्त-रइ-पसत्तो कालं 25 गमेइ । अन्नया ताहिं अन्तेउरियाहिं रन्ना परिभूयाहिं ईसा-परव्व Page #27 -------------------------------------------------------------------------- ________________ सणंकुमार २३ साहिं कम्मण-जोगेण विणिवाइया विण्डासरी । तओ राया तीए मरणेण अञ्चन्त-सोगाउरो अंसु-जल-भरिय-नयणो, जहा नागदत्तो तहा उम्मत्ती-भूओ । विण्हुसिरी-कलेवरं न दहिउं देइ । तओमन्तीहिं मन्तिऊण रायाणं वंचिय रण्णे कलेवर नेऊण छड्डियं । राया तमपच्छेन्तो परिहरिय-पाण-भोयणो ठिओ तिणि दिणे । 5 मन्तीहिः अदिटे तंमि मरइ-त्ति कलिऊण नीओ रणं । दिटुंच तं राइणा गलन्त-पूइ-निवहं सुलुसुलेन्त किमि-जालं वायसायडिय नयण-जुयलं खग-चण्ड-तुण्ड-खण्डियं दुरभि-गन्धं । तं पेच्छिय कलेवरं राया तक्खणेण सज्झस-परव्वसो अप्पाणं निन्दिउमाढत्तो, 'कहं जस्स कए, रे जीव, कुलं सील जाई जसो लज्जा य परिच्चत्ता, तत्थ 10 एरिसी अवत्था जाया ? तओ वेरग्ग-मग्ग-वडिओ रज्जं रहें पुर मन्तेउरं च सयण-वग्गाइ परिचइय तिणमिव सुव्वयायरिय-समीवे निक्खन्तो । तओ चउत्थ-छट्टट्ठमाइ-विचित्त-तवोकम्मेहिं अप्पाणं भाविय संलेहणा-पुत्वं गओ सणंकुमार-कप्पं । आउ-क्खए रयणपुरे सेटिसुओ निणधम्मो नाम जाओ । सो य निण-वयण-भाविय-मई 15 सम्मत्तमूलं दुवालस-विहं सावग-धम्म पालेन्तो जिणिन्द-पूया-रओ कालं गमेइ । इओ य सो नागदत्तो पिया-विरह-दुक्खिओ नटुचित्तो गुरु-अष्ट-ज्झाण-परिखविय-सरीरो मरिउं बहु-तिरियजोणीसु भमिऊण सीहउरे नयरे अग्गिसम्मो नाम बम्भण-सुओ जाओ । कालेण य तिडण्डिय-वयं घेत्तुं दोमास-खमणाइ-तवो-रओ 20 रयणपुरं आगओ। तत्थ हरिवाहणो नाम राया भगवय-भत्तो । सो तेण तत्थागओ नाओ, जहाः एत्थ कोवि महा-तवस्सी आगओ। पारणय-दिणे राइणा निमन्तिओ घरमागओ । एत्थन्तरे जिण धम्मो सावगो तत्थ देव-जोगेण आगओ । तं दहें पुव्व-जाय-जन्य वेरेण मुणिणा रोसारुण-लोयणेण राया भणिओ ‘जइ ममं भुजा25 वेसि, तो इमस्स सेट्रिस्स पिटीए उण्ह-पायसं पत्तीए भुजावेहे ! Page #28 -------------------------------------------------------------------------- ________________ २४ प्राकृत कथासंग्रह रन्ना मणिओ — अन्न-पुरिस-पिट्टीए भुज्जावेमि' । तओ मुणिणा वि जम्मन्तर- जणिय - वेराणुबन्धेणं वुत्तो राया 'न अन्नहा जेमेमि' । तओ रन्ना अणुरागेण पडिवन्नं । सेट्ठी वि पुंट्ठि-ट्ठिय-पत्तिदाहं 'दक्कय कम्मफलमेवमुवट्टियं-ति मन्नमाणो सम्मं सहइ' । तओ भुत्ते सोणिय5 हारुमंस - वसा - पीओ उक्खया पत्ती । तओ घरं गओ सम्म णिऊन सयण व खामेऊण य चेइय-पूयं काऊण घेत्तूण समण - दिक्खं निम्गओ नयराओ, गओ गिरि - सिहरे । तत्थ अणसणं काऊण पुव्व- दिस-मद्धमासं काउस्सग्गेण ठिओ, एवं सेसासु वि दिसासु अद्धमा अद्ध-मासं । तओ पिट्ठीए गिद्ध - काय - सिवाईहिं खज्जन्तो 10 पीडं सम्म सहिय नमोक्कारपरो मरिउं सोहम्म- कप्पे इन्दो जाओ । भगवो वि तस्सेव वाहणं एरावणो जाओ । तेण अभिओगिय-कम्मुणा तओ एरावणो चुओ, नर- तिरिएसु हिण्डिय असिक्खो जक्खो जाओ । सक्को वि तओ चुओ हत्थिणाउरे नयो सणकुमार - चक्की जाओ । एयं च वेर-कारणं-ति । 15 तं मुणिणा एवं सिट्ठे मए तुह अन्तरवासनिमित्तं भाणुवेगं विसज्जिय पियसंगम-पुरि निवेस - पुव्वं तुमं अट्ठ भाणुवेग- कन्नाओ विवाहाविओ मुक्को य कारणेणं तत्थेव 'कज्ज समत्तीए सेव करेहामो ' त्ति । खमेज्जह अवराह, जं मुको वर्णमि ! ता विन्नवेमि ' मन्नह मे कन्ना-सयस्स पाणिग्ग-हणं-ति; ताओ वि तुम्हट्ठ वहूओ पेच्छन्तु 20 सामिणो मुह - कमलं' -ति । एवं होउ-त्ति मन्त्रिए समागयाओ ताओ । महया - विभूईए विवाहियमज्जउत्तेण कन्ना सयं । दसुत्तरेण देवी -सएण सहिओ भुञ्जए भोए । एवं वच्चइ कालो । अज्ज पुण अज्जउत्तेण एवं समाणत्तं, जहा 'गन्तव्वमज्ज, जत्थ जक्खेण सह जुज्झियं, तं सरं-ति । तओ एत्थागयाण मज्झ तुम्हेहिं सह पेच्णयावसरे 25 दंसणं जायं-ति । एत्थंतरंमि उडिओ सुह-पसुतो रइहराओ सणकुंमारो | गया य महया-वडयरेण वेयङ्कं । विन्नत्तो य अवसरं लहिऊण महिन्द Page #29 -------------------------------------------------------------------------- ________________ सणंकुमार २५ सीहेण जहा 'कुमार, दुक्खेण तुह जणणि-जणया कालं गमेन्ति; ता तदंसणेणं करिउ पसाओ अम्हारिस जणस्सत्ति विन्नत्ताणन्तरमेव गया महया-गय-णिट्ठिय-नाणाविह-विमाण-हय-गयाइवाहणारूढ--विचित्त---वेसाहरण---भूसिय---विज्जाहर---वन्द्र---सम्मदेणं 5 हथिणाउर-ति । आणन्दिया जणाण-जणया नायर-जणो य। तओ महया विभूईए रन्ना आससेगेण सणंकुमारं पयइ समगेण रज्जमि अहिसिञ्चिऊण महिन्दसीहं सेणावई निउञ्जिय धम्म-तित्थयर-तित्थे तहाविहाणं थेराणं अन्तिए पव्वज्जा-विहाणेणं सकज्जमणुट्टियं ति । सणंकुमारो वि परिवड्ढमाण-कोस-बल-सारो 10 विकन्तो रज्जमणुपालेइ । उप्पन्नाणि य चक्क-पमुहाणि चोद्दस वि रयणाणि नव निहीओ य, कया य तेसिं पूया । तयणन्तरं चक्क रयण-दंसिय-मग्गो मागह-वर-दाम-पभास-सिन्धु-खण्ड-प्पवायाइ कमेण भरहं उयविय वास-सहस्सेणागओ गयपुरं । दिट्ठो ओहिए सकेण 'पुत्विं सुहम्मवइ मह सरिसो आसि'-त्ति । बन्धु-नेहेण आणत्तो 15 वेसमणो 'करेह सणकुमारस्स रजाभसेहं, इमं च हारं वणमालं-छत्तं मउडं चामर-जुयं, कुण्डल-जुयं, दुस-जुयं, सीहासणं, पाउया-जुयं पाय-पीढं च पाहुडं ढोएज्जह । वत्तव्वं च तए जहा 'महाराय, सक्को तुम्हं वत्तं पुच्छइ ।' वेसमणो वि एवं होउ'-त्ति पाहुडं सक्क-विइण्णं घेत्तूण गओ गयपुरं । रम्भा-तिलोत्तमाओ य पेसियाओ सकेण 20 अभिसेय-महसव-करणत्थं समाप्पियं पाहुडं । विनत्तो वेसमणेण चक्की 'तुम्हाभिसेय-निमित्तमम्हे सक्केण पेसिया, ता तं अणु मन्नह तुम्हे । एवं-ति पडिवन्ने चकिणा विउव्वियं जोयण-पमाणं मणिपीढं । तस्सोवरि रयण-मय-मभिसेय-मण्डवं तम्मज्झे मणि-पीडिया तीए उवरि सीहासणं । तत्थ निवेसिय स्त्रीरोय-जलेण रयण-कणय25 कलसावज्जिएणं जय-जय-सह-सम्भिस्स-गीय-रव--मुहलं अहिसित्तो सुरेहि; पणच्चियाओ रम्भा-तिलोत्तमाओ । सव्वालंकार-विभूसियं करेत्ता पवेसिऊण महा-विच्छड्डेण गयउरं, गओ सुरलोयं धणयाइसुरयणो । चक्की वि भोए भुञ्जन्तो गमेइ कालं। प्रा. क. सं.४ Page #30 -------------------------------------------------------------------------- ________________ २६ प्राकृत कथासंग्रह अन्नया य सोहम्म-सभाए सिंहासणमत्थयत्यो सोहम्मिन्दो सोयामणि नाडयं पेच्छन्तो अच्छइ । एयम्मि अन्तरे एगो ईसाणकप्पाओ संगमाभिहाणो देवो सोहम्मिन्द-पासे आगओ। तस्स य देह-प्पभाए सभा-ठिय-सव्व-देवाणं तेओ नट्ठो; आइच्चोदए चन्द5 गहा इव निप्पमा जाया सुरा । गए य तंमि सुरेहि विम्हिएहि सोहम्मिन्दो पुच्छिओ, जहा केण कारणेणं, सामि, इमस्स संगमदेवस्स बारसाइच्चोदयाहिओ तेओ'-त्ति । इन्देण भणियं 'इमेण पुन्वभवे आयम्बिल-वद्धमाणो नाम तवो कओ-'त्ति । तओ देवेहि इन्दो पुणो वि पुच्छिओ, जहा 'अन्नो वि कोइ एरिस-तेय-रूव-संपन्नो किं 10 अत्थि'-त्ति । इन्देण भणियं, जहा 'हत्थिणाउरे कुरुवंसे अत्थि सणं कुमारो नाम चक्कवट्टी जस्स तेओ रूवं च देवाणं पि अहियम्-इति।' तओ विजय-जयन्त-देवाअसदहन्ता बेम्भण-रूवेण गया तओ पडिहारेण मुक्कदारा पविट्ठा राय-समीवं । दिद्यो य तेहि राया गन्ध तेल अब्भंगण-किचं कुणन्तो । विम्हिया सक्क-वण्णिय-रूव-सिरीओ 15 अहिययरं रूवाइ-संपयं दटुं । पुच्छिया य रन्ना किमत्थमागया ? ते भणन्ति जहा 'तुम्ह रूवं तिहुयणे वि वणिज्जइ तइंसण-कोउगेणं ति' । पुणो वि रन्ना अइ-रूव-गन्विएण वुत्ता ‘मो भो विप्पा' किं मज्झ रूवं तुम्हेहिं दिलैं! थेवं कालं पडिक्खह जाव अत्थाणं उवविसामि ।' एवं ति जंपिय निग्गया दिया। चक्की वि लहुं माजिऊण 20 मण्डण-विहुसणं सिंगार चकाऊण उवविठ्ठो सिहासणे । वाहरिया दिया । ते सरीरं दह्रण विसण्णा । भणियं च तेहिं 'अहो मणुयाणं रूव-लावण्ण-जोव्वणाणि खण-दिट्ठ-नट्ठाणि । तं सोऊण भाणयं चक्किणा भो किमेवं तुम्हे वि सोयपरा मम सरीरं निन्दह ? 'तेहिं भाणयं 'महाराय, देवाणं रूव-जोव्वण-तेया पढम25 समयाओ जाव छम्मासाउग-सेसं ताव अवट्ठिया भवन्ति, तओ हीयन्ति; मणुयाणं पुणो ते य वडमाणा भवन्ति जाव जीवियमझो, तओ परण हीयन्ति, तुम्ह पुण रूव-जोव्वण-सिरीए अच्छे Page #31 -------------------------------------------------------------------------- ________________ २७ सर्णकुमार रयं दीसइ, जओ संपइ चेव सा खल-मत्तिव्व नहा खणेण । रन्ना भाणिय 'कहं तुम्हे जाणह !' तेहिं परमत्थो सक्क-पसंसाइओ सिहो । विम्हिएण य केऊर-भूसियं बाहु-जुयलं पलोयन्तेण विच्छायं दिद्वं, वच्छत्थलं पि हार-विभूसियं विवण्णमुवलक्खियं। तं च पेच्छि5 ऊण चिन्तियं 'अहो अणिञ्चया संसारस्स, असारया सरीरस्स, एत्तियमेत्तेण वि कालेण रूव-जोव्वण-तेया. पणट्ठा; ता अजुत्तो भवे पडिबन्धो; अन्नाणं सरीर-मोहो; मुक्खत्तणं रूव-जोव्वणाभिमाणो, उम्माओ भोगासेवणं, गहो चेव परिग्गहो। ता उज्झिऊण मेयं करेमि पर-लोय-हियं ति चिन्तिऊणमभिसित्तो रज्जे पुत्तो। 10 अणुहरियं धीर तुमे चरियं निययस्स पुव्व-पुरि सस्स । भरह-महा-नरवइणो तिहुयण-विक्खाय-कित्तिस्स ॥ . इचाइ उवबूहिऊण गया देवा । चक्की वि तक्खणमेव तणं व पडिलग्गं उज्झिय सव्वं परिम्गहं रायायरिय-समीवे पव्वइओ । इत्थी-रयण-पमुहाणि सव्व-रयणाणि सेसर-मणीओ आभिओइय-सुरा 15 महा-नरिन्दा निहीओ सव्वहा, किंबहुणा, समत्थ-खन्धावार-वासिणो वि जणा छम्मासे जाव मग्गाणुलम्गा, भरिया न सीहावलोइएणा वि तेण सच्चविय त्ति । तओ छट्ठ-भत्तेण भिक्खा-निमित्तं गोयरं पविट्ठस्स पढममेव चणिा-कूर छलिया-तक्केण दिन्नं । तं भोत्तण पुणो वि छट्टोववासो कओ । तत्काल-पभिई तेणेव दोसेण, कच्छू, जरो 20 खासो, सासो, भत्तच्छन्दो, अक्खि-दुखं, पोट्टदुवखं, एयाओं सत्त वाहीओ दारुणाओ सम्मं वास-सए सत्त आहयासिय उम्ग-तवेतत्त-तवे घोर-तवे करे माणस्स आमोसहि-खेलोसहि-विप्पोसहि-जल्लोसहि-सव्वोसहि पभिईओ लद्धीओ उप्पन्नाओ । तओ वि सरीर-पडियारं न करेई । पुणो वि सक्केण पसंसिओ 'अहो सणंकुमारस्स मुणिणो 25 धीरया ! वाहि-कयत्थिओ वि न करेइ तप्पडियारं' तमसद्दहन्ता ते चेव देवा सवर-वेज-रूवेणागया । भाणयं च 'भयवं, तुह वाहि, पसमं करेमो । भयवं तुहिको अच्छई' । जाहे पुणो पुणो भणन्तिताहे मुणिणा भणियं 'तुम्हे किं सरीर-वाहिं । फेडेह, उयाहु कम्म Page #32 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह a वाहिं' ? तेहिं भणियं “ सरीर वाहिं । तओ भयवया निट्टहणेण घसिऊण कणय - वण्णा कया अंगुली दंसिया; भणियं च 'अहं सयमेयर वाहिं फेडेमि, तुम्हे जइ संसार - फेडण - समत्था, तो फेडेह-' दो वि देवा विहिय-मणा 'तुम्हे चेव संसार-वाही फेडणे परम-वेज्ज' 5 त्ति पसंसिऊण सक्क - सन्तियं वइयरमावेइऊण देव-रूवेण पणमिउण गया सहाणं । भयवं च कुमारत्तं मण्डलियत्तं च पन्नास-पन्नासं वास- सहस्साइ, 'वास-लक्खं च चक्कवट्टित्तं, वास लक्खं च सामण्णमणुपाऊण गओ सम्मेय-सेल-सिहरं । तत्थ सिलायले आलोयणाविहाणेण मासिएण भत्तेण कालगओ | सणकुमारे कप्पे उववन्नो; 10 तओ चुओ महाविदेह वासे सिज्झिहि त्ति । २८ Page #33 -------------------------------------------------------------------------- ________________ बम्भदत्त - सोमे नयरे चण्डवडिंसयस्स रन्नो पुत्तो मुणिचन्दो नाम आसि । सो य निविण्ण-काम-भोगो सागरचन्दस्स अन्तिए पव्वइओ । अन्नया उग्गं पव्वज्ज करेन्तो, गुरूहि समं विहरन्तो, देसन्तरं पयट्टो, भिक्खट्ठा गामं पविट्ठो, सत्थेण मुक्को, पच्छा अडवीए पन्भट्ठो । 5 तं पि तण्हा-छुहा-किलन्तं पेच्छन्ति चत्तारि गोवाल-दारगा। तं पडियरिय तओ तद्दसणाए पडिबुद्धा पन्वज्जं पडिवज्जिया । दो दुगञ्छं काऊण देवलोगं गया । तओ दसपुरे नगरे सण्डिल्लस्स माहणस्स जसमई-दासीए दो वि पुत्ता जमलगा तेणेव बम्भणेण जाया । अति कन्त-बाल-भावा जोव्वणं पत्ता । अन्नया खेत्त-रक्खणट्ठा अडविंगया । 10 तत्थ वडपायवस्स हेट्ठा पसुत्ता वडकोट्टाराओ निग्गन्तूण डक्को भुय गमेण एगो दारगो । बीओ वि सप्पोवलम्भ-निमित्तं भमन्तो तेणेवाहिणा दट्ठो । तओ अकय-पडियारा दो वि मया सन्ता कालिञ्जर नगे मिगीए जमलत्तेण जाया । पुव्व-पीइ-संबन्धाओ आसन्नं चरन्ता वाहेण एगेण चेव सरेण दो वि बिणिवाइया । तओ मया गङ्गातीरे दो 15 वि हंसा एगाए हंसीए गभमि उववन्ना, जाया, कालक्कमेण अइ कन्त-बाल-भावा । अन्नया तहेव समं भमन्ता एगेण मच्छबन्धेण एगाए पासियाए झत्ति गेण्हिऊण खन्धारं वालिऊण विणिवाइया। तओ वाणारसीए नयरीए महाधण-समिद्धस्स भूयदिन्नाभिहाणस्स पाणाहिवइणो पुत्तत्ताए उववन्ना। तहेव अईव पइि-संजुत्ता चित्त20 संभूयनामाणो य भायरो जाया । इओ य तंमि विसए वाणारसीए सङ्खो नाम राया, नमुईनामो य से. मन्ती । अन्नया कह वि तहाविहे खूणे जाए जण-पच्छन्नं वहट्ठयाए तस्स भूयदिन्नो पाणाहिवई आणत्तो राइणा । तेण वि पच्छन्नो विहिओ भाणओ य ' रक्खामि अहं तुमं, जइ भूमिहर-ठिओ मम Page #34 -------------------------------------------------------------------------- ________________ माकृत कथासंग्रह पुत्ते पाढेसि ' । जीवियत्थिणा पडिवन्नं तेण । तहा करेन्तस्स अइकन्तो कोइ कालो । अन्नया भूयदिन्नण विन्नायं, जहा · मम पत्ती एएण सह अच्छइ । मारेउमाढत्तो चित्तसंभूएहिं ' उवयारि-त्ति काऊण नासाविओ। पच्छा हत्थिणाउरे नयरे सणंकुमारस्स चक्कव5 ट्टिणो मन्ती जाओ । इओ य तेहि वि चित्त-संभूय-मायङ्ग-दारएहिं रूव-जोव्वण-लायण्ण-नट्ट-गीयाइ-कला-पगरिस-पत्तेहिं विसरय-वेणुवणिा-सणाहं गन्धव्वं गायन्तेहिं सयलो वाणारसी-जणो हय-हियओ कओ। अन्नया मयण-महसवे जाए पवन्नासु नाणाविहासु लोगच चरीसु नचन्तेमु तरुण-तरुणी-गणेसु चित्त-संभूयाइ-पाणाणं पि चच्चरी 10 निग्गया । तओ तेसिं साइसय गीयं नट्टं च सोऊण पसूण वि चित्तं हरं सव्वो वि नयरी-लोगो विसेसओ तरुणी-जणो ताण समीवं गओ । तओ पउर-चाउव्वेज-लोएण ईसालुयाए . रायाणं विन्नवियं, जहा · देव, एएहिं सव्वो वि लोगो विट्टालिओ'त्ति । निवारिओ ताणं नयरी-पवेसो । गओ को वि कालो । अन्नया कोमुई-महसवंमि 15 लोलिन्दियत्तणओ कोउहल-परा विस्सारिऊण राय-सासणं अग ऊण निय-भूमि पविट्ठा नयरिं । तओ पेच्छणयं पेच्छमाणाणं अइ. रसओ कोल्हुयरसिअं सोउं भनेऊण वयणं निग्गयं गेयं । तओ वत्थावगुण्ठियमुहा गाइउं पवत्ता एगमि देसे । तओ तं समायण्णिऊण सुइ-सुहं ताण गेयं समन्तओ परियरिया सव्व-लोगेणं, 20 भणियं च · केण एयं किन्नराणुकारिणा महुरगेएण अमयरसेणेव सवणाण सोक्खमुप्पाइयं ?' तओ कडिऊण उत्तरिज्जाइं पलोइयं मुहं जाव ते चेव एए मायङ्ग-कुमारे-त्ति, तओ ' हण हण ' त्ति भणन्तेहिं पाय-प्पहार-चवेडाईहिं हम्ममाणा निग्गया नयरीओ, पत्ता बाहिरुज्जाणं । तओ विसण्णा दुम्मणा चिन्तिउं पवत्ता - धिरत्यु 25 अम्हाणं रूद-जोव्वण-कला-कोसल्लाइ-गुण-कलावस्स, जेण मायङ्ग जाइ-कलङ्क-मेत्तेण सव्वो सो दृसिओ, लोग-परिभूयाय जाय' त्ति गुरु-वेरग्गं गया । अकहिऊणं बन्धवाणं मरण-कय-निच्छया पयट्टा Page #35 -------------------------------------------------------------------------- ________________ बम्भदत्त दक्खिण-दिसामुहं । तओ दूर-देसन्तर-गएहिं दिट्ठो एगो गिरिवरो। तमारुहन्तेहिं एगमि सिलायले विकिट्ट तव-सोसियङ्गो सुहज्झाणोवगओ वग्धारिय-पाणी काउस्सग्गेण आयावेमाणो दिट्ठो एगो महामुणी। तं पेच्छिय जाय हरिसा गया तस्स समीवं । तओ भत्ति-बहुमाण5 पुव्वयं वन्दिओ भयवं । तेण वि झाण-समत्तीए धम्म-लाभ-पुव्वयं 'कुओ भवन्तो समागय'त्ति संभासिया । तेहि वि पुत्व-वुत्तन्तकहणा पुव्वं साहिओ निययाहिप्पाओ, जहा . एत्थ गिरिवरो पडणं करेमो' । तओ महरिसिणा भाणियं ' न जुत्तं तुम्हारिसाण अणेग-सत्थावबोहावदाय-बुद्धाणं पागय-जण-चट्ठियं ति । करेह 10 सारीरमाणसाणेय-दुक्ख--बीय--भूय--कम्म--वण--दहण--सहं निणिन्दपणीयं साहु-धम्म'ति । तओ महा-वाहि-पीडएहिं व आउरेहिं सुवेजम्स व निस्सङ्कियं पडिच्छियं तस्स वयणं, भाणये च देह, भयवं, अम्ह निय-वयं ! तेण वि जोग्गत्ति कलिऊण दिन्ना ताण दिक्खा । काल-क्कमेण य जाया गीयत्था । तओ छट्ठम-दसम-दुवालसद्धमास15 मासाइएहिं विचित्त-तवोकम्मेहिं अप्पाणं मावेमाणा गामाणुगाम विह रन्ता कालन्तरेण पत्ता हत्यिणाउरं । ठिया बाहिरुज्जाणे । अन्नया मास-खमण-पारणए संभूओ साहू पविट्ठो नगरं । गेहाणुगेहं इरियासमिओ भमन्तो रायमग्गावडिओ दिट्ठो नमुइ-मन्तिणा, पच्चभिन्ना ओ, जहा एसो मायङ्गदारओ रन्नो अन्नेसिं च जाणावेसई-त्ति 20 अप्पभएण निय-पुरिसे पट्टविऊण जट्ठि-मुट्ठि-लउड-पहारेहिं कयत्थिय निद्धाडाविओ । तओ तस्स निरवराहम्स हम्मन्तस्स कोव-करालियम्स तेओ-लेसा तेसिं डहण-निमित्तं मुहाओ निग्गया। तओ कसिणब्भ-पडलेहिं व धूम-निवहेहिं समन्ता अन्धयारियं नयरं । तओ भय-कोउहलेहिं आगया नागरया वन्दिउं, सपरियणा पसाइउं 20 पयत्ता । सणंकुमार-चक्कवट्टी वि तप्पसायणत्थं आगओ । पणमिऊण कयञ्जालउडेणं भाणयं तेण · भयवं, खमेह अम्हारिसेहिं मन्दभग्गेहिं अणेजेहिं अवरद्धं ति, संहर तव-तेयं, करेह पसायं जीवियप्पयाणेणं ! भुय्यो न एवं करिस्सामो 'त्ति । जाहे न पसीयइ, Page #36 -------------------------------------------------------------------------- ________________ ३२ 10 प्राकृत कथासंग्रह ताहे चित्तसाहू जण-वायं सुणिय बहुल-धूम-छाइयं च गयणं दवण तस्स समीवमागओ । भणिओ तेण । भो संभूय, उवसमसु कौवाणलं ! उवसम-पहाणा चेव महरिसओ भवन्ति; अवरद्धे वि न कोवस्सावगासं दोन्त, जओ दुरन्तो सव्वाणत्थहेऊ चरणिन्धण--दवाणलो 5 कोहो । भाणयं च जह वणदवो वणदवं दवस्स जलिओ खणेण निदहइ । एवं कसाय-परिणओ जीवो तवसञ्जमं दहइ ॥ अन्नं च कोहो पाई पगासेइ कोहो दुग्गइ-वडणो। परितावकरो कोहो अप्पाणस्स परस्स य ॥ मासुववासु करइ, विचित्तु वणवासु निसेवइ, पढइ नाणु झाणेण निच्चु अप्पाणं भावइ । धारइ दुधरु बम्भचेरु, भिक्खासणु भुञ्जइ जसु रोसु, तसु सयलु एउ निप्फलु संपज्जइ ॥ 15 एवमाइ उवसमप्पहाणेहिं जिणिन्द-वयणजलोहेहिं विज्झाविओ कोह ग्गी । गओ वेरग्गं । तओ नियत्तो तप्पएसाओ। गया य तमुज्जाणं । चिन्तियं च णेहिं कय-संलेहणा अम्हे, ता एण्हि जुत्तमणसणं काउंति । ठिया अणसणे । तओ सणंकुमारेणं नायामच्च-वुत्त न्तणं कोवमुवगएणं दद्ध-रज्जु-बद्धो नेयाविओ सो ताण समीवं । 20 तेहि वि अणुकम्पाए मोयाविओ नमुई । सणंकुमारो वि तेसिं वन्द णत्थं सन्तेउरो गओ तमुज्जाणं । वन्दिया ते भात्ति-बहुमाण-पुव्वं अन्तेउर-सहिएण । तओ इत्थी-रयण-सुणन्दाए पाएसु पडन्तीए साइसयं अलग-फासमणु-भवन्तेणं काउमारद्धं नियाणं संभूएणं । तओ चित्तमुणिणा चिन्तियं · अहो दुज्जयत्तं मोहस्स ! अहो दुद्द25 न्तया इन्दयाणं ! अहो उम्माहयत्तं विसायणं ! जेणेस सुचरियत वो वि सुचिइय-जिणिन्द-वयणो वि जुवई-बालग्ग-फासेण वि एरिसमज्झवसई' । तओ पडिबोहिउ-कामेण भणिओ सो : भो उवरमसु Page #37 -------------------------------------------------------------------------- ________________ 10 बम्भदत्त एयाओ असुभज्झवसाणाओ। जओ असारा परिणाम-दारुणा संसार-परिब्भमण-हेऊ काम-भोगा; निसेविजन्ता वि करेन्ति अहियगुम्माहय, दुहरूवा य ते परमत्थओ; सुहाभिमाणो तेसु मोहविलसियमेव । भाणियं च जह कच्छुल्लो कच्छु कण्डुयमाणो दुई मुणइ सोक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बेन्ति ॥ किं च ' भोग-निबन्धणं माणुस्सयं सरीरं केवलासुइ-रूवं चेव सव्वं, अओ न किंचि तंमि राग-कारणं । जओ भणियं सुक्क-सोणिय-संभूयं असुई-रस-वड़ियं । तय-रत्त-मंस-मेयद्वि-मिज-सुक्क-विणिम्मियं ॥१॥ नवेण रस-सोएहिं गलन्तमसुई-रसं । अमेज्झ-कोत्थलो देहं छवि-मेत्तं मणोहरं ॥ २ ॥ आढयं रुहिरस्सेव वसाए अद्ध-आढयं । कुडवो पित्त-सिम्भाणं सुक्कस्स य तदद्धयं ॥३॥ सिरा-सयाइ सत्तेव नव हारु-सया भवे । न सरीरंमि एयमि सुइत्तं किं पि विज्जए ॥४॥ मणुन्नमसणं पाणं खाइमं साइमं वरं । सरीर-संगमावनं सव्वं पि असुई भवे ॥५॥ वरं वत्थं वरं पुष्पं वरं गन्ध-विलेवणं । 20 विणस्सए सरीरेणं वरं सयणमासणं ॥ ६॥ उल्ली दन्तेसु दुग्गन्धा मुहे वि असुई रसो । विलीणो नासिगाए वि सिम्भो वहइ निच्चसो ॥७॥ अट्ठीसु ईसियाइं ति कण्णेसु असुभो मलो । झरेइ रोम-कूवेहिं सेओ दुरभि-गन्धओ ॥८॥ एयारिसे सरीरंमि सव्व-रोगाण आगरे । सुनिच्छियागमो होउ मा मुज्झ मुणि-पुंगव ! ॥९॥ प्रा. क. सं. ५ 15 ___ Page #38 -------------------------------------------------------------------------- ________________ ३४ प्राकृत कथासंग्रह एवमाइ अणुसासिओ वि न पडिबुद्धो एसो । मोहस्स उक्कडयाए कयं च नियाणयं संभूइणा ' जइ इमस्स तवस्स अस्थि फलं, तो जम्मन्तरे चक्कवट्टी होज्जाहं 'ति । सच्चवियं इमं तेण, जहा 5 अइविसमो मोहतरू अणाइ भव- भावना - वियय-मूलो । दुक्खं उम्मूलिज्जइ अच्चन्तं अप्पमत्तेहिं ॥ तओ मरिडं सोहम्मे कप्पे दो वि देवा जाया । तत्तो चित्त-जीवो चुओ पुरिमताले इभ पुत्तो जाओ । संभूय-जीवो तओ चुओ सन्तो ( कम्पिल्लपुरे बम्भो नाम राया, तस्स चुलणी नाम देवी ) तीए 10 उदरे चोदस-महा-सुमिण सूइओ उप्पन्नो जाओ य कमेणं । कयं च से नामं बम्भदत्तो त्ति । वडिओ देहोवचएणं कला-कलावेण य । तस्स य बम्भराइणो उत्तम वंस - संभूया महारायाणो चत्तारि मित्ता आसि । तं जहा - 15 कासि विसयाहिवई कडओ गयउर-वई कणेरदत्तो । कोसल - विसयाहिवई दीहो चम्पा हिवई पुप्फचूलो त्ति ॥ ते अच्चन्त - नेहेण परोप्परं विरहमणिच्छन्ता समुइया चेव वच्छर मेक्वेक्कं परिवाडीए विविह-कीला-विसेसेहिं-सरज्जेसु चिट्ठन्ति । अन्नया समुइया चेव बम्भ - समीवमागया । चिट्टन्ताण य ताणं मरण-पज्जवसाणयाए जीव- लोयस्स बम्भस्स मन्त-तन्तोसहाईणमसज्झो उप्पन्नो 20 सिर - रोगो । तओ तेण वाहराविया कडगाइणो मित्ता; ताण उच्छने मुको बम्भदत्तो; वृत्ता य ते, जहा 'तुब्भेहिं एस रज्जं कारेयव्वो' एवं रज्जचिन्तं काऊण कालगओ । कयं से वयंसेहिं पेय - किच्चाइयं । तओ कडगाईहिं भणियं जाव एस कुमारो रज्ज-धुरा- वहण - जोगो होइ, ताव अम्हेहिं एयं रज्जं 25 पालेयव्वं' ति मन्तेऊण सव्व-सम्मएण दहिं ठविऊण गया स-रज्जेसु सेसा । गएसु य तेसु सो दीहो परिवार्इ सयल - सामग्गियं रज्जे, पलोएइ भण्डारं, पविसद् अन्तेउर, मन्तई समं चुलणीए; तओ Page #39 -------------------------------------------------------------------------- ________________ बम्भदत्त दुन्निवारयाए इन्दियाणं, अगणिऊण बाम्भमित्तत्तणं, अवमन्निऊण वयणीययं, संपलग्गो समं चुलणीए । एवं पवडमाण-विसय-सुह-रसाणं गच्छन्ति दिणा । तओ बम्भराइणो बीय-हियय-भूएण धणु-नामेण मन्तिणा अवितहं मुणियं, चिन्तियं च णेण, जहा ' जो एवंविहं पि 5 अकज्जमायरइ, सो किं बम्भदत्त-कुमारस्स उदयं इच्छइ'त्ति चिन्तिऊण वरधणु-नाम कुमारो एगन्ते भाणिओ, जहा ' पुत्त, एयस्स माया दुच्चारिणी जाया; ता एयस्स रहसि जाणावेहि एयं वइयं कुमारस्स' त्ति । तहा कयं तेण । तओ कुमारो माउदुच्चरियं असहमाणो तीए जाणावणा-निमित्तं काय-कोइला-संगहणं 10 घेत्तूण अन्तेउर-मज्झे गन्तुं भणइ । अन्नो वि जो एवं करिस्सइ, तस्सा हं निग्गरं काहामि'त्ति भणइ । अन्न दियहे भद्द-करिणीए सह संकिण्ण-गयं घेत्तण तहेवागओ । तओ दीहेण एवं मुणिय भणिया चुलणी । अहं कागो, तुम कोइल त्ति'। तीए संलत्तं ' बालो कुमारो, जं वा तं वा उल्लवइ' । तओ तेण वुत्तं न एवं 15 अन्नहा; ता मारिजउ कुमारो रइ-विग्घ-करो; ममंमि साहीणे तुह अन्ने सुया भविस्सन्ति'त्ति । तओ रइ-नेह-परव्वसाए एरिसं पि मणसा वि अचिन्तणीयं पडिसुयं इमीए । जओ-- महिला आलं कुलहरं महिला लोयंमि दुच्चरियं खेत्तं । महिला दुग्गइ-दारं महिला जोणी अणत्थाणं ॥ 20 मारइ पिय-भत्तारं हणइ सुयं तह पणासए अत्थं । नियगेहं पि पलीवइ नारी रागाउरा पावा ॥ मणियं च तीए : जइ कहवि तेण उवाएण मारिज्जइ, जहा जणाववाओ रक्खिज्जइ ' । तेण वुत्तं । एवमिमं कज्ज, कुमारस्स विवाहं करेमो; तस्सामग्गीए सह अणेग-खम्भ-पइट्ठियं गूढ-निग्गम. 25 पवेसं करेमो जउहरं । तत्थ विवाहाणन्तरं सुह-पसुत्तस्स अग्गि दाणेण अलक्खियं कजं करिस्सामो'त्ति मन्तिऊण एगस्स महा. राइणो धूया वरिया, पारद्धा य विवाह-निमित्तं सयला सामग्गी । Page #40 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह इओ य धणु-मन्तिणा बम्भदत्त-कज्जावहिएण विनत्तो दीहराया, जहा ' एस मम पुत्तो वरधणू कुमारो रज-धुरा-चिन्तण-समत्थो वट्टइ; अहं पुण परलोग-हियं करेमि'त्ति । तओ तेण कइयवण भणिओ : अलं अन्नत्थ पउत्थेणं ! इहट्ठिओ चेव दाणाइणा धम्म 5 करेहि 'त्ति । इमं च पडिज्जिऊण धणुणा गंगा-तीरे महई पवा कारिया। तत्थ पन्थिय-परिव्वायगाईण पकामं अन्नपाणं दिजिउं पवत्तं । दाण-माणोवगार-गहिएहिं य पच्चइय-पुरिसेहिं दुगाउयपमाणा सुरंगा खणाविया, जाव जउहरं पत्तं ति । इओ य सा वहू विविह-नेवच्छ-परियण-परिगया पुर-वरं संपत्ता, पवेसिया । महा10 विभूईए जाव वित्तं पाणिग्गहणं । तयणन्तरं विसज्जिऊण जण समूहे पवेसिओ कुमारो सह वहूए जउहरं । तओ तत्थ वहूसहिज्जस्स आसणोवविठ्ठ-वरवणु-सहियस्स विसज्जिय-सेस-परियणस्स गयं जामिणी-जाम-दुगं । । तओ समन्ता पलीवयं वास-भवणं उच्छलिओ हाहा-रवो । तओ 15 किं कायव्वं 'ति मूढ-माणसेण पुच्छिओ वरधणू किं एयं' ति। तेण भणियं, जहा · सा राय-धूया लेह-पेसणेण विणिवारिया; एसा काइ अन्ना; इमाए पडिबन्धो ने कायवो त्ति । एत्थ जउहरे पण्हि-प्पहारं देसु, नेण निग्गच्छामो ' । तेण तहा कयं । तओ भेत्तूण तं सुर गाए निग्गन्तूण दुवार-देसे गया । इओ य धणुमन्तिणा पुव्वमेव 20 दो पच्चइय-पुरिसा सुरङ्गा-दुवारे तुरङ्गमारूढा धरिया । ते वरधणुस्स संकेय-मिलिय-आसेसु य ते कुमारे आरोविय गया। कुमारा विय पयट्टा गन्तुं, गया य पन्नास-जोयण-मेत्तं भूमिभागं। दिहरद्धाणखेएणं निवडिया तुरङ्गा । पाएसु चेव गन्तुं पयट्टा, पत्ता य कोट्ठाभिहाण-गामं । तओ कुमारेण वरधणू भाणओ, जहा ' छुहा वाहति, दढं परिसन्तो 25 म्हि ' । तं तत्थ सण्ठवेऊण पविट्टो गाम; मुण्डयं घेत्तूणागओ। मुण्डावियं कुमारस्स ससिं, परिहाविओ कसायवत्थो । चउरङ्गलपमाण-पट्टबन्धेण सिरिवच्छालतिय-छाइयं वच्छत्थलं । वरधणुणा Page #41 -------------------------------------------------------------------------- ________________ बम्भदत्त ३७ वि कओ वत्थ- परावत्तो । पविट्ठा गामब्भन्तरं । ताव य एक्क दियवर - मन्दिराओ निग्गन्तूण दास - चेडेण भणिया ते 'एह, भुञ्जह'त्ति । तओ गया तत्थ रायाणुरूव - पडिवत्ति - जुत्तं भुञ्जाविया ते । 5 6 तदवसाणे य एक्का पवर-महिला बन्धुमइमुद्दिस्स कुमार- उत्तमङ्गे अक्खए पक्खिवइ । भणइ य ' एस इमाए कन्नगाए वरो 'ति । एयमायाणिऊण भाणियं वरघणुणा किमेयस्स मुक्खबहुयस्स कए अप्पाणं खेएह ?' तओ घरसामिएण भणिय 'सामि, सुव्वउ ! पुव्वं नेमित्तिएण साहियं अम्हं, जहा - इमाए बालियाए जो पट्टच्छाइय- वच्छो समित्तो भुजिही भोयणं, स होही 10 भत्तारो 'ति । एवमाइ भणिओ तंमि दियहे काराविओ पाणिग्गहणं कुमारो त्ति । बीय-दिणे भणिओ कुमारो वरघण्णा 'दूरं गन्तव्वं 'ति । तओ बन्धुमईए सब्भावं कहिय निग्गया । गच्छन्ता पत्ता दूरगामन्तरं । तत्थ सलिलत्थी वरघणू पविट्ठो । लहुमागन्तूण भणइ जहा • दीहराइणा बम्भदत्तस्स सव्वओ पन्था बन्धाविय त्ति जण-वाओ 15 एत्थ मए सुओ । ता कुमार, नस्सामो ! तओ पयट्टा उम्मग्गेणं । पत्ता महाड । तओ कुमारं हेट्ठा ठविडं तिसाभिभूयं गओ वरघणू जलट्ठा | ताव य दिनावसा दिट्ठो वरघणू जम-भडेहिं व दीह - निउत्त- नरेहिं हम्ममाणो दूर- देसमागओ | कुमारस्स सन्ना कया । पलाणो बम्भदत्तो, पडिओ 20 य दुग्गम - कन्तारं । " वडस्स ओ तहा छुहा - परिस्सम- किलन्तो अइक्कमिऊण महाडई तइयदिणे पेच्छ तावसमेकं । दंसण- मेत्तेणेव जाया तस्स जीवियासा । पुच्छिओ यसो भयव, कत्थ तुम्हाणमासमो ? ' तेण वि कहिउं नीओ कुलवइ- समीवं, पणमिओ कुलवई । भाणओ य तेण ' वच्छ, 25 कहिं ते आगमणं ? बहुपच्चवायमरणं' । तओ तेण सव्वं जहावस्थि यमवितहं साहियं । तओ सो भाणओ कुलवइणा ' जहाहं तुह जणयस्स चुल्लताओ त्ति; ता नियं चेवासमपयं तुम्ह; जहासुहं चिट्ठह 'ति । मुणिऊण तस्स चित्ताहिप्पायं अच्छिउं पयत्तो । ताव Page #42 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह य समागओ जलय-कालो । तत्थ सो अज्जएण सयलाओ धणुव्वेयाइयाओ महत्थ-विज्जाओ गुणाविओ। अन्नया सरय-समयंमि फलकन्द-मूल-कुसुम-सामिहेय-निमित्तं अरण्ण-परिसरे गच्छन्तसु तावसकुमारेसु सो वि कोउहलेण निरुब्भन्तो वि कुलवइणा गओ 5 रणं । तत्थ सरस-फल-कुसुम-सामिद्धाइं पलोयन्तण दिट्ठो तेण महाकरी । कओ य तेण गल-गज्जिय-रवो। तओ अणुमग्गेण चलिओ करी तयाभिमुहं । तओ तेण तस्स पुरओ वेण्टली-काऊण पक्खित्तमुत्तरीयं। तेणा वि तक्खणं चेव सोण्डाए गहिय खित्तं गयणे । जाव कोहन्धो जाओ, ताव तेण छलिऊण दक्खत्तणओ गहियं । तओ तेण नाणा10 विह-कीलाए परिस्सम नेऊण मुक्को करी । .. तओ पयट्टो गन्तुं पडिपहेणं मूढ-पुत्वावर-दिसा-भागो। इओ तओ परिभमन्तो पेच्छइ गिरी-नई-तड-सन्निविट्ठ पुराण-पडिय-भवण-खण्डभित्ति-मेत्तोवलक्खियं जिण्ण-पुर-वरं । तदंसणंमि य जाय-कोऊ हलो दिसि दिसि निहित्त-दिट्ठी पलोएन्तो पेच्छइ पास-परिमुक्क-खे15 डय-खग्गमेकं वियड-वंस-कुडङ्गं । तं च दट्टणं कोउगेण खेल्लं वाहियं तमि वंस-कुडङ्गे तं खग्गं । एक्क-पहारेण निवडिया वंस-कुडङ्गी । वसन्तरालहियं च निवडियं रुण्डमेगं दर-फुरन्त-उट्ठ-उडं मणोहरायारं सिर-कमलं । दट्ठण तेण तं ससंभन्तेण · हा ! धिरत्थु मे वव. सियस्स' त्ति निन्दियं अत्तणो बाहु-बलं । तओ पच्छायाव-परद्धण 20 पलोएन्तेण दिढ बद्धं उद्ध-चलणं धूम-पाण-लालसं कबन्धं । सम हियं से अधिई जाया । पुणो वि पलोएन्तण दिढे पवरमुज्जाणं, तत्थ य समन्तओ असोग-वर-पायव-परिक्खित्तं सत्त-भूमियं पासायभवणं । दळूण य तं अवलग्गो कमेण सत्त-भूमिगाए दिट्ठा य तत्थ वियसिय-कुवलय-दलच्छी विज्जाहर-सुन्दरि व्व परिगलिय-विज्जा एक्का 25 पवर-महिला । पुच्छिया य सा तेण सुन्दरि, का सि तुमं?' तओ सा ससज्झसमेव जंपिउं पयत्ता, जहा : महाभाग, महन्तो मईओ वइयरो; ता तुमं चेव साहसु को तुम, कहिं वा पयट्टो ?' तओ Page #43 -------------------------------------------------------------------------- ________________ बम्भदत्त सोऊण तीसे कोइलालाव-महुरं वयण-विन्नासं समावज्जिय-माणसेण अवितहं भाणयं तेण · सुन्दरि, अहं पञ्चालाहिवइणो बम्भराइणो पुत्तो बम्भदत्तो नाम ।' तओ तव्वयण-सवणाणन्तरमेव आणन्दवाह-परिपुण्ण-नयणा सहसच्चिय अब्भुट्ठिया, हरिस-फुल्ल-नयणा 5 पडिया तस्स चलणेसु, रोविउं पयत्ता । तओ कारुण्ण-गहिय-हिय एणं तेणुन्नामियं वयणं ‘मा रुवसु'त्ति भणन्तेण संठाविया पुच्छिया य 'सुन्दरि, कासि तुम'ति । तओ फुसिय-नयणा भाणउपयत्ता 'कुमार, अहं तुह माउलगस्त पुप्फचूल-राइणो धूया तुम्ह चेव विइण्णा । विवाह-दियहं पडिच्छमाणी निय-घरुज्जाण-दीहिया-पुलिणे कीलन्ती 10 दु-विज्जाहरेण इहाणीया । जाव य बन्धु-विरहग्गि-संपलित्ता चिट्ठामि अहं, ताव तुमं आचिन्तिय-हिरण्ण-वुट्ठि-समो सहसच्चिय आगओ। ता जाया मे जीवियासा, जं तुमं दिट्ठो सित्ति । तओ तेण वुत्ता 'कहिं पुण सो मह सत्तू, जेण से परिक्खेमि बल-विसेसं ?' तीए भाणयं ' सामि, दिन्ना मे तेण पढिय-सिद्धा संकरी नाम विज्जा 15 भाणयं च-तुह सा सुमरिय-मेत्ता सहि-दासाइ-परिवारा होउ आएसं काही, पचणीयं तुज्झन्तियमेन्ती निवारेही, साहिस्सइ य मम चेट्टिय तुह पुच्छिया सन्ती । सुमरिया य सा मए, ता साहेमि । नट्टमत्तो नामेस विजाहरो, जेणाणीयाहं । न य सो मह पुण्णाहियाए तेयं सहिउं सक्कइत्ति मं मोत्तुं विजा-निम्मियंमि सिय-रत्त-पडाया-भूसिए 20 पासाए, पेसिउं च मह वइयर-जाणावणत्थं निय-भगिणीणमन्तिए जाणावणिं नाम विजं, सयं गओ वंस-कुडङ्ग, विजं साहिय निग्गओ य में परिणेहि त्ति । अजं च किर से विज्जा-सिद्धि भविस्सह ।' तओ एयं सोऊण बम्भदत्तेण पुप्फवईए सिट्ठो तन्निहणण-वइयरो । सहरिसं च भाणयं तीए · अज्जउत्त, सोहणं कयं, नं सो दुरप्पा 25 निहओ' । तओ सा तेण गन्धव्व-विवाहेण विवाहिया । ठिओ य कंचि कालं तीए समं । अन्नया निसुओ तेण दिव्व-विलयाण आलावो । पुच्छिया सा तेण ' कस्स एस सहो ?' तीए वुत्तं 'अज्ज Page #44 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह उत्त, एयाओ तस्स तुह वइरिणो नट्टमत्तस्स भगिणीओ खण्ड-विसाहनामाओ विज्जाहर-कुमारीओ तन्निमित्त विवाहोवगरणं घेत्तूण आगयाओ। ता तुब्भे ताव अवक्कमह लहुं, जाव एयासिं भावं उवक्कमामि त्ति । जइ तुम्होवरि राओ भविस्सइ एयासिं, तोऽहं पासा5 ओवरिं रत्तं पडागं चालिस्सामि त्ति, अन्नहा सियं ति।' तओ थेव-वेलाए धवल-पडागं द8 सणियमवकन्तो तप्पएसाओ पत्तो गिरि-निउञ्ज-मज्झमि । दिद्वं च महा-सर-वरं । मजिओ जहाविहिं तंमि, उत्तिण्णो य उत्तर-पच्छिम-तीरे । दिट्ठा य तत्थ एका वर कन्नगा। चिन्तियं च तेण ' अहो ! मे पुण्ण-परिणई, जेणेसा 10 दिट्ठि-गोयरं पत्ता' तओ सो वि सिणेह-निब्भरं पलोइओ तीए। तओ पलोयन्तिया पत्थिया सा तप्पएसाओ, जाव थेव-वेलाए तीए चेव पेसियाए चेडीए समप्पियं वत्थ-जुयलं पुप्फ-तम्बोलाइयं च । भणियं च तएि ' जा सा तुमे दिट्ठा महा-सर-तीरे तीए पेसियमिम । वुत्ता य अहं तीए-हले वणलइए, एयं महाणुभावं अम्हं ताय-मन्तिणो 15 मन्दिरे सरीर-डिई कारेह । ता एह तुम्हे ? ' तओ कुमारो पसा हियालंकिओ गओ नागदेवामच्च-मन्दिरं । वुत्तो य तीए मन्ती 'एस ... तुम्ह सामिणो सिरिकन्ताए धूयाए पेसिओ, ता सायरं दट्ठव्वो !' मन्तिणा तहेव कयं । बीय-दिणे नीओ राय-समीवं । तेणवि अब्भुहिऊण धुरे दिन्नमासणं । पुच्छिओ सो वुत्तन्तं । भुत्तुत्तर-काले य 20 : अम्हारिसेहिं तुम्हं न अन्नं विसिटुं सागय-किच्चं काऊं तीरइ' त्ति भणिय सायरं दिना सिरिकन्ता कनया । पहाण-दिणे वित्तो विवाहो । अन्नया कुमारण पुच्छ्यिा पिया ' किमत्थं मज्झ एगागिणो दिना तुम' ? तीए वुत्तं । अज्जउत्त, एस अम्ह ताओ बलिय-दाइय-मल्लिओ इमं विसमं पल्लिं समस्सिओ । सो य नयर25 गामाइ हन्तूण दुग्गे पविसइ त्ति । सिरिमईए तायस्स पत्तीए चउण्हं पुत्ताणं उवरि अहं जाया वल्लहा अईव पिउणो । जोव्वणत्था य अहं वुत्ता रन्ना 'पुत्ति, सव्वे विरुद्धा मम राइणो; ता इहट्ठियाए Page #45 -------------------------------------------------------------------------- ________________ बम्भदत्त ४१ चेव जो तुह मणोरमो वरो, सो कहियव्वो' तिं । तओ अहं पल्लीओ निग्गन्तूण महा-सर-वरं गन्तूण पुरिसे पलोएमि जाव, तुम दिह्रो पुण्णेहिं ति । एस परमत्थोत्ति । तओ सिरिकन्ताए सम विसय-सुहं माणन्तस्स गच्छन्ति दिणा । 5 अन्नया सो पल्लि-नाहो निय-बल-समिओ गओ विसयं हन्तुं । सो वि तेण समं गओ । ताव य दिट्ठो तेण तग्गाम-बाहिरासन्ने कमलसर-तीरे सहसच्चिय वरधणू । सो वि तं पच्चभिजाणिऊणं असंभावणीय-दसणं रोविउं पयत्तो। संठविओ तेण । सुह-निसण्णेण पुच्छिओ वरधणुणा कुमारो मम परोक्खे किं तए अणुभयं ?' तेण 10 वि सव्वं सिटुं ति। तेण वि पुच्छिएण वुत्तं — कुमार ! सुव्वउ, तया हं नग्गोह-हेट्ठा तुमं ठविय जलट्ठा गओ । तओ दिलु मए महासरं । तओ पुडए घेतूण जलं जाव तुहन्तिए पयट्टो ताव य सहसच्चिय सन्नद्ध-बद्ध-कवएहिं ताडिओ दीह-भडेहिं । रे रे वरधणू, कहिं बम्भदत्तो त्ति' भणन्तेहिं । मए भणियं 'न याणामि ।' 15 तओ तेहिं दढयरं ताडिज्जमाणेण भणियं मए जहा ' वग्घेण भाक्खओ'। तेहिं वुत्तं । दंसेहि तं पएसं'। तओ हं इओ तओ भमन्तो कवडेण गओ तुह दंसण-पहं । 'पलायसु'त्ति कया तुह सन्ना। मया वि परिव्वायग-दिन्ना मुहे कया गुलिया । तप्पभावेण य जाओ निच्चेयणो । तओ मओ त्ति नाऊण गया ते । चिरेण य 20 कड्ढिया मुहाओ मया गुलिया । तओ तुमं गवेसिउं पयट्टो, न य मए दिट्ठो । गओ एगं गाम । तत्थ दिट्ठो एगो परिव्वायगो । तेण वुत्तं ' तुह तायस्स अहं मित्तो वसुभागो नाम' कहियं च तेण जहा-धणू पलाओ; माया य ते मायन-पाडए पक्खित्ता दीहेण ।' तओ एयं सोऊण महा-दुक्खेण अहं गओ कम्पिल्लपुर । कावालिय25 वेसं काऊण वञ्चिऊण मायङ्ग-मयहरं अवहरिया माया । तओ एगंमि गामे पिउ-मित्तस्स देवस्सम्मस्स माहणस्स घरे मोत्तूण मायएं तुममण्णेसन्तो इहागओ। प्रा. . . Page #46 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह एवं सुहं दुक्खं मन्नन्ता जाव अच्छन्ति, ताव एक्को पुरिसो समागओ । तेण वुत्तं, जहा-'महा-भाग, न कहिं चि हिण्डियव्वं; तुम्हण्णेसणत्थं दीह-निउत्ता चरा इहागय'त्ति । तओ दोवि लहुं वणगहाणाओ निग्गन्तुं भमन्ता गता कोसम्बि । तत्थ नयरी-बाहिरुज्जाणंमि 5 दिहें दोण्हं सेहि-सुयाणं सागरदत्त-बुद्धिल-नामाणं पणी-काऊण सय-सहस्सं संपलग्गं कुक्कुड-जुज्झं । हओ सागरदत्त-कुक्कुडेण बुद्धिलकुक्कुडो; पुणो वि बुद्धिल-कुक्कुडेण हओ सागरदत्त-कुक्कुडो । तओ भग्गो सागरदत्त-कुक्कुडो बुद्धिल-कुक्कुडस्स संमुहं कीरमानो वि णाहिलसइ जुज्झिउंति हारियं सागरदत्तेण लक्खं । एत्थन्तरंमि 10 य वरधणुणा भाणिया सागरदत्त-बुद्धिला, · किमेसो सुजाई वि भग्गो कुक्कुडो बीय कुक्कुडाओ ? ता पेच्छामि, जइ न कुप्पह तुब्भे' । सागरदत्तो भणइ 'भो महाभाय, पेच्छ पेच्छ, जओ नत्थेत्य कोइ मम दव्व-लोभो, किं तु अभिमाण-सिद्धीए पओयणं ।' तओ पलोइओ वरधणुणा बुद्धिल-कुक्कुडो । दिट्ठाओ य तच्चल15 ण-निबद्धाओ सुद्धलण्हाओ लोहमय-सूईओ। लक्खिओ य सो समीवमागन्तुं । जइ न जंपसि सूई-वइयरं, तो दाहं तुह लक्खद्धं' ति निहुयं साहियं वरवणुणो । तेणा वि । भो निरूवियं मए, परं न किं चि दीसइ' त्ति जंपन्तेण वि, जहा बुद्धिलो न लक्खइ, तहा कहंचि लोयणङ्गलि-संचार-प्पओगओ जाणाविओ सागरदत्तो । तेणा20 वि कड्ढिऊणालक्खं पिव सूई ओभेडिओ निय-कुक्कुडो । तेण य पराजिओ बीय-कुक्कुडो त्ति हारियं बुद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सरिसरी । परितुट्ठो य सागरदत्तो पप्फुल्ल-वयणो 'अज्जउत्ता, गिहं गम्मउ' त्ति वोत्तुमारोविडं रहवरे दोवि गओ निय गेहं । कय-उचिय-किच्चो निच्चं पेच्छइ पीईए। 25 तन्नेह-नियन्तियाणमन्नयर-दिणे आगओ एगो दासचेडो । सद्दिओ चाणेण वरधणू, नीओ एगन्ते । तओ · सूइ-वइयराजंपणे, जं ते सुक्खियमासि बुद्धिलेण अद्धलक्खं, तन्निमित्तमेसो पेसिओ चालीस Page #47 -------------------------------------------------------------------------- ________________ बम्भदत्त ४३ 10 साहस्सो हारो' त्ति वोत्तुं समप्पिरं च हार- करण्डियं गओ दासचेडो । वरधणू वितं घेत्तणागओ बम्भदत्तन्तियं, साहिय-सरूवो य दरिसे से कण्डयाओ कड्ढित्तु हारं । पलोइन्तेण य कुमारेण तदेगदेसावलम्बिओ दिठ्ठो बम्भदत्त नामङ्किओ लेहो, पुच्छियं च ' वयंस, 5 कस्सेसो लेहो?' वरघणू भणइ ' को जाणइ ? बहवे बम्भदत्त - नामगा पुरिसा सन्ति किमेत्थ चोज्जं ?' तओ अवहेरी परे कुमारे वरघणुणा एगन्ते नेउं विहाडिओ लेहो, दिट्ठा य तस्स मज्झमि इमा गाहापत्थिज्जसि जइ वि जए जणेण संजोय - जणिय-जत्तेण । तहवि तुमं चिय धणियं रयणवई मुणइ माणेउं ॥ चिन्तन्तस्स य 'कहमवगच्छिस्समिमीए भावत्थं' ति वरघणुणो बीय - दिणे आगया एगा पव्वाइया । सा य पक्खिविणऽक्खय-कुसुमाणि कुमार - उत्तम 'पुत्तय, वास सहस्साऊ भवसु' त्ति भणन्ती वरमेगन्ते नेइ; मन्तिऊण य तेण समं किं पि पडिगया । ओ पुच्छिओ कुमारेण वरघणू ' किमेसा जंपई सो भणई' एयाए 15 इमं संलत्त, जो सो तुम्हाणं बुद्धिलेण करण्डमि हारो पोसिओ, तेणं समं हो समागओ; तस्स पडिलेहं समप्पेह ।' मया भणियं ' एसो बम्भदत्त - रायनामाङ्किओ दीसर, ता साहह, को एसो बम्भदत्तो । ' तए भणियं सुम्मउ, किं तु न तए कस्स वि साहियव्वं । अत्थि इहेव नयरीए से धूया रयणवई नाम कन्नया । साय बाल-भा20 वाओ चेव अईव मम नेहाणुरत्ता । जोव्वणमणुपत्ता दिट्ठा य मया -दिमि सा किं चि झायमाणी । तओ हं गया तीए समीवं । भणिया य मया ' पुत्ति रयणवइ, किं चिन्तेसि ? ' परियणेण भणियं ' बहुणि दिणाणि एवमेईए दुम्मणाए ' । तओ पुणो पुणो पुच्छिया वि मए जाव न किंचि जंपइ ताव भणियं तस्स सहीए 25 पियङ्गुलइयाए ' भयवइ, एसा लज्जन्ती न किंपि तुज्झ साहिउं " अन्न सक्कइ, ता अहं कहेमि । इओ गयंमि कंमिवि दिणे कीडत्थमुजाणगयाए भाउगस्स बुद्धिल सेट्टिणो लक्ख-पणेणं जुज्झावेन्तस्स कह वि तप्पएसागओ दिट्ठो अपुव्वो को वि वर- कुमारो । Page #48 -------------------------------------------------------------------------- ________________ ४४ प्राकृत कथासंग्रह तं च दट्ठणेसा एरिसी जाया । । तं च मए सोऊण लक्खिओ तीए मयण-वियारो । भणिया य ससिणेहं पुत्ति, साहसु सब्भावं !' तओ कहकहवि सब्भावमुक्गया भणइ 'भयवइ, तुम मम जणणी; ता नस्थि किं पि तुम्हं अकहणीयं । एयाए 5 पियङ्गुलइयाए जो कहिओ, सो बम्भदत्त-कुमारो जइ मे पई न होइ, तो नूणं मरामि । तओ एयमायण्णिऊण भणिया सा मए ‘वच्छे, धीरा होहि ! तहा करिस्सं, जहा तुह समाहियं संपज्जिस्सइ' । तओ सा किंचि सत्था जाया कल्ल-दिणंमि य हिययासा सणत्थं भणिया मए । वच्छे, दिवो सो मए बम्भदत्त-कुमारो'। 10 तीए सोउमेवं समूससिय-हिययाए भणियं ' भयवइ, तुम्ह पसाएण सव्वं सुन्दरं भविस्सइ; किं तु तस्स विस्सास-निमित्तं बुद्धिल-ववएसेणेमं हार-रयणं करण्डए पक्खिविऊण पेसेहि बम्भदत्त-नामङ्कियं चेयं लेहं ! निरूवियं च तं तहा कलं मए । ता महाभाग, कहिओ तुहेसो लेह-वइयरो । संपयं पडिलेहं देहि ।' मए वि समप्पिओ तीए 15 इमो पडिलोहो गुरु-गुण-वरवणु-कलिउंत्ति माणिउं मुणइ बम्भदत्तो वि । रयणवई रयणवई चन्दो वि य चन्दणी-जोगो ॥ सोउं चेमं वरधणु-साहियमदिट्ठाए वि रयणवईए जाओ कुमारो तम्मणो । तइंसण-समागमोवायमण्णेसमाणस्स य गयाणि कइ20 वय-दिणाणि । अन्नंमि य दिणे समागओ बाहिराओ वरधणू संभन्तो भणिउं पयत्तो, जहा ' कुमार, इह नयर-सामिणो कोसलाहिवेण अम्हाण गवेसणनिमित्तं पेसिया पच्चइय-पुरिसा, पारद्धो य नयर-सामिणा उवक्क मो त्ति सुम्मइ बहुसो घुणाहुणी । तओ नाउमेयं वइयरं सागरदत्तेण25 गोविया दो वि भूमिहरए । समागया रयणी । भणिओ कुमारेण सागरदत्तो ‘तहा कुणसु,जहा अम्हे अवकमामो !' एवं चायण्णिऊण निग्गओ नयरीओ सागरदत्तो गया थेवं भूमि-भागं, तओ आणिच्छ. Page #49 -------------------------------------------------------------------------- ________________ बम्भदत्त माणं पि कहकहवि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू । गच्छन्तेहि य नयरीए बाहिं जक्खाययणुज्जाण-पायवन्तराल-परिसंठिया पहरण-समन्निय-रहवर-समीवत्था दिट्ठा एक्का पवर-महिला । तओ तीए सायरमब्भुट्ठिऊण भणियं । किमेत्तियाओ वेलाओ 5 तुम्हे समागया ?' तं च सोउं कुमारो भणइ · भद्दे, के अम्हे ? ' तीए भणियं । सामि, तुब्भे बम्भदत्तै-वरवणुणो' । कुमारो भणइ ' कहमेवमवगये ? ' तीए भणियं · सुम्मउ ! इहेव नयरीए धणपवरो नाम सेट्ठी । तस्स धणसंचया नाम भज्जा । तीएऽहमढण्हं पुत्ताणमुवरि धूया जाया । अइक्कन्त-बाल-भावाए मझं न रुच्चइ 10 को वि परिसो । तओ जक्खमिममाराहिउमाढत्ता । जक्खेण वि मह भत्ति-तुट्टेण पञ्चक्खेण होउं भणिया 'वच्छे, तुह भविस्स-चक्कवट्टी बम्भदत्त-कुमारो पई भविस्सइ ' । मए भणियं । कहं मए सो नायव्वो ? ' जक्खेण भणियं : पयट्टे बुद्धिल-सागरदत्ताणं कुक्कुड जुज्झे जो दिट्ठो तुहाणन्दं जणेही, सो नायव्वो बम्भदत्तो ' त्ति 15 साहियं च मे तेण, जं किं चि कुक्कुड-जुज्झ-कालाओ वरधणु-सहा यस्स, सामि, तुहेह वित्तं, जं च जहा मए हार-पेसणाइ-किच्चमेवमायरियं ति'। सोउमेवं साणुरागो कुमारो समारूढो तीए सह तं रहवरं । पुच्छिया य सा ' कओ हुत्तं गन्तव्वं ? ' रयणवईए भणियं ' अत्थि मगहा-पुरंमि मम पिउणो कणि-भाया धणसत्थवाहो नाम 20 सेट्टी; सो य मुणिय-वइयरो:तुम्हमम्हं च समागमणं सुदरं मन्निस्सइ । ता ताव तत्थ गमणं कीरउ; तदुत्तर-कालं, जहिच्छा तुम्हाणं ।' तओ रयणवइ-वयणेण पयट्टो तयभिमुहो कुमारो । कओ वरधणू सारही । गामाणुगामं च गच्छमाणा निग्गया कोसम्बिजणवयाओ संपत्ता गिरि-गहणमेगं । तत्थ य कण्ठय-सुकण्ठयाहिहाणा दुवे चोर25 सेणावइणो । ते य दट्ठण पहाण-रहं विभूसियमित्थी-रयणं च अप्प परिवारत्तणओ संन्नाज्झिऊण पयत्ता पहरिउं । कुमारणावि विविहभङ्गेहिं पहरन्तेणं जित्ता ते पलाणा दिसो दिसिं । तओ पुणो वि Page #50 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह 6 " थक्का तुरङ्गमा रहवरारूढो चलिओ कुमारो, भणिओ वरघणुणा कुमार, दढपरिसन्ता तुम्हे, ता मुहुत्त - मेत्तं निद्दा - सुहमेत्थेव रहे सेवेह ! ' तओ रयणवईए सह सुत्तो कुमारो जावच्छ३, ताव गिरि नइमेगं पाविऊण 1 तओ 5 कहवि पडिबुद्ध कुमारो, उडिओ वियम्भमाणो । पलोइयाई पासाई न दो वरणू । पाणिय-निमित्तमोइण्णो भविस्स त्ति कणि सहिओ ससंभमं । पडिवयणमलभमाणेण परासिय रहधुरगं, दिडुं च तं बहल - लोहियालिद्धं । तओ वावाइओ रणुत्ति कालऊण ' हा हओ सित्ति; भणमाणो निव10 डिओ रहुच्छ । पुणो वि लद्ध चेयणो, ' हा भाइ वरघणु ति भणमाणो पलावे काउमाढत्तो | कहकहवि संठविओ रयणवईए; तं भणइ, जहा ' सुन्दरि, न नज्जइ फुडं; किं वरघणू मओ, किंवा जी - वइ । ता अहं तस्सणसणत्थं पच्छओ वच्चामी ' । ती वृत्त ' अज्जउत्त, न एस अवसरो पच्छा-वालियव्वस्स; कुओ ? जेणहमे15 गागिणी चोर - सावयाईहिं भीममिममरणं । अन्नं च इह नियडवात्तणा वसमेण भवियव्वं, जेण परिमलिया कुस - कण्टया दीसन्ति ।' तओ तहेव पडिवज्जिऊण तीए सह पयट्टो मगहविसयाभिमुहं कुमारो । पत्ता य तव्विसयसन्धि- संठियं एकं गामं । तत्थ य पविसमाणो गाम - सहा- मज्झ - ठिएण दिट्ठो गाम-ठक्कुरणं । दंसणाणन्तरमेव न एस 20 सामन्नो त्ति कलिऊण सोवयार-कय-पडिवत्तिणा पूइओ, नीओ 6 निय - घराभिमुहं ति । दिणो आवासो । सुह-निसण्णो य भणिओ तेण कुमारो महा-भाग, गाढमुव्विगो विय लक्खीयसि' कुमारेण भणिणं ' मज्झ भाया चोरेहिं सह भण्डणं कुन्तो न नज्जइ, किमवत्थन्तरं पत्तो । ता मए तयण्णेसण-निमित्तं 25 कत्थ गन्तव्वं ' तेण भणियं ' अलं खेएण; जइ इहाडवfe भवि - सइ तो लहिस्सामो त्ति भाणऊण पेसिया नियय- पुरिसा, गय-पच्चागएहिं सिद्धं तेहिं जहा अम्हेहिं कोइ कहिंचि न सच्चविओ । केवलं ४६ Page #51 -------------------------------------------------------------------------- ________________ बम्भदत्त ४७ पहे निवडिओ एस बाणो पाविओ । तव्वयणायण्णणंमि य' नूणं विणिवाइओ'त्ति: परितप्पिऊण गुरुसोयाउ लिज्जन्त - माणसस्स जाया रयणी; पत्तो य रयणवईए सह कुमारो । एक्क - जामावसेसाए रयणी सहसा तंमि गामे निवडिया चारे-धाडी । सा य कुमारपहार - कडुयाविया भग्गा परम्मुहा कया । अहिणन्दिओ कुमारो सयलगामाहिट्ठिएणं गाम-पहुणा । गोसम्मिय आउंच्छिण गाम-ठक्कुरं तत्तणय- सहाओ पत्थिओ रायगिहं, पत्तो जहाणुकमेण तत्थ । 5 C " " नयर बाहिरियाए एक्कमि परिव्वाइयासमे उविऊण रयणवई यो नयरब्भन्तरं । तं पविसमाणेण य दिट्ठ एकमि पएसे विविह10 कम्म-निम्मियं धवल - हरं । तत्थ दिट्ठाओ दो पवर-कन्नाओ । ताओ य कुमारं दट्ठण पयाडेय - गरुयाणुरागाओ भणिउं पयत्ताओ • किं तं तुम्हारिसाण वि महा- पुरिसाण भत्ताणुरतं जणमुज्झिय परिभमिउं ? ' तेण वृत्तं को सो जणो, जेणेव भणह ? ताहिं वृत्तं • पसाओ कीरउ आसण - गहणेण । तओ 15 निसन्नो; कओ मज्जण-मायणाइओ उवयारो । तयवसाणे य भणिउं पयत्ताओ, जहा 'महासत्त, अत्थि इहेव भरहे वेयड्ढ - गिरि- दाहिण-सेटीए सिवपुरं नयरं, जलणसिहो राया, तस्स य विज्जुसिहा नाम देवी । तीए अम्ह दुवे धूयाओ । जेट्टो य अम्ह नट्टमत्तो भाया । अन्नया अम्ह पिया अग्गिसिहाभिहाणेण मित्तेण समं गोट्ठीए चिट्ठइ जाव, 20 ताव पेच्छइ गयणे अट्ठावय पव्वयाभिमुहं जिणवर- वन्दण-निमित्तं गच्छन्तं सुरासुर-समूहं । तं दट्ठण राया वि मित्तेण धूयाहि य सहिओ पयट्टो, कमेण य पत्तो अट्ठावयं । वन्दियाओ जिणिन्दपडिमाओ । कप्पूरागरु-धूवय- बुद्धारविन्द - सुरहि-गन्धेहिं कओ उवयारो 1 तिप्पयाहिण काउं निगच्छन्तेणं एगस्स 25 असोग - पायवस्स हेट्ठा दिहं चारण- मुणि-जुयलं, पणमिऊणं य तं निसण्णा तयासन्ने । तओ तेहिं पत्थुया धम्मकहा, जहा - • असारो संसारो, भङ्गरं सरीरं, सरयब्भ-विब्भमं जीवियं, तडी ܟ Page #52 -------------------------------------------------------------------------- ________________ I प्राकृत कथासंग्रह विलसियाणुगारि जोव्वणं, किंपाग-फलोवमा भोगा, संझा-राय-समं विसय-सोक्खं, कुसग्ग-जल-बिन्दु-चञ्चला लच्छी,सुलहं दुक्खं, दुलहं सुहं, अणिवारिय-प्पसरो मच्चू । ता एवं ठिएछड्डिजउ मोह-प्पसरो, कीरउ जिणिन्द-पणीए धम्मे मणं ति' । एवं सुणिय लद्ध-सम्मत्ता5 इणो जहागयं पडिगया सुराइणो । तओ लद्धावसरेण भाणयं अग्गि सिहिणा मित्तेण जहा भयवं, एयाणं बालियाणं को भत्ता भविस्सइ त्ति ।' तेहिं भाणयं ' एयाओ भाइ-वहगस्स भज्जाओ भविस्सन्ति ।' तओ एवं सुणिय साम-मुहो जाओ राया । एत्थावसरे वुत्तो अम्हहिं ' ताय, संपयं चेव साहियं मुणीहिं संसार-सरूवं । अलं 10 अम्हाणमेवंविहावसाणेण विसय-सुहेणं ति; पडिवन्नं च तं ताएणं । एवं च वल्लहयाए भाउणो चत्त-निय-देह-सुह-कारणाओ तस्स चेव ण्हाण-भोयणाइयं चिन्तन्तीओ चिट्ठम्ह जावन्न-दिणे अम्ह भाउणा पुहविं भमन्तेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई कन्नया । तं च रूवाइखित्त-चित्तो हरियागओ । तदिट्ठिमसहन्तो विजं साहिउँ 15 गओ । अओ उवरि तुब्भे नाय-वुत्तन्ता । ताहे महाभाग, तमि काले तुब्भन्तियाओ आगन्तूण पुप्फवईए सामेण वुत्ताओ अम्हे, साहिओ भाउ-वुत्तन्तो। तं सुणिय सोय-निब्भराओरोविउं पयत्ताओ। संठवियाओ महुर-वयणेहिं पुप्फर्वईए । अन्नं च संकरि-विज्जा-सयासाओ विइय-तुम्ह-वुत्तन्ताए भणियं तीए ‘सुमरिजउ मुणि-वयणं, 20 मान्नजउ बम्भदत्तो भत्त त्ति' । तमायाणऊण जायाणुरागाहिं मन्नियमम्हहिं । तो रहस-पर-वसत्तणओ पुप्फवईए चालियाए सिय-संकेय-पडागाए, अन्नत्थ कत्थइ पउत्थे तुमंमि नाणाविह-गामनगराइसु भमन्तीहिं तुमं न जाहे कहिंचि दिट्ठो ताहे विसण्णाओ इहागयाओ । तओ अप्पताकिय-हिरण्ण-बुट्टि-विब्भममेत्थ तुह 25 ईसणं जायं ति! ता भो महाभाग, सुमरिऊण पुप्पवइ-वइयर, कीरउ अम्हाणं समीहियं ?' एयं सुणिय सहरिसं मान्नियं कुमारेण । निव्वत्तिऊण गन्धव्व-विवाहं ठिओ रत्तीए ताहिं समं । गोस-काले य वुत्ताओ 'गच्छह तुब्भे पुप्फवइ-समीवं, जाव मह रज-लाभो होइ'। Page #53 -------------------------------------------------------------------------- ________________ बम्भदत्त 'एवं काहामो' त्ति भाणय गयाओ ताओ । गयासु तासु जाव पलोएइ पासाइं ताव न तं धवल-हरं नय सो परियणो । चिन्तियं च तेण, एसा विजाहरी माया; अन्नहा कहमेयं इन्दियाल-विन्भमं ताण विलासियं?' 5 तओ कुमारो सुमरिय रयणवईए तयण्णेसणनिमित्तं गओ आस माभिमुहं । जाव ' न तत्थ रयणवई न य अन्नो कोई, तओ कं पुच्छामि त्ति कलिऊण पलोइयाई पासाई , न य कोइ सञ्चविओ। तओ तीए चेव वइयरं चिन्तयन्तस्स खणन्तरेणागओ एक्को कल्लाणा गिई परिणओ पुरिसो। पुच्छिओ सो कुमारेण 'भो महाभाय, एवं 10 विह-रूव-नेवच्छ-विसेसा कल्ल-दिणे अज्ज वा न दिट्ठा का वि एत्थ बाला ? तेण य भाणयं । पुत्तय, किं सो तुमं रयणवईए भत्ता ?' कुमारो भणइ ' एवं ! ' तेण भाणियं । कल्लं सा मए रूयन्ती दिट्ठा अवरण्ह-वेलाए; गओ य तीए समीवं पुच्छिया य सा मए-पुत्ति, कासि तुमं, कओ वा समागया, किं वा सोय-कारणं, कहिं वा 15 गन्तव्वं ?' तओ तीए किंचि कहियंमि पञ्चाभन्नाया भणिया य. मम चिय दोहित्ती तुमं होसि ।' मुणिय-वुत्तन्तेण य मया तीए चुल्लुपिउणो गन्तूण सिढे । तेण य जाणिय-विसेसा सायरं पवेसिया निय-मन्दिरं । अण्णेसिया सव्वओ तुब्भे, न कहिंचि दिहा ता संपयं सुन्दरमणुट्टियं जमागया। एवं चालविऊण नीओ तेण कुमारो 20 सत्थवाह-मन्दिरं । कय-सव्वोवयाररस य रयणर्वईए वित्तं पाणिग्गहणं । तओ तीए सह विसय-सुहमणुहवन्तो चिट्ठइ । अन्नया वरघणुगो दिवसओ त्ति पकप्पियं भोज्ज भुञ्जन्ति बम्भणाइणो जाव, सयं चेव वरधणू जणिय-बम्भण-वेसो भोयण-निमित्तमागओ भणि पयत्तो, जहा भो साहिजउ तस्स भोज्ज-कारिणो 25 जहा, जइ मज्झ भोयणं पयच्छह, तो तस्स परलोय-वत्तिणो वयणो यरंमि. उवणमइ'। सिटुं च तेहिं तमागन्तूण कुमारस्स । विणिगओ कुमारो। सहरिसं च पलोइओ सो कुमारण, पच्चभिन्नाओ य । आलिङ्गि पविट्ठो मन्दिरं । निवत्त-मज्जण-भायणावसरम्मि य प्रा. क. सं. ७ Page #54 -------------------------------------------------------------------------- ________________ प्राकृतःकथासंग्रह पुच्छिओ तेण वरधनू निय-पउत्तिं । साहिउँ पयत्तो, जहाँ । तीए रखणीए मिहा-वसमुवगयाण तुम्हाण. पिडओ धाविकण निविड कुडअन्तरडिय-तणुणा एक्केण चोर-पुरिसेण पहओ बागेण । तप्पहारवेयणाए परायत्तत्तणओ निवडिओ महि-यलंमि । अवाय भीरुत्तमओ न साहियं तुम्हं । वोलणिो रहवरो तमन्तरालं । अहमवि परिनिविड-तरु-अन्तराल-मज्झेण सणियं अवक्कममाणो कहकहवि पत्तोतं गामे, जत्थ तुम्हे निवसिया । साहिया य तग्गामाहिर्वण तुम्ह पउत्ती । समुप्पन्न-हियय-तोसो य पउण-पहारो भोयण-पत्थण-वव एसेण समागओ इहई. जाव, दिट्ठा तुम्हे । एवं च सहरिसमविरत्त10 चित्ताणं जन्ति दियहा । अन्नया य मन्तियं परोप्परं बम्भदत्त-वरधहि । केत्तियं कालं मुक्क-पुरिसयारेहिं अच्छियव्वं ?' एवं च चिन्तयन्ताणं निम्गमोवायमुस्सुयाणं समायओ महु-मासो । तमि य पयत्ते मयण-महूसवे निग्गए नयरि-जणवए उज्जाणेसु.कोउहल्लेणं गया दो वि कुमार-वरंधणू । तओ 51 पयत्ते निकभरे कोला-रसे कीलन्तेसु.विविह-कोलाहिं तरुण-नर-नारी सत्थेसु अतक्कियं चेव मय परव्वसो गालिय-मिण्ठो निरङ्कसो वियरिओ राय-हत्थी । समुच्छलिओ कलयलो; भग्गाओ कीला-गोडीओ। एवं च पयत्ते होहलए एक्का बालिया. समुन्नये-ओहरा वियड नियम्ब-बिम्बा मत्त-करि-करोरू-भय-वेविरङ्गी सरणं विमम्ममाणा 20 पडिया करिणो दिष्टि-पहूं । तओ उच्छलिओ हाहा-रौ, कूइय से परियोण । तत्वन्तरे दर-गहियाए तीए पुरओ होऊण हकिओ कुमारण करी, सुखाक्यिा ऐसा । सो वि करी तं बालियं भोत्तण सेस-बस-विल्यारिय-लोषणो पसारिख-चोर-कसे तंडविय-कण्णो झत्ति तदभिमुहं पधाविओत कुमारण वि संपिण्डिय उवरिलं, पक्खित १ तदभिमुहं । तेणावि, निब्भरामरिस-पराहीशेण आत्तुं तं पक्वित्तं गयणे, निवडियं धरणीए । जाव करी तत्थ परिणवह ताव दक्खलणजओ समारहिय कन्धराए निबद्धमासर्ण कुमारण, साडिओ ___ Page #55 -------------------------------------------------------------------------- ________________ • ५१ तिब्रखक्सेण, अप्फालियो कुम्भ-भाए, महुर-वयणेहिं मेलाविओ मच्छरं करी । तओ समुच्छलिओ साहुकारों; मयइ कुमारों-त्ति परिय बन्दिणा । नीओ खम्भुट्ठाणं, आगओ तमुद्देर्स नरवई । दट्ठण तं अणण्ण-सरिस चेद्वियं विम्हयं गओ भणिउ पयत्तो को उण * पूसो ? ' तओ कुमार - वइयराभित्रेण साहिओ वुत्तन्तो मन्तिणा । तओ तुट्ट राइणा नीओ निय-भवणं कुमारो, काराविओ मज्जणभोयगाइ- उचिय-करणिज्जं । तओ भोयणावसाणे दिन्नाओ अट्ठ धूयाओ कुमारस्स । सोहण-दिन- मुहुत्तेण वित्तं पाणिगहणं । नहा सुई ढिया तत्थ कइवय-दिणे । C 10 त अनया एगा महिला आगन्तृण कुमार-समीवं भणिजं पचत्ता, जहा 'कुमार, अत्पि तर सहवत्त व्वं किं पि' । तेण वृत्तं 'मण !" तीए बुत्ते ' अत्थि इहेव नयरीए वेसमणो नाम सत्यवाही, तरस घूया सिरिमई नाम । सा मए बाल-भाबाओ आरम्भ पालिया, जा तुम हस्पि संभमाओ रक्खिया । तीए हत्थि संभमुच्चरियाए उज्झि15 ऊण भयं, जीविय-दायगो त्ति मुणिऊण तुमं साहिलास पलोइओ । अच्च्चन्त- सुन्दर - रूव- जोव्वण-लायण्ण-कला-कोसलाण पगरिसो त्ति काऊं समुप्पन्नो ताए तुज्झोवरि दढमणुराओ । तओ सप्पाभि से चैव पलोमाणी श्रम्मिय स्व लिहिय व्वं कलिय व्व टङ्ककरिय व्व निच्चल-निहित्त- लोयणा खणमेकं ठिया । बोली हत्यि20 सभमे कहकहावे परिजणेण नीया निय-मन्दिरं । तव्थ वि न मज्जणभौमायं देह-द्वि करेइ, केवलं मोणेण अच्छइ । ताहे मए वुत्ता 'पुत्ति, की माण्डचिय असब्भाविणी जाया, जेण मंझ वि अवहीसि वयण ? ' ताव सविलक्ख हसिऊण भणिये तीए किम! तुम्हाण व अकहाणिज्जमत्थि ? किं तु लज्जा एत्थावराहई; ता 25 सुब्बर्ड, जेणाहं हस्थि-संगमाओं रक्खिया, तेण सह पाणिग्रहणं न‍ ने होइ, तो में अवस्लं मरणं सरणं ति । तभी एचमायणिऊण य कहिनो तीर पिउणो दुतन्तों । तेणावि सुह समीने हे वैसिया G 1 बम्मदत्त Page #56 -------------------------------------------------------------------------- ________________ ५२ प्राकृत कथासंग्रह ता पडिच्छसु इमं बाहिये ।' मन्नियं च तेण । पसत्थ - दियहे वित्तो विवाहो । वरघणुणोवि सुबुद्धिनामेणामच्चेण नन्दाभिहाणं कन्नं दाउं कयं विवाह मङ्गलं । एवं च दोण्ह वि विसय सुमहवन्ताणं अइक्कन्ता कवि वासरा । उच्छलिया सव्वओ तेसिं पत्ती । 5 1 तओ गया वाणारसिं । तओ बम्भदत्तं बाहिं ठविय गओ वरघणू कड - समवं । हरिसिओ एसो सबल वाहणो निग्गओ सम्मुहो । तओ समाइच्छिणा विडं हत्थि खन्धे पवोसिओ निय-भवणे | कमेण य दिन्ना निय-धूया कडयावई नाम अणेग-गय-हय-रहभण्डार - समेया । पत्थ - दिणे वित्तो विवाहो । तीए समं विसयसुहमणुहवन्तस्स वच्चइ कालो । तओ धूय-संपेसणेण समागओ सबलवाहणो पुष्पचूलो राया, धणू मन्ती, कणेरदत्तो, अन्ने य चन्दसीहभवदत्तादओ बहवे रायाणो । तेहिं वरघणू सेणाव - पए अहिसिचिऊण पेसिओ दीह- राइणो उवरिं, पयत्तो अणवरयं गन्तुं । एत्थन्तरे पेसिओ दक्षिण कडगाईण दूओ । निब्भच्छिओ सो तेहिं । 15 अप्पणो वि अणवरय-पयाणएहिं गच्छन्ता पत्ता कम्पिल्लपुरं । तओ समन्तओ निरुद्ध-निग्गम-पवेसं कयं तं t तओ सो दहि-राया ' केत्तियं कालं बिले पविट्टेहिं अच्छियव्वं' ति साहसमवलम्बिऊण निम्गओ सम्मुहो । समावडियं महा-समरं दोण्ह वि सेन्नाणं । तओ भग्गं निय-सेन्नं दट्ठूण दीहो, काऊण पोरुसं अन्ना वि 20 नत्थि मोक्खो त्ति कलिऊण सम्मुहमुवट्टिओ । तओ तं पेच्छिऊण भदत्तो संधुक्किय- कोवाणलो चलिओ तदभिमुहं । लग्गमाओहणं तओ गण्डीव-खग्ग-कुन्त-गया- भिण्डिमाल - पमुहेहिं पहरिऊण मुक्कं बम्भदतेण चक्कं । तेण दहि- राइणो कबन्धी कयं सरीरं । तओ ' जयइ चक्कवट्टी' त्ति उच्छलिओ कलयलो । सिद्ध - गन्धव्वेहिं मुक्का कुसुम25 वुट्ठी | वृत्तं च जहा – 'एस बारसमो चक्कवट्टी उप्पन्नो ।' त पुर- जणवएण नागारय- लोएण य अभिनन्दिज्जमाणो पविट्ठो निय मन्दिरं । कओ सयल-सामन्तेहिं महा चक्कवट्टि रज्जाभिसेओ । पसा 1 10 Page #57 -------------------------------------------------------------------------- ________________ बम्भदन्त हियं चिरन्तण- चक्कवट्टि - कमेण छखण्डं पि भरहं । समागर्थं पुप्फवइपमुहं सयलमन्तेउरं । एवं चक्कवट्टित्तणं कुणन्तस्स गच्छन्ति दिणा । 1 अन्नया नडेण विन्नत्तो, जहा 'महाराय, अज्ज महुयरी - गीयं नाम नट्टविहिं उवदांसिस्सामि त्ति' । तेण वृत्तं ' एवं होउ'ति । तओ 5 अवरह- समए पारद्धो नचिरं । एत्थन्तरे दास- चेडीए सयलकुसुम-समिद्धं बम्मदत्तस्स कुसुम-दाम- गण्डमुवट्टवियं । तं पेच्छन्तस्स महुयरी - गीयं च सुणन्तस्स वियप्पो जाओ: ' एवंविह- नाडय - विही दिट्ठ- पुव्वा मए ।' एवं चिन्तन्तस्स सोहम्मे पउमगुम्मे विमाणे दिनपुवत्ति सुमरिओ पुव्व-भवो । गओ य मुच्छं पडिओ य भूमीए । 10 तओ पास-परिवत्तिणा सामन्त- लोएण सरस-चन्दणालिम्पणेण समासत्थीकओ । राइणा सुमरिय- पुव्व-भव-भाइ - वइयरेण तयण्णेसणत्थं रहस्तं गोविन्तेण भणिओ निय-हियय - निव्विसेसो वरघण नाम महामचो, जहा, 'लम्बिऊण इमं सिलोगद्धं घोसावेसु नगरे तिय- चउक्क - चच्चरेसु; जो इमस्स सिलोगस्स पच्छिमद्धं पुरेइ, तस्स 15 राया नियरज्जस्स अद्धं देइ' त्ति । एवं च पइदिणं पयत्तमाघोसणं, लम्बओ य बहुसु एसेसु पाओ । 25 अत्रावसरे सः पूर्वभविकश्चित्राभिधानस्तत्सहोदरजीवः पुरिमतालनगरादिभ्यपुत्रो भूत्वा संजातजातिस्मरणो गृहीतव्रतस्तत्रैवागतः समवसृतो मनोरमाभिधाने कानने । तत्र यथाप्रासुके भूभागे निक्षिप्य 20 पात्राद्युपकरणं स्थितो धर्मध्यानोपगतः कायोत्सर्गेण । अत्रान्तरे आरघट्टिकेण पठ्यमानम् आस्व दासौ मृगौ हंसौ मातङ्गावमरौ ततः । इदं श्लोका निशम्य प्राह मुनि:-- ५३ एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥ ततोऽसावारघट्टिकस्तच्छ्रेका पत्रके विलिख्य प्रफुल्लास्यपंकजो गतो राजकुलं । पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । स्नेहातिरेकेण गतो मूर्छा राजा । ततः क्षुभिता सभा । रोषवशगतेन Page #58 -------------------------------------------------------------------------- ________________ प्राकृत- कथासंग्रह C । K परिषामः एतद्वचनेन राजेदृशीं दशां गत इति चपेटामर्हन्तुमाrosisht | हन्यमानो न मयाऽयं पूरित इति विलपन्नसौ विमोचितः कदर्थकेभिः पृष्टश्च ' कोऽस्य पूरक ' इति । स प्राह अरघट्ट- समीपवर्ती मुनिरिति । ततो राजापि चन्दनरससेकादिभिर्ल5. धचेतनोऽवगत मुनिवरागमवृत्तान्तस्तद्भाक्तस्नेहाकृष्टचित्तः संपरिकरो निर्ययौ । ददृशे च तेन मुनिरुद्याने । तुष्टचेतसा वन्दितः । सविनयं उपविष्टस्तदन्तिके मुनिनारब्धा धर्मदेशना दर्शिता भवनिर्गुणता, वर्णिता कर्मबन्धहतेवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । संविग्ना परिषद्, न भावितो ब्रह्मदत्तः, प्राह10 च भगवन्, यथा स्वसंगमसुखेनाल्हादिता वयं तथाऽऽल्हादयतु भगवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्यावः । एतदेव या तपसः फलम् ' । मुनिराह 'युक्तमेतद्भवदुपकारोयतानाम् केवलं दुर्लभेयं मनुष्यावस्था, सततपातुकमायुः, चञ्चला श्रीः अमवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो 15 नरकपातः, दुर्लभं पुनर्मोक्षबीजं विशेषतो विरतिरत्नं, न तत्त्यागी दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयणमा आल्हादयति चित्तं विदुषाम् । तत् परित्यन कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पित्र जिवचनामृतरसं, संचरस्व तदुक्तमार्गेण, सफलीकुरु मनुष्यजम्म' इति । स प्राह 'भगवन्, उपनत सुखल्यामनादृष्टसुखवान्छा अज्ञानलक्षणम् । तम्मैवमादिश कुरु मत्समीहितं ' । ततः पुन्दुरुक्तमुक्तोऽपि यथा न प्रतिबुध्यते, तदा चिन्तितं मुनिना 'आं ज्ञातं, पूर्वभवे सनत्कुमारच किस्त्रीरत्नालकसंस्पर्शवेदनाजाताभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं संभूतेन सता निदानं तदिदं विजृम्भतेऽतः कालदष्टवदसान्योऽयं जिनवचनमन्त्रतन्त्राणाम्' इति । 25 गतो मुनिः, कालान्तरेण मोक्षं च प्राप्तः । राज्ञोऽपि चक्किसुखमनुभतोऽतीतः कश्चित् कालः । " अम्पदिकेन द्विजेनोक्तोऽसौ 'अहो नृपेश, ममेदृशी वाच्छोत्पन्ना मोजमं भुले' । राज्ञोक्तं भो द्विन, न मामकमन त्वं ५४ . Page #59 -------------------------------------------------------------------------- ________________ ५५ बम्भदत्त भोक्तुं क्षमः । यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति' । द्विजेनोक्तं ' धिगस्तु ते राज्यलक्ष्मीमाहात्म्ये यदन्नमात्रदानेऽप्यालोचयसि ' । ततो राज्ञा असूययानुज्ञातं, भोजितश्चासावाहारदानेन स्वभार्यापुत्रस्नुषादुहितृपौत्रादिबान्धववृन्दान्वितः । गतः स्वगृहमा5 गतायां निशिथिन्यां परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदमवेदमानष्टचित्तः प्रवृसोऽन्योन्यमकार्यमाचरितं द्विजपरिजनः । प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योन्यमास्यं दर्शयितुमपारयन्निर्गतो मग चिन्तितं च द्विजेन 'कथमनिमित्तवैरिणा राज्ञेत्थं विडम्बितोऽहम्' । ततोऽमर्षितेन 10 तेन वनेऽटता दृष्ट एकोऽजापालकः, कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वश्चिन्तितं च तेन मद्विवक्षितकार्यकरणयोग्योऽयं इति कृत्वोपचरितस्तेन दानसन्मानादिभिः । कथितस्तेन स्वाभिप्रायस्तस्य रहसि । तेनापि प्रतिपन्नम् । अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुख्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकयैककालमुत्पाटिते लोचने । 15 ततो राज्ञा वृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितः पुसोहतो, अन्यानपि द्विजान् धातयित्वोक्तो मन्त्री यथा एषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं स्वहस्तमर्दनेन सुखमुत्पादयामि' इति । मन्त्रिणापि क्लिष्टकर्मोदयवशतां तस्यावगम्य शाखोटकतरुफलानि स्थाले निक्षिप्य ढौकितानि तस्य । सोs 20 पि रौद्राध्यबसायोपगतस्तान्यक्षिबुद्ध्या मर्दयन् स्वं सुखाकुर्वन् दिनान्यतिवाहयति । एवं च विद्धतोऽतीतानि कतिचिद्दिनानि । ततः सप्तवर्षशतानि षोडषोत्तराणि आयुरनुपाल्य तत्क्षये प्रवर्धमानरौद्राध्यवसायो मृत्वोत्पन्नः सप्तमनरकंपृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारकः । 1 Page #60 -------------------------------------------------------------------------- ________________ मूलदेव अत्थि उज्जेणी नयरी । तीए य असेस-कला-कुसलो अणेगविन्नाण-निउणो, उदार-चित्तो कयन्नू पडिवन्न-सूरो गुणाणुराई पियंवओ दक्खो रूव-लावण्ण-तारुण्ण-कालुओ मूलदेवो नाम राय उत्तो पाडलि-पुत्ताओ जूय-वसणासत्तो जणगावमाणेण पुहविं परि5 भमन्तो समागओ । तत्थ गुलिया-पओगेण परावत्तिय-वेसो वामणयाकारो विम्हावेइ विचित्त-कहाहिं गन्धव्वाइ-कलाहिं नाणा-कोउगेहिं य नायर-जणं । पसिद्धो जाओ । अत्थि तत्थ रूव-लावण्ण विन्नाण-गन्विया देवदत्ता नाम पहाणा गणिया । सुयं च तेण ' न रञ्जिज्जइ एसा केणइ सामण्ण-पुरिसेण अत्त-गन्विया' तओ कोउएण 10 तीए खोभणत्थं पच्चूस-समए आसन्नत्थेण आढत्तं सुमहुर-रवं बहु भङ्गि-घोलिर-कण्ठं अन्नन्न-वण्ण-संवेह-रमाणिजं गन्धव्वं । सुयं च तं देवदत्ताए चिन्तियं च । अहो अउव्वा वाणीः ता दिवो एस कोई न मणुस्स-मत्तो'। गवेसाविओ चेडीहिं । गविट्ठो दिठो मूलदेवो वामण-रूवो, साहियं जह-ट्ठियमेईए । पेसिया तएि तस्स बाहरणत्थं 15 मादवाभिहाणा खुज्ज-चेडी । गन्तूण विणय-पुव्वयं भणिओ तीए • भो महायस, अम्ह सामिणी देवदत्ता विन्नवेइ, कुणह पसायं एह अम्ह घरं । ' तेण य वियड्याए भणियं न पओयणं मे गणिया-जण-सङ्गेण , निवारिओ विसिट्ठाण वेसा-जण-संसम्गो । भणि = 20 या विचित्रक्टिकोटीनिघृष्टा मद्यमांसनिरतातिनिकृष्टा । कोमला वचसि चेतास दुष्टा तां भजन्ति गणिकां न विशिष्टाः ॥ १ ॥ Page #61 -------------------------------------------------------------------------- ________________ मूलदेव योपतापनपराऽग्निशिखेव चित्तमोहनकरी मदिरेव । देहदारणकरी क्षुरिकेव गर्हिता हि गणिका शालिकेव ॥२॥ अओ नत्थि मे गमणाभिलासो । तए वि अणेगाहिं भणिइभङ्गीहिं आराहिऊण चित्तं महा-निबन्धेण करे घेत्तूण नीओ 5 घरं । वच्चन्तेण य सा खुज्जा कला-कोसल्लेण विज्जा-पओगेण य अप्फालिऊण कया पउणा । विम्हय-खित्त-मणाए पवेसिओ सो भवणे । दिट्ठो देवदत्ताए वामण-रूवो अउव्व-लावण्ण-धारी, विम्हियाए य दवावियमासणं । निसन्नो य सो । दिनो तम्बोलो, दंसियं च माहवीए अत्तणो रूवं, कहिओ य वइयरो, सुट्टयरं वि10 म्हिया, पारद्धो आलावो महुराहिं विषड़-भणिईहिं, आगरिसियं तेण तीए हिययं । भणियं च'अणुणय-कुसलं परिहास-पेसलं लडह-वाणि-दुल्लालियं । आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ।। एत्थन्तरे आगओ तत्थेगो वीणा-वायगो । वाइया तेण वीणा । 15 रञ्जिया देवदत्ता, भणियं च ताए, “साहु ! भो वीणा-वायग,साहु ! सोहणा ते कला ।' मूलदेवणे भणियं 'अहो ! अइनिउणो उज्जेणीजणो, जाणइ सुन्दरासुन्दर-विसेसं ।' देवदत्ताए भणियं ' भो किं एत्थ खूणं ? ' तेण भणियं ' वंसो चेव असुद्धो, सगज्झा य तन्ती'। तीए भणियं । कहं जाणिज्जई' ? 'दंसेमि अहं ।' समप्पिया वीणा, 20 कड्ढिओ वंसाओ पाहणगो तन्तीए वालो । समारिऊण वाइउं पयत्तो । कया पराहीण-माणसा स-परियणा. देवदत्ता । पच्चासन्ने य करेणुया सया रवण-सीला आसि सा विठिया घुमन्ती ओलम्बियकण्णा । अईव विम्हिया देवदत्ता वीणा-वायगो य।' चिन्तियं च 'अहो पच्छन-वेसो विस्सकम्मा एस।' पूइऊण पेसिओ तीए वीणा-वायगो। 25 आगया भोयण-वेला । भणियं देवदत्ताए । वाहरह अङ्गमद्दयं जेण दो वि अम्हे मज्जामो' ! मूलदेवेण भाणियं । अणुमन्नह अहं चेव करोमि तुम्ह अब्भङ्गण-कम्म'। किमयं पिजाणासि? नयाणामि प्रा.क.से.. Page #62 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह सम्म परं ठिओ जाणगाण सयासे' । आणियं चम्पगतेल्लं, आढत्तो अभाङ्गिाउं । कया पराहीण-मणा । चिन्तियं च णाए 'अहो विन्नाणाइसओ, अहो अउव्व-करय-फासो ! ता भवियव्वं केणइ इमिणा सिद्ध-पुरिसेण पच्छन्न-रूवेण, न पयईए एवं-रूवस्स इमो पगरिसो'त्ति, 5 ता पयडी-करावेमि रूवं ।' निवडिया चलणेसु, भणिओ य : भो महाणुभाव, असरिस-गुणेहिं चेव नाओ उत्तम-पुरिसो पडिवन्नवच्छलो दक्खिण्ण-पहाणो य तुमं । ता दंसेहि मे अत्ताणयं ! बाद उक्काण्ठियं तुह दंसणस्स मे हिययं ' । मूलदेवेण य पुणो पुणो निब्बन्धे कए इसि हसिऊण अवणीया वस-परावत्तणी गुलिया। 10 जाओ सहावत्थो, दिह्रो दिण-नाहो व्व दिप्पन्ततेओ, अणङ्गो व्व मोहयन्तो रूवेण सयल-जणं नव-जोव्वण-लायण्ण-संपुण्ण-देहो । हरिसवसुभिन्न-रोमञ्चा पुणो निवडिया चलणेसु । भाणयं च 'महा-पसा ओ' त्ति । अब्भडिओ सहत्थेहिं, मज्जियाई दो वि, जिमियाइं महाविभूईए, पहिराविओ देव-दूसे, ठियाइं विसिट्ट-गोडीए; भाणयं च 15 तीए ‘महाभाग, तुमं मोत्तूण न केणइ अणुरञ्जियं मे अवर-पुरिसेण माणसं । ता सच्च मेयं नयणेहि को न दीसइ केण समाणं न होन्ति उल्लावा । हिययाणन्दं जं पुण जणेइ तं माणुसं विरलं ॥ __ 'ता ममाणुरोहेण एत्थ घरे निच्चमेवागन्तव्वं'। मूलदेवेण भाणिय 'गुण20 राइणि, अन्न-देसीएसु निद्धणेसु अम्हारिसेसु न रेहए पडिबन्धो, न य ठिरी-हवइ । पाएण सव्वस्स वि कज्ज-वसेण चेव नेहो। भाणयं च वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरं सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्ध वनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, 25 सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ।। तीए भाणयं ‘स-देसो पर-देसो वा अकारणं सप्पुरिसाणं'। भाणयं च जलहि-विसंघडिएण वि निवसिज्जइ हर-सिरमि चन्देणं । जत्थमया तत्थगया गुणिणो सीसेण वुमन्ति ॥ Page #63 -------------------------------------------------------------------------- ________________ मूलदेव तहा--अत्यो वि असारो; न तंमि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाणुराओ हवइ त्ति । किं च--- वाया सहस्स-मइया सिणेह-निज्जाइयं सय-सहस्सं । सम्भावो सज्जण-माणुसस्स कोडिं विसेसेइ ॥ 5 ता सव्वहा पडिवजसु इमं पत्थणं ति ।' पडिवन्नं तेण। जाओ तेसिं नेह-निन्भरो संजोगो । अन्नया राय-पुरओ पणच्चिया देवदत्ता, वाइओ मुलदेवण पडहो । तुट्ठो तीए राया । दिन्नो वरो । नासीकओ तीए । सो य अईव जूय पसङ्गी; निवसण-मेत्तं पि न रहए । 10 माणओ य साणुणयं तीए पिय-वाणीए ‘पिययम, कोमुइ-मयङ्कस्सेव हरिण-पडिबिम्बं तुम्हं सयल-गुणालयाणं कलङ्क चेव जूय-वसणं । बहु-दोस-निहाणं च एयं । तहा हि कुल-कलङ्कणु सच्च-पडिवक्खु गुरु-लज्जा-सोय-करु धम्म-विग्घु अत्थह पणासणु । जं दाण-भोगेहि रहिउ पत्त-दार-पिइ-माइ-सोसणु। जहिं न मुणिज्जइ देउ गुरु जहिं न वि कज्जु अकज्जु । तणु-संतावणु कुगइ-पहु पिय तहिं जूइ म रज्जु ॥ ता सव्वहा परिचयसु इमं ।अइरसेण यन सक्कए मूलदेवो परिहरिउं। अत्थिय देवत्ताए गाढाणुरत्तो मूलिल्लो मित्तसेणो अयल-नामा सत्थवाह-पुत्तो । देइ सो जं मग्गिय, संपाडेइ वत्थाभरणाइयं । 25 वहइ य सो मूलदेवोवरि पओसं, मग्गइ य छिद्दाणि । तस्स सङ्काए न गच्छइ मूलदेवो तीए घरं अवसरमन्तरेण । भणिया य देवदत्ता जणणीए : पुत्ति, परिचय मूलदेवं ! न किंचि निद्धण-चङ्गेण पओ 15 Page #64 -------------------------------------------------------------------------- ________________ ६० प्राकृत कथासंग्रह यणमेएण । सो महाणुभावो दाया अयलो पेसेइ पुणो पुणो बहुयं दव्व-जायं । ता तं चेव अङ्गी-करेसु सव्वप्पणयाए । न एकमि पडियारे दोन्नि करवालाई मायन्ति, न य अलोणियं सिलं कोइ चट्टेइ । ता मुञ्च जूयारियं इमं'ति । तीए भणियं ' नाहं अम्ब, 5 एगन्तेण धणाणुरागिणी, गुणेसु चे। मे पडिबन्धो । ' जणणीए भाणयं । केरिसा तस्स जूयकारिस्स गुणा ? ' तीए भणियं · अम्ब, केवल-गुणमओ खु सो; जओ धीरो उदार-चित्तो दक्खिण्ण-महोयही कला-निउणो। पिय-भासी य कयण्णू गुणाणुराई विसेसन्नू ॥ 10 अओ न परिचयामि एयं । तओ साऽणेगेहिं दिट्ठन्तेहिं आढत्ता पडिबोहिउं: अलत्तए मग्गिए तरिसं पणामेइ, उच्छु खण्डे पत्थिए छोइयं पणामेइ, कुसुमेहिं जाएहिं बेण्ट-मेत्ताई पणामेइ । चोइया य पडिभणइ : जारिसमेयं, तारिसो एसो ते पिययमो, तहा वि तुमं न परिच्चयासि ।' देवदत्ताए चिन्तियं 'मूढा एसा, तेणेवंविहे दिट्ठन्ते 15 देइ।' तओ अन्नया भाणया जणणी अम्मो मग्गेहि अयलं उच्छं!" कहियं च तीए तस्स । तेण वि सगडं भरेऊण पेसियं । तीए भाणयं 'किमहं करिणिया, जेणेवंविहं स-पत्त-डालं उच्छु पभूयं पेसिज्जइ'। तीए भाणयं पुत्ति, उदारो खु सो, तेण एवं पेसियं' ति। चिन्तियं 20 च ण 'अन्नाणं पि सा दाहि त्ति ।' अवर-दियहे देवदत्ताए भाणिया माहवी ' हला भणाहि मूलदेवं, जहा उच्छूण उवरि सद्धा देवदत्ताए; ता पेसेहि मे ' । तीए वि गन्तूण कहियं । तेण वि गहियाओ दोन्नि उच्छु-लट्ठीओ निच्छो-लिऊण कयाओ दुयङ्गल पमाणाओ गण्डियाओ, चाउज्जाएण य अवचुणियाओ, कप्पु25 रेण य मणागं वासियाओ, मूलाहि य मणागं भिन्नाओ; गहियाई अभिणव-मल्लगाई, . भरिऊण ताई ढकिऊण य पेसियाणि । ढोइयाई च गन्तूण महावीए, दंसियाणि तीए वि ___ Page #65 -------------------------------------------------------------------------- ________________ मूलदेव जणणीए । भाणिया य : पेच्छ अम्मो, पुरिसाण अन्तरं' ति । ता अहं एएसिं गुणाणमणुरत्ता । जणणीए चिन्तियं 'अच्चन्तमोहिया एसा, न परिच्चयइ अत्तणा इमं; ता करेमि किंपि उवायं, जेण एसो वि कामुओ गच्छइ विएस; तओ सुत्थं हवईत्ति चिन्ति5 ऊण भाणओ अयलो ' कहसु एईए पुरओ अलिय-गामन्तर-गमणं, पच्छा मूलदेवे पविठू मणुस्स-सामग्गीए आगच्छेज्जह; विमाणेज्जह यतं, जेण विमाणिओ सन्तो देस-च्चायं करेइ। ता संजुत्ता चेटेजह ! अहं ते वत्तं दाहामि ।' पडिवन्नं च तेण। अन्नंमि दिणे कयं तहेव तेण। निग्गो अलिय-गामन्तर-गमण-मिसेण। पावट्ठो य मूलदेवो । जाणा10 विओ जणणीए अयलो, आगओ महा-सामग्गीए, दिट्ठो य पविस माणो देवदत्ताए । भाणओ य मूलदेवो · ईइसो चेव अवसरो, पडिच्छियं च जणणीए एयपेसियं दव्वं; ता तुमं पल्लङ्क-हेट्ठओ महत्तगं चेहह ताव ।' ठिओ सो पल्लङ्क-हेट्टओ, लक्खिओ अयलेण| निसण्यो पल्लङ्के अयलो । भाणया य सा तेण 'करेह ण्हाण-सामगिं' ! देव15 दत्ताए भाणयं ' एवं ' ति; ता उहिह नियंसह पोट्टि जेण अन्म ङ्गिज्जह ।' अयलेण भाणयं — मए दिट्ठो अज्ज सुमिणओ, जहा. नियत्थिओ चेव अब्भङ्गियगत्तो. एत्थ पल्लङ्के आरूढो हाओ ति । ता सच्च सुमिणयं करेसु' । देवदत्ताए भाणयं ' णणु विणासिज्जइ महग्वियं तूलियं गण्डुयमाइयं । ' तेण भाणयं ( अन्नं ते विसिट्टतरं 20 दाहामि'। जणणीए भाणयं एवं' ति। तओतत्थढिओ चेव अब्भङ्गिओ उव्वडिओ उण्ह-खलि-उडगेहिं पमजिओ । भरिओ तेण हेह-डिओ मूलदेवो । गहियाउहा पावट्ठा पुरिसा । सन्निओ जणणीए अयलो। गहिओ तेण मूलदेवो वालेहिं, भाणओ य रे ! संपयं निरूवेहि, जइ कोइ अस्थि ते सरणं ।' मूलदेवेण य निरूवियाई पासाई जाव, 25 दिलृ निसियासि-हत्थेहिं वेढियमत्ताणयं मणूसेहिं । चिन्तियं च 'नाह मेएसिं उच्चरामि, कायव्वं च मए वइर-निज्जायण, निराउहो संपयं, ता न पोरिसस्सावसरो' त्ति चिन्तिय भाणियं जं ते रोयइ, तं करेहि !' अयलेण चिन्तियं उत्तम-पुरिसो कोई एस आगईए चेव ___ Page #66 -------------------------------------------------------------------------- ________________ ६२ प्राकृत कथासंग्रह नजइ, सुलभाणि य संसारे महापुरिसाण वसणाई । भाणयं च को एत्थ सया सुहिओ कस्स व लच्छी थिराइ पिम्माई। कस्स व न होइ खलियं,भण को वन खण्डिओ विहिणा॥ भाणओ मूलदेवो · भो एवंविहावत्थं गओ मुक्को संपयं तुमं ममं पि 5 विहि-वसेण कयावि वसणपत्तस्स एवं चेव करेज्जह ।' तओ विमणो-दुम्मणओ निग्गओ नयराओ मूलदेवो । ' पेच्छ कहं एएण छलिओ' त्ति चिन्तयन्तो व्हाओ सरोवरे, कया पडिवात्त । चिन्तियं ' गच्छामो विएस, तत्थ गन्तूण करेमि किंपि इमस्स पडिविप्पिउवायं' पट्टिओ बेण्णायड-संमुहं । गाम-नगराइ10 मज्झेण वच्चन्तो पत्तो दुवालस-जोयण-पमाणाए अडवीए मुहं । चिन्तयं च तत्थ : जइ कोइ वच्चन्तो वाया-मेत्तं सहेज्जो वि दुइओ लब्भइ, तो सुहं चेव छिज्जइ अडवी।' जाव थेव-वेलाए आगओ विसिट्ठाकार-दसणीओ सम्बल-थइया-सणाहो ढक्क-बम्भणो पुच्छिओ यमो भट्ट! किं दूरं गन्तव्वं?' तेण भाणयं 'अत्थि अडवीए 15 परओ वीरनिहाणं नाम ठाम, तं गमिस्सामि । तुमं पुण कत्थ पत्थिओ?' इयरेण भाणयं । बेण्णायड ।' भट्टेण भाणयं 'ता एहि गच्छम्ह ।' तओ पयट्टा दो वि । मज्झण्ह-समए य वच्चन्तेहिं दिटुं सरोवरं । ढक्केण भाणयं । भो वीसमामो खणमेगं' ति । गया उदग-समीवं, धोया हत्थ-पाया । गओ मूलदेवो पालि-संठिय20 रुक्ख-छायं । ढक्केण छोडिया सम्बल थइया, गहिया वट्टयंमि सत्तुया। ते जलेण उल्लेत्ता लग्गो भक्खिउं । मूलदेवेण चिन्तियं ' एरिसा चेव बम्भण-जाई भुक्खा-पहाणा हवइ, ता पच्छा मे दाही । ' भट्टो वि भुञ्जित्ता, बन्धिऊण थइयं पयट्टो । मूलदेवो वि, 'नूणं अवरण्हे ' दाही' चिन्तेन्तो अणुपयट्टो । तत्थ वि तहेव भुत्तं, न दिन्नं तस्स । 25 कलं दाहि ' त्ति आसाए गच्छइ एसो । वच्चन्ताण य आगया रयणी । तओ वट्टाओ ओसरिऊण वड-पायव-हेटुओ पसुत्ता । पच्चूसे पूणो वि पत्थिया, मज्झण्हे तहेव थक्का, तहेव भुत्तं ढक्केण, न दिन्नं एयस्स । जाव तइय-दियहे चिन्तियं मूलदेवेण नित्थिणा पाया अडवी। Page #67 -------------------------------------------------------------------------- ________________ मूलदेव ता अज्ज अवस्सं मम दाही एस । जाव तत्थ वि न दिन्नं । नित्थिणा य तेहिं अडवी । जायाओ दोण्ह वि अन्नन्न-वट्टाओ । तओ भट्टेण भाणियं : भो ! तुज्झ एसा वट्टा, ममं पुण एसा, ता वच्च तुमं एयाए । ' मूलदेवेण भाणयं · भो भट्ट, आगओ अहं तुज्झ 5 पहावेणं; ता मज्झ मूलदेवो नाम, जइ कयाइ किंपि पओयणं मे सिज्झइ, तो आगच्छेज्ज बेण्णायडे । किंच तुज्झ नामं?' ढक्केण भणियं । सद्धडो, जण-कया वडङ्केण निग्घिणसम्मो नाम ।' तओ पत्थिओ भट्टो स-गाम, मूलदेवो वि बेण्णायड-सम्मुहं ति ।। ___ अन्तराले य दिटुं वसिमं, तत्थ पविठ्ठो भिक्खा-निमित्तं, हिण्डियं 10 असेसं गामं । लद्धा कुम्मासा, न किं पि अन्नं । गओ जलासयाभिमुहं । एत्थन्तरम्म य तव-सुसिय-देहो महाणुभावो महातवस्सी मासोववास-पारणय-निमित्तं दिट्ठो पविसमाणो । तं च पेच्छिय हरिसवसुभिन्न-पुलएण चिन्तियं मूलदेवेण 'अहो! धन्नो कयत्यो अहं, जस्स इमंमि काले एस महातवस्सी इंसण-पहमागओ ! ता अवस्स-भवियन्वं 15 मम कल्लाणएण। अवि य मरुत्थलीए जह.कप्प-रुक्खो दरिद्द-गेहे जह हेम-वुट्टी। मायङ्ग-गेहे जह हत्थि-राया मुणी महप्पा तह एत्थ एसो॥ किं च दसण-नाण-विसुद्धं पञ्च-महव्वय-समाहियं धी। 20 खन्ती-मद्दव-अज्जव-जुत्तं मुत्ती-पहाणं च ॥ १॥ सज्झाय-ज्झाण-तवोवहाण-निरयं विसुद्ध-लेसागं । पञ्च-समियं ति-गुत्तं अकिंचणं चत्त-गिहि-सङ्गं ॥२॥ सु-पत्तं एस साहू; ता---- ___ एरिस-पत्त-सुखेत्ते विसुद्ध-लेसा-जलेण संसित्तं । 25 निहियं तु दव्व-सस्सं इह-पर-लोए अणन्त-फलं॥ ता एत्थ कालोचिया देमि एयस्स एए कुम्मासे । जओ अदायगो एस गामो, एसो य महप्पा काव्य-घरेस दरिसावं दाऊण पडिनियत्तइ; अहं पुण दो तिणि वारे हिण्डामि, तो पुणो लमिस्स; Page #68 -------------------------------------------------------------------------- ________________ ६४ प्राकृत कथासंग्रह आसन्नो अवरो बिईओ गामो; ता पयच्छामि सव्वे इमे 'ति । पणमिऊण तओ समप्पिया भगवओ कुमास्सा | साहुणा वि तस्स परिणाम- पयरिसं मुणन्तेण दव्वाइ- सुद्धिं च वियाणिऊण ' धम्म - सील, थोवे देज्जह त्ति' भणिऊण धरियं पत्तयं । दिन्ना य तेण पव5 डुमाणाइसएण । भणियं च तेण धन्नाणं ख नराणं कुम्मासा हुन्ति साहु-पारणए । एत्थन्तरम्मि गयणन्तर गयाए रिसि भत्ताए मूलदेव-भत्ति रज्जियाए भणियं देवयाए ' पुत्त मूलदेव, सुन्दरमणुाचट्ठियं तुमे ! ता एयाए गाहाए पच्छद्धेण मग्गह जं रोयए, जेण संपाडेमि सव्वं ।' मूलदे10 वेण भणियं ➖➖➖➖➖ गणिय च देवदत्तं दन्ति-सहस्सं च रज्जं च । 6 देवयाए भणियं पुत्त, निच्चिन्तो विहरसु । अवस्सं रिसि-चलणाणुभावेण अइरेण चेव संपज्जिस्सइ एयं ।' मूलदेवेण भणियं 'भयवइ, एवमेयं'ति । तओ वन्दिय रिसिं पडिनियत्तो, रिसि वि 15 गओ उज्जाणं । लद्धा अवरा भिक्खा मूलदेवेण । जेमिओ पत्थिओ य बेण्णायड-समुहं । पत्तो य कमेण तत्थ । पसुत्तो रयणीए बाहिं पहिय - सालाए । दिट्ठो य चरिम-नामे सुमिणओ 'पडिyor - मण्डलो निम्मल-प्पभो मयङ्को उयरं मे पावो ।' अनेण वि कप्पणि एसो चेव दिट्ठो, कहिओ तेण कप्पडियाणं । 20 तत्थेगेण भणियं ' लाभेहिसि तुमं अज्ज घय- गुल- संपुण्णं महत्तरं रोट्टगं ' । ' न याणन्ति एए सुमिणस्स परमत्थं ' ति न कहियं मूलदेवेण । लद्धो कप्पडिएण भिक्खा गएण घर चायणियाए जहो - वो रोट्टो । तुट्ठो य एसो निवेइओ य कप्पडियाणं । मूलदेवो वि गओ एगमारामं । आवज्जिओ तत्थ कुसुमोच्चय-साहिज्जेण माला25 गारो । दिन्नाई तेण पुप्फ-फलाई ! ताई घेत्तं सुइ-भूओ गओ सुविणसत्य- पाढयस्स गेहूं, कओ तस्स पणामो । पुच्छिया खेमा रोग-वत्ता । तेण वि संभासिओ स-बहुमाणं पुच्छिओ य पओयणं । मूडदे Page #69 -------------------------------------------------------------------------- ________________ मूलदेव ६५ वेण य जोडिऊण कर-जुयलं कहिओ सुविण - गुवइयरो । उवज्झाएण वि भणियं स-हरिसेण ' कहिस्सामि सुह- मुहुत्ते सुविणय-फलं; अज्ज ताव अतिही होसु अम्हाणं ।' पडिवन्नं च मूलदेवेण । हाओ जिमिओ य विभूईए । भुत्तुत्तरे य भणिओ उवज्झाएण पुत्त, 5 पत्ता पवरा मे एसा कन्नगा, ता परिणेसु ममोवरोहेण एयं तुमं' ति । मूलदेवेण भणियं ' ताय, कहं अन्नाय -कुल-सीलं जामाउयं करेसि । ?' उवज्झाएण भणियं 'पुत्त, आयारेण चैव नज्जइ अकहियं पि कुलं ' भाणयं च 10 आचारः कुलमाख्याति देशमाख्याति जल्पितम् । संभ्रमस्स्नेऽहमाख्याति वपुराख्याति भोजनम् ॥ तहा को कुवलयाण गन्धं करेइ महुरत्तणं च उच्छूणं । वर- हत्थीण य लीलं विणयं च कुल-पस्याणं ॥ अह वा 15 जर होन्ति गुणा तो किं कुलेण गुणिणो कुलेण न हु कज्जं । कुलमकलङ्क गुण- वज्जियाण गुरुयं चिय कलंक ॥ एवमाइ भणिईहिं पडिवज्जाविओ, सुह-मुहुत्तेण परिणाविओ । कहियं सुविणय - फलं सत्त-दिन भन्तरेण राया हो हिसि । तं च सो जाओ हि-मणो । अच्छइ य तत्थ सुहेणं । पञ्चमे य 20 दिवसे गओ नयर बाहिं, निसण्णो य चम्पग - छायाए । इओ य तीए नयरीए अपुत्तो राया कालगओ । तत्थ अहियासियाणि पञ्च दिव्वाणि । ताणि आहिण्डिय नयरि-मज्झे निम्गयाणि नाहि, पत्ताणि मूलदेव- सयासं । दिट्ठो सो अपरियत्तमाण- छायाए हेओ । तं पेच्छिय गुलुगुलियं हत्थिणा, हेसिय 25 तुरङ्गेण अहिसित्तो भिङ्गारेण, बीइओ चमरेहिं, ठियमुवरि पुण्डरीवं । तओ कओ लोएहिं जय-जयारवो । चडाविओ गएण खन्धे, पइसारिओ य नयरिं, अहिसित्तो मन्ति-सामन्तेर्हि । भणियं च गयण-तल गयाए देवयाए भो भो ! एस महाणुभावो असेस " • प्रा. क. सं. ९ Page #70 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह कला-पारगओ देवयाहिडिय-सरीरो विक्कमराओ नाम राया; ता एयस्स सासणे जो न वट्टइ, तस्स नाहं खमामि'त्ति । तओ सव्वो सामन्त-मन्ति-पुरोहियाइओ परियणो आणा-विहेओ जाओ । तओ य उदारं विसय-सुहमणुहवन्तो चिट्ठइ । आढत्तो उज्जेणि5 सामिणा वियारधवलेण संववहारो जाव, जाया परोप्परं निरन्तरा पीई। इओ य देवदत्ता तारिस विडम्बणं मूलदेवस्स पेच्छिय विरत्ता अईव अयलोवरिं । तओ य निब्भच्छिओ अयलो · भो अहं वेसा, न उण अहं तुज्झ कुल-घरिणी ! तहा वि मज्झ गेहत्थो एवं-विहं 10 ववहरसिकता ममत्थाए पुणो न खिज्जियव्वं'ति भाणय गया राइणो सयासं । भाणओ य निवडिय चलणेसु राया । तेण वरेण कीरउ पसाओ ।' राइणा भाणियं । भण; कओ चेव तुज्झ पसाओ; किमवरं भणीयइ ? ' देवदत्ताए भाणयंता सामि, मूलदेवं वज्जिय न: अन्नो पुरिसो मम आणवेयव्वो, एसो अयलो मम 15 घरागमणे निवारेयन्वो! ' राइणा भाणियं । एवं, जहा तुज्झ रोयए; परं कहेह, को पुण एस वुत्तन्तो ?' तओ कहिओ माहवीए । रुट्ठो राया अयलोवरिं । भाणयं च ' भो मम एईए नयरीए एयाई दोन्नि रयणाइं, ताई पि खली-करेह एसो । तओ हक्कारिय अम्बाडिओ मणिओ य रे तुम एत्य राया, जेण एवं20 विहं ववहरसि ? ता निरूवेहि संपयंसरणं, करेमि तुह पाण-विणासं'। देवदत्ताए भाणयं । सामि, किमेइणा सुणह-पाएणं पडिखद्धेणं ति ? ता मुञ्चह एयं!' राइणा भाणओ, ' रे एईए महाणुभावाए वयणेणं छुट्टो संपयं, सुद्धी उण तेणेवेह आणिएमं भविस्सह । तओ चलणेसु निवडिऊण निगओ राय-उलाओ । आदत्तो गवेसिउं दिसो दिसिं, तहा वि न लद्धो । तओ तीए चेव उणिमाए भवि: ऊण भण्डस्स वहणाई पत्थिओ पारस-उलं। इओ य मूलदेवेण पेसिओ लेहो कासेल्लियाई च देवदताए तस्स यराइयो । भाणओ य राया मम एईए देवदत्ताए उबरि महन्तो Page #71 -------------------------------------------------------------------------- ________________ मूलदेव पडिबन्धो; ता भइ एईए अभिरुचिय, तुम्हं वा रोयए, तो कुणह पसायं, पेसेह एवं !' तओ राइणा भाणया राय दोवारिंगा । भोकिमेय एवंविहं लिहावियं विक्कमराएण ? किं अम्हाणं तस्स य अस्थि कोइ विसेसो ? रजं पि सव्वं तस्सेयं किं पुण देवदत्ता ! परं 5 इच्छउ सा !' तओ हक्कारिया देवदत्ता । कहिओ वुत्तन्तो । 'ता जइ तुम्ह रोयए, ताहे गम्मउ तस्स सगासं । ' तीए भाणयं । महापसाओ तुम्हाणुन्नायाण मणोरहाए अम्हं ।' तओ महाविभावणं पूइऊण पेसिया गया य । तेण वि महाविझर्दए चेव पवेसिया । जायं च परोप्परमेग-रज्जं । अच्छए मत भार सह 10 विसय-सुहमणुभवन्तो निण-भवण-बिम्बकरण-प्रत्यातिप्परोति । - इओ यसो अयलो पारस-उले विढविय माहय दवं प्राकमण्ड. भरेऊण आगओं बेण्णायडं, आवासिओय बाहिं सुच्छिी लोगो कि नामाभिहाणो एत्य राया ?' कहिये च विकमराऔ. त्ति । तओ हिरण्ण-सुवण्ण-मोत्तियाणं थालं भरेऊण मंओं इणों 15 पेक्खगो। दवावियं: राइणा आसणं । निसण्णो पच्चभिन्नाओ य; अयलण य न नाओ एसो? । रन्ना पुच्छियं 'कुओ सेट्ठी आगओ ?' तेण भाणयं 'पारसउलाओ' । रन्ना पूइएण अयलेण भाणियं 'सामि, पेसेह कोवि उवरिमो जो भण्डं निरुवेइ ।' तओ राइणा भाणिय । अहं सयमेवागच्छामि' । तओ पञ्चउल-सहिओ गओ राया, 20 दंसियं वहणेसु सङ्ख-पोफल-चन्दणागुरु-मअिट्ठाइयं भण्डं। पुच्छियं पञ्चउल-समक्ख राइणा । भो सेट्टि, एत्तियं चेव इमं ' तेण भाणय 'देव, एत्तियं चैव ।' राइणा भणियं ' करेह सेहिस्स अद्ध-दाणं परं मम समक्खं तोलेह चोल्लए'। तोलियाई पञ्चउलेण । भारेण पाय-प्पहारेण य धस-वहण य लक्खियं मञ्जिमाइ-मज्झ-गयं 25 सार-भण्डं राइणा, उकल्लावियाई चोल्लयाई, निरूवियाई समन्तओ जाव दिलु कत्थइ सुवण, कत्थइ रुप्पयं, कत्थइ मणि-मत्तिय-पवालाइ-महग्धं भण्डं । तं च दठ्ठण रुडेण निय-पुरिसाण दिन्नो आएसो Page #72 -------------------------------------------------------------------------- ________________ ६८ प्राकृत कथासंग्रह 'अरे बन्ध पच्चक्ख चोरं इमं' ति । बद्धो य थगथगित - हियओ तेहिं दाऊण रक्खवाल-जणेसु गओ राया भवणं । सो वि आणिओ आरक्खिगेण राय- समवं । गाढ - बद्धं च दट्ठण भणियं राइणा 'रे छोडेह छोडेह । ' छोडिओ अन्नेहिं । पुच्छिओ राइणा 'परियाणासि ममं ः ' 5 तेण भणियं ' सयल - पुहवि - विक्खाए महानरिन्दे को न याणइ ?' राइणा भणिय अलं उवयार भासणेहिं, फुडं साहसु, जइ जाणसि' अयलेण भणियं ' देव न याणामि सम्मं । ' तओ राइणा वाहराविया देवदत्ता, आगया वरच्छर व्व सव्वङ्ग- भूसण-धरा; विन्नाया अयलेण । लज्जिओ ममि बाढं । भणियं च तीए ' भो, एस सो 10 मूलदेवो, जो तुमे भणिओ तंमि काले ममावि कयाइ विहि-जोगेण वसणं पत्तस्स उवयारं करेज्जह। ता एस सो अवसरो । मुको य तुमं अत्थ- सरीर-संसयमावन्नो वि पणय- दीण-जण वच्छलेण राइणा संपय । इमं च सोऊण विलक्ख माणसो ' महा-पसाओ' त्ति भाणऊण निवडिओ राइणो देवदत्ताए य चलणेसु । भणियं च ' कयं 15 मए जं तया सयल-जण निव्वुइ-करस्स नीसेस-कला-सोहियस्स देवस्स निम्मल - सहावस्स पुण्णिमा चन्दस्सेव राहुणा कयत्थणं, ता तं खमउ मम सामी ! तुम्ह कयत्थणामरिसेण महाराओ विन देइ मे उज्जेणीए पवेसं ।' मूलदेवेण भणियं ' खमियं चेव मए, जस्स तुह देवी- कओ पसाओ । ' तओ सो पुणो वि निवडिओ 20 दोह वि चलणेसु, परमायरेण ण्हाविओ य देवदत्ताए, पविराहिओ महग्घ वत्थे, राइणा मुक्कं दाणं । पेसिओ उज्जेणिं । मूलदेवराइणो अब्भत्थणाए खमियं वियारधवलेण । निग्विण-सम्मो वि रज्जे निविहं सोऊण मूलदेवं आगओ वेण्णायडं, दिट्ठो राया । दिन्नो से चेव अदिट्ठ-सेवाए गामो तस्स रन्ना । पणमिऊण ' महा25 पसाओ ' त्ति भणिऊण य सो गओ गामं । 1 Page #73 -------------------------------------------------------------------------- ________________ मूलदेव इओ य तेण कम्पडिएण सुयं जहा मूलदेवेण वि एरिसो सुमिणो दिवो जारिसो मए । परं सो आएस-फलेण राया जाओ । सो चिन्तेइ 'वच्चामि जत्थ गोरसो, तं पिवित्ता सुवामि । जाव तं सुमिणं पुणो वि पेच्छामि । अवि सो पेच्छज्ज, न य माणुसाओ विभासा । Page #74 -------------------------------------------------------------------------- ________________ मण्डिय मेण्णायडे जयरे मण्डिो नाम तुण्णाओं पर-दव्व-हरण-सत्तो आसी । सो य — दुहृ-गण्डो मित्ति जणे पगासेन्तो जाणु-देसेण निच्चमेव अद्दावलेव-लित्तेण बद्ध-वण-पट्टो राय-मग्गे तुण्णाग-सिप्पमुव जीवति । चक्कमन्तो वि य दंड-धरिएणं पाएणं किलिम्मन्तो 5 कहं चि चक्कमति । रत्तिं च खत्तं खणिऊण दव्व-जायं घेत्तूण, नगर-सण्णिहिए उज्जाणेग-देसे भूमि-घरं, तत्थ निक्खिवति । तत्य य से भागणी कण्णगा चिट्ठति । तस्स भूमिघरस्स मज्झे कूवो । जं च सो चोरो दब्वेण पलोभेउ सहायं दव्व-वोढारं आणेति तं सा से भगिणी अगड-समीवे पुव्व-णत्थासणे 10 निवेसिउं पाय-सोय-लक्खेण पाए गेण्हिऊण तंमि कूवए पक्खिवइ । तओ सो विवज्जति । एवं कालो वच्चति णयरं मुसन्तस्स । चोर-ग्गाहातं न सकेन्ति गेण्हिउं,तओ नयरे बहु-रवो जाओ । तत्थ य मूल देवोराया [पुन्व-भणिय-विहाणेण जाओ। कहिओ य तस्स पउरेहिं तकर-वइयरो, जहा 'एत्थ नयरे पभूय-कालो मुसन्तस्स वट्टइ 15 कस्सइ तकरस्स, न य तीरइ केणइ गेण्हिडं । ता करेउ किं पि उवायं ] ताहे सो अन्नं णगरारक्खियं ठवेति । सो विण सकति चोरं गेण्हिउं । ताहे मूलदेवो सयं नील-पडं पाउणिऊण रति णिग्गतो । मूलदेवो अणज्जन्तो एगाए सभाए णिसण्णो अच्छति जाव, सो मण्डिय-चोरो आगन्तुं भणति ' को एत्य 30 अच्छति ? ' मूलदेवेण भणियं ' अहं कप्पडिओ ।' तेण भण्णति 'ए हि मणुन्नं करेमि ।' मूलदेवो उहिओ । एगमि ईसर-घरे खत्तं खयं । सुबहुं दव्व-जायं णीणेऊण मूलदेवस्स उवरिं चडावियं । पयट्टा गयर-बाहिरियं । मूलदेवो पुरओ, चोरो असिणा कड्ढिएण पिट्ठओ एति । संपत्ता भूमि-घरं । चोरो तं दव्वं णिहाण:25 मारदो । भणिया य ण भगिणी 'एयस्स पाहुणयस्स पाय-सोयं Page #75 -------------------------------------------------------------------------- ________________ मण्डिय ७१ " देहि' ताए कूव-तड- सन्निविट्ठे आसणे निवेसिओ ताएपाय- सोय-लक्खेण पाओ गहिओ ' कुवे छुहामि त्ति जाव अतीव सुकुमारा पाया, ताए णायं जहा एस कोइ अणुभूय- पुव्व- रज्जो विहलियङ्गो । ती अणुकम्पा जाया । तओ ताए पाय - तले सण्णिओ' णस्स त्ति, 5 मा मारिज्जिहिसि ? ति । पच्छा सो मलाओ । ताए बोलो कओ 'झे पाहो' त्ति । सोय असिं कड्डिण मगे ओलमा । मूलदेवो रायपहे अतिसन्निहिं नाऊण चचर- विवन्तरिओठियो । चोरो तं सिव- लिङ्गं एस पुरिसो 'ति काउं कक्कमएम असिणा दुहा-काउं पडिनियत्तो, गओ भूमि घरं । तत्थ वसिउण पहायाए 10 रयणीए तो निम्ान्तण गओ बाहिं । अन्तरावणे तुण्णागत्तं करेति । राइणा पुरिसेहिं सदाविओ । तेण चिन्दियं जहा 'सो पुरिसो णूणं पा मारिओ, अवस्सं च एस सया भविस्सइ ' त्ति । तेहि पुरिसेहिं आणिओ । राइणा अब्भुट्ठाणेण पूइओ, आसणे णिवेसाविओ, सुबहुं च पियं आभासिओ, सलत्तो मम भगिणि 15 देहि' त्ति । तेण दिण्णा, विवाहिया राइणा । भोगाय से संपदत्ता । कइसु वि द्विणेसु गएसु राइणा मण्डिओ भणिओ 'दव्वेण कुज्जं 'ति । तेण सुबहुं दुव्व-जाय दिन्नं । राहणा संपूजितो । अन्नया पुणो मग्गिओ; मुणो वि दिण्णं । तस्स य चोरस्स अतीव सकार-संमाणं पञ्जति । एएण पगारेण सव्वं दुव्वं दवाविओ । भगिपि से पुच्छति, 20 तीए भन्नति एत्तियं चैव वित्तं ' । तओ पुव्वाक्य लेखा• णुसारेण सन्नं दुव्वं दवावेऊण मण्डिओ सूलाए आरोविओ ! Page #76 -------------------------------------------------------------------------- ________________ अगडदत्त अत्थि जए सु-पसिद्धं सङ्खउरं पुर-वरं गुण-समिद्धं । तम्मि य राया जण-जणिय-तोसओ सुन्दरो नाम ॥ १ ॥ तस्स कुल-रूव-सरिसी समग-जण-जणिय-लोयणाणन्दा । अन्तेउरस्स पढमा सुलसा नामेण वर-भज्जा ॥ २ ॥ तीए कुच्छि-पसूओ पुत्तो नामेण अगडदत्तो त्ति । अणुदियहं सो पवरं वड़न्तो जोव्वणं पत्तो ॥ ३॥ सो य केरिसो---- धम्मत्य-दया-रहिओ गुरु-वयण-विवजिओ अलिय-वाई । पर-रमाण-रमण-कामो निस्सङ्के माण-सोण्डीरो ॥ ४ ॥ मज्ज पिएइ जयं रमेइ पिसियं महुं च भक्खेइ । नड-चेडय-वेसा-विन्द-परिगओ भमइ पुर-मज्झे ॥ ५ ॥ अन्नंमि दिणे रन्नो पुरवर-लोएण वइयरो सिट्ठो।। जह कुमरेण नराहिव नयरे असमञ्जसं विहियं ॥ ६ ॥ सुणिऊण पउर-वयणं राया गुरु कोव-जाय-रत्तच्छो । फुड-भिउडि-मासुर-सिरो एयं भाणउं समाढत्तो ॥ ७ ॥ रे रे भणह कुमार सिग्धं चिय वजिऊण मह विसयं । अन्नत्य कुणसु गमणं मा भणसु य ज न कहियं ति ॥ ८ ॥ नाऊण वइयरं सो कुमरो चइऊण निय-पुरं रम्मं । खम्ग-सहाओ चलिओ गुरु-माण-पवडियामरिसो ॥९॥ लाञ्चित्ता गिरि-सरि-काणणाइ-पुर-गोड-गाम-वन्दाई । निय-नयराओ दूरे पत्तो वाणारसिं नयरिं ॥ १० ॥ तिय-पचरमाईसं असहाओ भमइ नयर-मज्झमि । चिसे अमरिस-अत्तो करि व्य जहाओ परिमट्ठो ॥ ११ ॥ ___ Page #77 -------------------------------------------------------------------------- ________________ अगडदत्त ७३ हिण्डन्तेणं च तया पुरीए मग्गेसु राय-तणएण । बहु-तरुण नर समेओ एको किल जाणओ दिट्टो ॥ १२ ॥ सो य केरिसोसत्थत्य-कला-कुसलो विउसो भावन्नुओ सुगम्भारो। निरओ परोवयारे किवालुओ रूव-गुण-कलिओ ॥ १३ ॥ नामेण पवणचण्डो वाईणं न उण सीसाणं । सन्दण-हय-गय-सिक्खं साहिन्तो निव-सुयाण तहिं ॥ १४ ॥ तस्स समीवमि गओ चरण-जुयं पणमिउं समासीणो । कत्तो सि तुम सुन्दर, अह भणिओ पवणचण्डेण ॥ १५ ॥ एगन्ते गन्तुणं सङ्खउराओ जहा विणिक्खन्तो । कहिओ तह वुत्तन्तो कुमरेणं पवणचण्डस्स ॥ १६ ॥ चण्डेण तओ भणिओ अच्छसु एत्थं कलाओ सिक्खन्तो। परमत्तणो य गुज्झं कस्स वि मा सुयणु पयडेसु ॥ १७ ॥ उद्देउं उज्झाओ पत्तो गेहमि राय-सुय-सहिओ। साहेइ माहलियाए एसो मह भाउय-सुओ त्ति ॥१८॥ ण्हविऊणं कुमर-वरं दाऊणं पवर-वत्थमाभरणं । तो भोयणावसाणे भणियमिणं पवणचण्डेण ॥ १९ ॥ भवण-धण परिवारो सन्दण-तुरयाइ सन्तियं मज्झ । सव्वं तुज्झायत्तं विलससु हियइच्छियं कुमर ॥ २० ॥ एवं सो किर संतुट्ठ-माणसो मुक्क-कूर-ववसाओ । चिट्ठइ तस्सेव घरे सव्वाओ कलाओ सिक्खन्तो ॥ २१ ॥ गुरुयण-गुरु-विणय-पवन्न-माणसो सयल-जण-मणाणन्दो। बावत्तरिं कलाओ गेण्हइ थेवेण कालेणं ॥ २२ ॥ एवं सो कुमर-वरो नाय-कलो परिसमं कुणेमाणो । भवणुज्जाणे चिट्ठइ अणुदियहं तप्परो धणियं ।। २३ ॥ उज्जाणस्स समीवे पहाण-सेट्टिन्स सन्तियं भवणं । वायायण-रमणीयं उत्तुङ्गमई व वित्थिण्णं ॥ २४ ॥ प्रा.क.सं. १० Page #78 -------------------------------------------------------------------------- ________________ ७४ प्राकृत कथासंग्रह तत्थत्थि सेट्ठि-धूया मणोहरा मयणमञ्जरी नाम । सा घर-सिरमारूढा अणुदियहं पेच्छए कुमरं ॥ २५ ॥ अह तम्मि साणुराया अणवरय-पलोयणं कुणेमाणी ।। विक्खिवइ कुसुम-फल-पत्त-लेहए किंपि चिन्तन्ती ॥ २६ ॥ हिययत्थं पि हु बालं कुमरो न निरिक्खए कला-रासिओ। आसङ्काए गुरूणं विजाए गहण-लोभेणं ॥ २७ ॥ अन्न-दिनंमि तीए वम्मह-सर-पसर-विहुरिय-मणाए । गहणे कलाण सत्तो पहओ उ असोग-गुच्छेणं ॥ २८ ॥ कुमरेण तम्मि दियहे सा बाला पलोइया य स-विसेसं । कङ्कल्लि-पल्लवन्तरिय-तणु-लया संभमुब्भन्ता ॥२९॥ चिन्तियं च-- किं एसा अमर-विलासिणी उअ ह होज नाग-कन्न व्व । कमल व्व किं नु एसा सरस्सई किं व पच्चक्खा ॥ ३० ॥ अहवा पुच्छामि इमं कजेणं केण चिट्ठई एत्थं।। इय चिन्तिऊण हियए कुमरो पयर्ड इमं भणइ ॥ ३१ ॥ का सि तुमं वर-बाले ईसि पयडेसि कीस अप्पाणं । विजा-गहणासत्तं कीस ममं सुयणु खोभेसि ॥ ३२ ॥ सुणिउं कुमार-वयणं वियसिय-दिट्ठीए विहसिय-मुहीए । पयडन्त-दन्त-किरणावलीए तीए इमं भणियं ॥ ३३ ॥ नयर-पहाणस्स अहं धूया सेट्टिस्स बन्धुदत्तस्स । नामेण मयणमञ्जरी इह चेव विवाहिया नयरे ॥ ३४ ॥ जद्दिवसाओ दिट्ठो सुन्दर तं कुसुमचाव-सारिच्छो । तहियहाओ मज्झं असुह-तरू वढिओ हियए ॥३५॥ जेणनिद्दा वि हु नट्ठा लोयणाण देहमि वढिओ दाहो । असणं पि नो य रुच्चइ गुरु-वियणा उत्तमङ्गमि ॥३६॥ Page #79 -------------------------------------------------------------------------- ________________ भगडदत्त ७५ ताव-च्चिय होइ सुहं जाव न कीरइ पिओ जणो कोवि । पिय-सङ्गो जेण कओ दुक्खाण समप्पिओ अप्पा ॥३७॥ पेरिज्जन्तो उ पुरा-कएहि कम्महि केहिवि वराओ.। सुहमिच्छन्तो दुल्लह-जणाणुराए जणो पडइ ॥३८॥ ता जइ मए समाणं सङ्गं न य कुणसि तरुणि-मण-हरणं । होहं तुह निय-वज्झा फुडं जओ नत्थि मे जीयं ॥३९॥ सो निसुणिऊण वयणं तीए बालाए चिन्तए हियए । मरइ फुडं चिय एसा मयण-महा-जलण-दड्ढङ्गी ॥४०॥ निसुणिज्जइ पयडमिणं भारह-रामायणेसु सत्थेसु । जह दस कामावत्था होन्ति फुडं कामुय-जणाणं ॥४॥ पढमा जणेइ चिन्तं बीयाए महइ संगम-सुहं ति । दीहुण्हा नीसासा हवन्ति तइयाए वत्थाए ।।४२॥ जरयं जणइ चउत्थी पञ्चम-वत्थाए डज्झइ अङ्गं । न य भोयणं च रुच्चइ छट्ठावत्थाए कामिस्स ॥४३॥ सत्तमियाए मुच्छा अट्ठम-वत्थाए होइ उम्माओ । पाणाण य संदेहो नवमावत्थाए पत्तस्स ॥४४॥ दसमावत्थाए गओ कामी जीवेण मुच्चए नूणं । ता एसा मह विरहे पाणाण वि संसयं काही ॥४५॥ परिभाविऊण हियए राय-कुमारेण भाव-कुसलेणं । भणिया सिणेह-सारं सा बाला महुर-वयणेण ॥४६॥ सुन्दरि, सुन्दर-रन्नो सुन्दर-चरियस्स विउल-कित्तिस्स । नामेण अगडदत्तं पढम-सुयं मं वियाणेहि ॥४७॥ कल-यायरिय-समीवं कल-गहणत्थं समागओ एत्थ । पविसिस्सं जंमि दिणे तए वि घेत्तुं गमिस्सामि ॥४८॥ कहकहवि सा मयच्छी वम्मह-सर-पसर-सल्लिय-सरीरा। एमाइ बहु-पयारं भणिऊण कया समासत्था ॥४९॥ सो राय-सुओ तत्तो तीए गुण-रूव-रञ्जिय-मणो हु । निय-निलए संपत्तो चिन्तन्तो संगमोवायं ॥५०॥ ___ ww Page #80 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह अन्नंमि दिणे सो राय-नन्दणो वाहियाए मग्गेणं । तुरयारूढो वच्चइ ता नयरे कलयलो जाओ ॥५१॥ अवि य-- किं चलिउ व्व समुद्दो किं वा जलिओ हुयासणो घोरो। किं पत्तं रिउ-सेन्नं तडि-दण्डो निवडिओ किं वा ॥१२॥ एत्थन्तरंमि सहसा दिट्ठो कुमरेण विम्हियमणेण । मय-वारणो उ मत्तो निवाडियालाण-वर-खम्भो ॥५३॥ मिण्ठेण वि परिचत्तो मारेन्तो सोण्ड-गोयरं पत्ते । सवडंमुहं चलन्तो कालो-व्व अकारणे कुद्धो ॥५४॥ तुट्ट-पय-बन्ध-रज्जू संचुणिय-भवण-हट्ट-देवउलो । खण-मेत्तेण पयण्डो सो पत्तो कुमर-पुरओ त्ति ॥१५॥ तं तारिस-रूव-धरं कुमरं दट्ठण नायर-जणेहिं । गहिर-सरेणं भणिओ ओसर ओसर करि पहाओ ॥५६॥ कुमरेण वि निय-तुरयं परिचइऊणं सुदक्ख-गइ-गमणं । हक्कारिओ गइन्दो इन्द-गइन्दस्स सारिच्छो ॥१७॥ सुणिउं कुमार-सदं दन्ती पज्झरिय-मय-जल-पवाहो । तुरिओ पहाविओ सो कुद्धो कालो व्व कुमरस्स ॥१८॥ कुमरेण य पाउरणं संवेल्लेऊण हिट्ठ-चित्तेणं । धावन्त-वारणस्सा सोण्डा-पुरओ उ पक्खित्तं ॥१९॥ कोवेण धमधमेन्तो दन्तच्छोभे य देइ सो तम्मि । कुमरो वि पिट्ठ-भाए पहणइ दढ-मुहि-पहरेणं ॥ ६ ॥ ता ओधावइ धावइ चलइ खलइ परिणओ तहा होइ। परिभमइ चक्क-भमणं रोसेणं धमधमेन्तो सो ॥ ६१ ॥ अइव महन्तं वेलं खेल्लावऊण तं गयं पवरं । नियय-वसे काऊणं आरूढो ताव खन्,मि ॥ ६२ ॥ अह तं गइन्द-खेड्ड मणोहरं सयल-नयर-लोयस्स। . अन्तेउर-सरिसेणं पलोइयं नरवरिन्देणं ॥ ६३ ॥ Page #81 -------------------------------------------------------------------------- ________________ अगडदत्त द8 कुमरं गय-खन्ध-संठियं सुरवई व सो राया । पुच्छइ निय-भिच्च-यणं को एसो गुण-निहीं बालो ॥ ६४ ॥ तेएणं अहिमयरो सोमत्तणएण तह य निसिनाहो । सव्व-कलागम-कुसलो वाई सूरो सुरूवो य ॥ ६५ ॥ एक्केण तओ भाणयं कल-यायरियस मन्दिरे एसो। कल-परिसमं कुणन्तो दिट्ठो मे तत्थ नर-नाह ॥ ६६ ॥ तो सो कल-यायरिओ नरवाणा पुच्छिओ हरिसिएणं । को एसो वर-पुरिसो गय-वर-सिक्खाए अइकुसलो ॥ ६७ ॥ अभयं परिमग्गेउं कल गायरिएण कुमर-वुत्तन्तो । स-विसेसं परिकहिओ नरवइणो बहु-जण-जुयस्स ।। ६८ ॥ तं निसुणिऊण राया निय-हियए गरुय-तोसमावन्नो । संपेसइ पडिहारं कुमरं आणेहि मम पासं ॥ ६९ ॥ गय-खन्ध-परिट्ठियओ अह सो भाणओ य दारवालेणं । हक्कारइ नर-नाहो आगच्छसु कुमर रायउलं ॥ ७० ॥ रायाएसेण तओ हत्थिं खम्भंमि आगलेऊणं ।। कुमरो ससङ्क-हियओ पत्तो नर-नाह-पासंमि ॥ ७१ ॥ जाणू-करुत्तमङ्गे महीए विणिहित्तु गरुय-विणएणं । जाव न कुणइ पणामं अवगूढो ताव सो रन्ना ॥ ७२ ॥ तम्बोलासण-सम्माण-दाण-पूयाइ-पूइओ अहियं । कुमरो पसन्न-हियओ उवविठ्ठो राय-पासंमि ॥ ७३ ॥ तओ चिन्तियं राइणा · उत्तम-पुरिसो एसो' । जओ-- विणओ मूलं पुरिसत्तणस्स मूलं सिरीए ववसाओ । धम्मो सुहाण मूलं दप्पो मूलं विणासस्स ॥ ७४ ॥ अन्नं च-- ' को चित्तेइ मऊरं गई च को कुणइ रायहंसाणं। को कुवलयाण गन्धं विणयं च कुल-प्पसूयाणं ॥ ७५ ॥ अवि य-- Page #82 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह साली भरेण तोएण जलहरा फल-भरेण तरु-सिहरा । विणएण य सप्पुरिसा नमन्ति न हु कस्सवि भएण ॥ ७६ ॥ तो विणय-ञ्जिएणं कुसल-पउत्तीओ पुच्छिओ कुमरो। रन्ना कलाण गहणं स-विसेसं तह य पुढे ति ॥७७॥ निय गुण-गहणं पयडेइ नो य लज्जाए जाव सो ताव । उज्झाएणं भाणयं पहु निउणो एस सव्वत्थ॥७८ ॥ परं महाराय--- निय-गरुय-पयाव-पसंसणेण लज्जन्ति जे महा-सत्ता। इयरा पुण अलिय-पसंसणे वि अङ्गे न मायन्ति ॥ ७९ ॥ एवं च तस्स रन्नो कुमार-चरियमि खित्त-चित्तस्स । ता सयलो पुर-लोओ समागओ राय-पासंमि ॥ ८॥ वर-रयण-अम्बराइं सुयन्ध-कुसुमाइ-फल-सणाहाई । मुक्काइ राय-पुरओ पउरेणं परिहव-गएणं ॥ ८१॥ तं पुर-जण-कोसल्लं नरवइणा अप्पियं कुमारस्स । अह ते कय-पणिवाया विन्नतिं काउमारद्धा ॥ २ ॥ तं जहा-- देव इमं तुह नयरं कुवेर-पुर-विहव-अहिय-धण-निवहं । कइवय-दिणाण मज्झे चोरस्स वि मन्दिरं जायं ॥ ८३॥ केणावि तकरेणं दुट्टेणं खत्त-चार-निउणेणं । मुटुं नरवर नयर एण्हं रक्खेसु किं बहुणा ॥ ८४ ॥ कडुय-वयणेहि भणिओ रन्ना आरक्खिओ पुर-वरस्स । रे रे पेच्छन्तस्स वि मुटुं सव्वं पि तुह नयरं ॥ ८५ ॥ मह विनत्तं तेणं देव अणेगाणि अम्ह दियहाणि । जोयन्ताणं चोरं तह वि हु कत्थइ न सो दिट्ठो ॥ ८६ ॥ एत्यन्तरंमि राया विन्नत्तो अगडदत्त-कुमरेणं । पहु देहि ममाएसं लहेमि पुर-तकरं सिग्धं ॥ ८७ ॥ ___ Page #83 -------------------------------------------------------------------------- ________________ अगडदत्त मज्झे सत्त-दिणाणं पुर-चोरं नो लहामि जइ नाह । तो जलिय-जलण-जालावलीसु जालेमि निय-देहं ॥ ८८ ॥ एयं कुमार-वयणं नरवइणा निसुणिऊण स-पइन्नं । अणुमन्निऊण भणिओ सिज्झेउ समीहियं तुज्झ ॥ ८९ ॥ अह सो गहिय-पइन्नो रायाणं पणमिउं अणुव्विग्गो । परिभमइ नयर-मज्झे जोयन्तो तक्कर-निवासे ॥ ९० ॥ अवि य-- वेसाण मन्दिरेसुं पाणागारेसु जूय-ठाणेसु । कुल्लरियावणेसु य उज्जाण-निवाण-सालासु ॥ ९१ ॥ मढ-सुन्न-देउलेसुं चच्चर-चउहट्ट-हट्ट-सालासु । तकर-गमं नियन्तो हिण्डइ एक्कलओ कुमरो ॥ ९२ ॥ ता जा छट्टो दियहो वोलीणो नो य तकरो दिह्रो । सत्तम-दिणंमि कुमरो गहिओ चिन्ताए स-विसेस ॥ ९३ ॥ किं वच्चामि विदेसं किं वा तायस्स अन्तियं जामि । हरिऊण तं मयाञ्छि किं वा रणमि गच्छामि ॥ ९४ ॥ किं तु न जुत्तं एयं निम्मल-कुल-संभवाण पुरिसाण । जं किर निय-जीहाए पडिवन्नं अन्नहा होइ ॥ ९५ ॥ अण-- छिज्जउ सीसं अह होउ बन्धणं वयउ सव्वहा लच्छी । पडिवन्न-पालणे सु-पुरिसाण जं होए तं होउ ॥ ९६ ॥ नेयं महव्वयं खल नरट्ठि-मुदाए जं समुव्वहणं। पण्डिवन्न-पालणं चिय महव्वयं धीर-पुरिसाणं ॥ ९७ ॥ एवं च बहु-वियप्पे नियय-मणे भाविऊण सो कुमरो । अवरण्हय-वेलाए पुरस्स बाहिमि संपत्तो ॥ ९८ ॥ एगस्स पवर-किसलय-समूह-गुविलस्स सीय-छायस्स । उत्तुङ्ग-वियड-साहाउलस्स सहयार-रुक्खस्स ॥ ९९ ॥ उवविट्ठो चिट्ठइ हेठ्ठयंमि चिन्ताभरेण सुढियङ्गो । मोयन्तो दिसि-चकं विज्जा-भट्ठो व्व खयरिन्दो ॥ १० ॥ Page #84 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह एत्थन्तरमि एगो सहसा परिवायगो समणुप्पत्तो । कय-धाउ-वत्थ-वेसो मुण्डिय-सिर-कुच्च-सच्चूलो ॥ १०१ ॥ दण्ड-त्तिय-कुण्डी-चमर-संगओ तह गणेत्तिया-हत्थो । किं किंपि मुणमुणिन्तो संपत्तो कुमर-पुरओ त्ति ॥ १०२ ॥ करि-सोण्डा भुय-दण्डो विसाल-वच्छत्थलो फरुस-केसो। नव-जोव्वणो रउद्दो रत्तच्छो दीह-जो य ॥ १०३ ॥ निज्झाइऊण अह सो सासङ्को चिन्तए मणे कुमरो। एवंविह-रूवेण हविज्ज एसो फुडं चोरो ॥ १०४ ॥ एत्थन्तरंमि तेणं भणियो कुमरो पिएहि वयणेहिं । कत्तो सि तुमं सु-पुरिस केण व कज्जेण चिट्ठसि ॥ १०५ ॥ नाऊण तस्स भावं भाणियं कुमरेण बुद्धि-निउणेणं । दालिद्देणकन्तो भमामि नयरीए सुन्नमणो ॥ १०६ ॥ मा सोयसु पुत्त तुम अनं छिन्दामि तुज्झ दालिदं । देमि समीहिय-दव्वं भणिय परिवायगेणं ति ॥ १०७ ॥ कुमरेणं सलत्तं तुम्हाणं चेव पय-पसाएणं । नासइ मह दालिद संपज्जइ ईहियं कज्जं ॥ १०८ ॥ एवं जंपन्ताणं नयण-पहं वजिऊण दिवसयरो। असणमावन्नो दोस-भएणं व सप्पुरिसो ॥ १०९ ॥ संझुज्जोयंमि गए पयडी-हूयमि रयणि-तम-नियरे । कड़े कोसाओ करवालं दारुणायारं ॥ ११० ॥ तुरिय-गई संचलिओ सो कुमरं भणइ एहि मह पिढें । जेण समीहिय-कज्जं सव्वं कारेमि किं बाहुणा ॥ १११ ॥ ताव य दोन्नि वि सिग्धं संपत्ता नयरि-मज्झयारम्मि । परिभमिऊणं थोवं उवविट्ठा एग-देसंमि ॥ ११२ ॥ परिवायगेण ताव य ईसर-वणियस्स मन्दिरे तुङ्गे । सुह-भेय-भित्ति-भाए खत्तं आलेहियं तेण ॥ ११३ ॥ Page #85 -------------------------------------------------------------------------- ________________ अगडदत्त जाए वि भित्ति-सन्धे खणियं खत्तं सुतिक्ख-सत्येण । सिरिवच्छ-सच्छहं सुप्पवेस-निग्गमण-मगूढं ॥ ११४ ।। निज्झाइऊण सुइरं निहुय-पयं पविसिऊण सो धुत्तो । कढइ महग्ध-भण्डं पभूय-पेडाओ तत्थेव ॥ ११५ ॥ ठविउं कुमरं आणिय देवउलाओ दरिदिए पुरिसे । ते गेण्हाविय ताओ नयराओ निग्गया झत्ति ॥११६॥ सओ कुमरेण चिन्तियं. आयडिऊण खग्गं छलेण पहणामि किं इहं दुढे । अहव न जुत्तं अहं छल-घाओ कुल-पसूयाणं ॥ ११७॥ एय-निवासं गन्तुं दव्वं पेच्छामि केत्तियं हरियं । कस्स कए अणवरयं मुसइ इमं नयरि-जण-निवह।। ११८ ॥ एवं ते दोन्नि वि गहिय-मोसया पुर-वराओ निक्खन्ता। गुरु-भारेण किलन्ता नयरुजाणंमि संपत्ता ॥ ११९ ॥ परिवायगेण भणिओ कुमरो छल-घाय-मारण-निमित्तं । सु-पुरिस गरुया रयणी अच्छामो एत्थ उज्जाणे ॥ १२० ॥ पडिवन्ने कुमरेणं तत्थुजाणंमि ते समासीणा । किल निदं सेवेमो चिन्तेणं दो वि सासङ्का ॥ १२१ ॥ . खण-मेत्तेणं दोन्नि वि दाहिण-वामेसु वच्छ-मूलस्स । अन्नोन्न-घाय-निरया अलीय-निदा-पसुत्ता त्ति ॥ १२२॥ ते बाहित्तिय-पुरिसा सुत्ता वीसत्थ-माणसा सव्वे । कुमरो वि सत्यराओ उद्वेत्ता सणियमवकन्तो ॥ १२३ ॥ काउं करंमि खग्गं अन्नस्स महा-तरुस्स मूलंमि । पेच्छन्तो सचिट्ठइ अपमत्तो तस्स चरियाई ।। १२४ ॥ सुत्त त्ति मुणेऊणं तेणं विणिवाइया उ ते पुरिसा । सयणे तमपेच्छन्तो जा जोवइ तत्थ सो कुमरं ॥ १२५ ॥ ता हक्किऊण दुर्दु कुमरों आयडिऊण करवालं। पहणइ जङ्घासण्णं भय-रहिओ भीम-बल-जुत्तो ॥ १२६ ॥ प्रा. क. सं. ११ Page #86 -------------------------------------------------------------------------- ________________ माकृत कथासंग्रह एगण पहारेणं पडियं जङ्घाण जुयलयं तस्स । चक्काहओ व्व रुक्खो निवाडिओ झत्ति धरणीए ॥ १२७ ॥ गन्तुं असमत्थेणं जीवय-सेसेण तेण सो भणिओ । आसि अहं सु-पसिद्धो नामेण भुयंगमो चोरो ॥ १२८ ॥ तह अत्थि इह मसाणे गेहं भूमीए मज्झयारंमि । तत्यत्थि मज्झ भइणी वीरमई नाम जुवइ त्ति ॥ १२९ ॥ वड-पायवस्स मूले गन्तूणं कुणसु तीए वाहरणं । .. जेणं भूमि-घरस्सा दारं उग्घाडए तुरियं ॥ १३०॥ तं परिणिऊण सुन्दर गेण्हसु सव्वं पि दविण-जायं ति। चिट्ठसु तत्थ सुहेणं अहवा वसिमंमि गच्छेसु ॥ १३१ ॥ एवं जंपन्तो सो कुमरेणासासिओ खणं एकं ।। गहिऊण तस्स खम्गं पत्तो ता पेय-भूमीए ॥ १३२ ॥ गन्तूण कओ सद्दो वडस्स मुलंमि तीए जुवईए । आगन्तूण य तीए घरस्स उग्घाडियं दारं ॥१३३॥ निज्झाइऊण सुइरं रूवं बालाए विम्हिओ सहसा । चिन्तइ निय-हियएणं एसा मयणस्स सव्वस्सं ॥ १३४ ॥ पुट्ठो य तीए सुन्दर कत्तो कज्जेण केण वाथाओ। कहिया तेण पउत्ती तं सोउं दूमिया हियए ॥ १३५ ॥ भाणऊण महुर-वयणं नीओ पायाल-मन्दिरे कुमरो। गुरु-गउरवण तीए दिन्नं पवरासणं तत्थ ॥ १३६ ॥ स-प्पणयं चिय भाणिओ अहयं एयं च विउल-धण-निवहं । तुम्हायत्तं सव्वं ! सुन्दर विलसेसु सच्छन्दं ॥१३७॥ पयडेउं वास-हरं भाणओ वीसमसु एत्थ सयणिज्ने । अहयं पुण गन्तुणं आणेमि विलेवणं तुज्झ ॥ १३८ ॥ एवं भाणिऊणं सा वास-हराओ विणिग्गया सहसा । कुमरो वि नीइ-सत्थं चिन्तेइ अहप्पणो हियए ॥ १३९ ।। माया अलियं लोहो मूढत्तं साहसं असोयत्तं । निस्संसया तह चिय महिलाण सहावया दोसा ॥ १४० ॥ Page #87 -------------------------------------------------------------------------- ________________ अगडदत्त अन्नं च न घेप्परं सुसिणेहिं न विज्जइं न य गुणेहिं । न य लज्जई न य माणिण न य चाडुय-सय-सहस्सेहिं ॥ १४१ ॥ न य खर- कोमल - वयणिहिं न विहवि न जोव्वणेण । दुग्गेज् मणु महिलाहिं चिन्तहिं आयरेण ॥ १४२ ॥ अओ जो जाइ जुवइ वग्गे सब्भाव मयण- मोहिओ पुरिसो । दुत्तर- दुक्ख समुद्दे निवडइ सो नत्थि संदेहो ॥ १४३॥ एवं च भाविऊणं सयण-तलं वज्जिऊण सो कुमरो । लुको अन्न-परसे ठविऊणं तत्थ पडिरूवं ॥ १४४ ॥ सयणिज्जस्स य उवरिं जन्त-पओगेण जा सिला ठविया । सा झत्ति तीए मुक्कापडिया पलङ्क उवरिम्मि ॥ १४५ ॥ नाऊण चुण्णियं तं पहिट्ट - हियया पहासई पावा । मह भाउयं वहन्तो किं जाणसि अत्तणो हियए ॥ १४६ ॥ सुणिऊण इमं वयणं कुमरो वि पहाविओ तयाहुत्तं । गहिया केस - कलावे भणिया सा एरिसं वयणं ॥ १४७ ॥ हा पावे ! को सकइ मं मारेउं सुबुद्धि - विहवेण । जो जगह पर छडि सो निय-छड्डिए किं सुयइ ॥ १४८ ॥ गहिऊण य तं बालं वसुमइ भवणाओ निम्गओ कुमरो । रत्तो वि अविरतो तीए अइकूर - चरिएहिं ॥ १४९ ॥ गन्तुं राय- समीवे रयाणि पउत्ती य साहिया तेण । चोरो खग्गेण हओ तस्सेसा आणिया भगिणी ॥ १५० ॥ तं चिय पायाल - हरं बीय - दिणे दंसियं नरवइस्स । रित्यं तं नरवइणा समप्पियं नयर - लोयस्स ॥ १५१ ॥ तुट्टेणं नरवरणा दिन्ना कुमरस्स नियय-धूय त्ति । नामेण कमलसेणा कमला इव सयल - जण - दइया ॥ १५२ ॥ वर - गामाण सहस्सं सयं गइन्दाण विउल-भण्डारं । पाइकाणं लक्खं तुरयाणं दुस- सहस्साई ॥ १५३॥ ૩ Page #88 -------------------------------------------------------------------------- ________________ ८४ प्राकृत कथासंग्रह एवं सो लद्ध-जसो जण-मण-नयणाण पुण्णिमा-चन्दो । अलियं मुणेइ सव्वं रहिओ चिर-दिट्ठ-बालाए ॥ १५४ ॥ जओ ता लज्जा ता माणो ताव य परलोय-चिन्तणे बुद्धी । जा न विवेय-जिय-हरा मयणस्स सरा पहुप्पन्ति ॥ १५५ ॥ एवं मयणायत्तो सो चिट्ठइ जाव नियय-भवणम्मि । ता एगा वर-विलया समागया कुमर-पासंमि ॥ १५६॥ दिन्नासणोवविठ्ठा भणिया कुमरेण केण कजेण । तं आगया सि सुन्दरि, साहसु निययं अभिप्पायं ॥ १५७ ॥ भणियं तीए निसुणसु अवहिय-हियओ कुमार होऊणं । अहयं तुम्ह समीवे पट्टविया मयणमञ्जरिए ॥ १५८ ॥ एयं तुह संदिळं सुन्दर ! गुरु-विरह-जलण-तवियाए । जा गच्छइ न य जीयं ता सिञ्चसु संगम-जलेणं ॥ १५९ । अन्नं च निसुणिऊणं गय-खेड्डुं तकरस्त वहणं च । दुट्टित्थी-परिहरणं नरवइ-पमुहेण य जणेणं ॥ १६० ॥ साहुक्कारं तुझं कारन्तं अहिय-विम्हिय-मणा सा । जीयं पि हु तुह दंसण-समुस्सुया धरइ किच्छेण ॥ १६१ ॥ सुणिऊण तीए वयणं दारं हत्थ-ट्ठियं च तम्बोल ।। भणिया सा हू इत्थी सिणेह-सारेहि वयणेहिं ॥ १६२ ॥ कुसले ! पभणसु गन्तुं मा होहि समुस्सुया दिणे कइति । पत्यावं लहिऊणं सव्वं सत्थं करिस्सामि ॥ १६३ ॥ अन्नं म दिणे सहसा करहारूढा समागया पुरिसा ।। भवर्णमि पविसमाणा दिट्ठा कुमरेण हिट्ठ-मणा ॥ १६४ ॥ आलिङ्गिउं स-हरिसं अम्मा-पियरस्स कुसल-पडिउत्ती । स-सिणेहं परिपुट्ठा पमुक्क-घण-अंसु-निवहेण ॥ १६५ ॥ तो तेहि इमं भणियं अम्मा-पियरस्स कुमर ! कुसलं ति। तह. वि हु तुह विरह-महा-गहेण गहियाइ चिट्ठन्ति ।। १६६ ।। Page #89 -------------------------------------------------------------------------- ________________ अगडदत्त कइवय-दिणाण मज्झे जइ गन्तूणं न दंसणं कुणसि । तो कुमर ! निच्छएणं विमुक्क-जीयाण वञ्चिहिसि ॥ १६७ ॥ . एवं निसामिऊणं सज्जावेऊण नियय-खन्धारं । पत्तो राय-समीवे जंपइ सो एरिसं वयणं ॥ १६८ ॥ तायस्स समीवाओ उस्सुय-करहीरुहा दुवे पुरिसा । पह मज्झ आणणत्थं समागया कहस ज जोग्गं ॥ १६९ ॥ नरवइणा तो भणियं वच्चसु तं कुमर ! ताय-पासंमि । निय-परिवार-समेओ गन्तूण पुणो नियत्तेसु ॥ १७० ॥ दाऊण अलंकारं सम्माणेऊण महुर-वयणेहिं । निय-धूयाए समेओ नरवइणा पेसिओ कुमरो ॥ १७१ ॥ काऊणं संजत्तिं दावादेउं पयाणणं सिबिरं । एग-रहेणं कुमरो सयं ठिओ नयर-मज्झमि ॥ १७२ ॥ जामिणि-पढमे पहरे दूईए संगमीए. पासम्मि । कुमरेण नियय-पुरिसो पठ्ठविओ जाणणट्ठाए ॥ १७३ ॥ गन्तूण तेण भणियं सिबिरं अम्हाण पविसियं मग्गे । एगागी राय-सुओ चिट्ठइ तुम्हाण कजेण ॥ १७४ ॥ ता सुन्दरि ! गन्तूणं आणसु लहु मयणमञ्जरिं एत्थ । जेण समीहिय-कज संपज्जइ अज्ज तुम्हाणं ॥ १७५ ॥ सुणिऊण तस्स वयणं गन्तूणं संगमी तुरिय-तुरियं । . निय-सामिणीए साहइ जं भणियं कुमर-पुरिसेण ॥ १७६ ॥ आयणिऊण सहसा रहस-समुच्छलिय-वहल-रोमञ्चा । संचल्लिया खणेण सु-सहि-सहाया निय-घराओ ॥ १७७ ॥ पत्ता कुमर-समीवं आरूढा मयणमञ्जरी जाणे । आरुहसु सुयणु ! सिग्धं इय भणिया राय-तणएणं ॥ १७८ ॥ अह चोइऊण तुरए रज्जु गहिऊण वाम-हत्थेणं । नीहरि नयरीए संपत्तो नियय-कडयंमि ॥ १७९ ॥ तुरियं पयाण-ढक्का दवाविया तेण पत्त-मत्तेणं । काऊण सु-संजत्तिं चलियं सेन्नं समत्थं पि ॥ १८० ॥ Page #90 -------------------------------------------------------------------------- ________________ ८६ प्राकृत कथासंग्रह अणवरय-पयाणेहिं विसयं लङ्घवि भुवण - पालस्स । पत्तो महा - अरण्णे सावय - तरु- संकुले भीमे ॥ १८१ ॥ अइविसम-महा- दुम-संकुलंमि मग्गंमि वच्चमाणस्स । सव्व जणानंदयरो पाउस - कालो समणुपत्तो ॥ १८२ ॥ तम्मिय महर काले वच्चइ कुमरो वणस्स जा मज्झे । सहस त्ति भिल्ल - सामी ता पडिओ तस्स सिबिरंमि ॥ १८३ ॥ तस्स बणं बल-दप्पिएण सहसा कुमार खन्धारं । पवणेण व घण-वन्दं पक्खित्तं चउसु वि दिसासु ॥ १८४ ॥ एगेण सन्दणेणं सहिओ निय- पणइणीए राय-सुओ । - मज्झे सो को हरि व्व मायङ्ग - जूयस्स ॥ १८५ ॥ ता बाणावलि - पहयं भग्गं भिल्लाण तं बलं सयलं । अन्नन्न- दिसि - पलाणं गन्धगयस्सेव करि- जूहं ॥ १८६ ॥ तं पुण पलायमाणं भिल्लवई पेच्छिऊण निय-सेन्नं । निठुरमको सन्तो सहसा सवśमुहो चालओ ॥ १८७ ॥ अणवस्य ते दोन वि अन्नोन्नं पक्खिवन्ति सर - निवहे । एक्को वि न वि छलिज्जइ निउणत्तणओ धणुव्वे ॥ १८८ ॥ ओ चिन्तियं कुमारेण -- बुद्धीए पवञ्चेण य छलेण तह मन्त-तन्त- जोए । पहणिज्जइ पडिवक्खो जस्स न नीईए सक्केज्ज ॥ १८९ ॥ ता एसो भिल्ल-वई धणु-गुण-सत्थेसु लद्ध - माहप्पो । न यसको पहणेउं तेण उवायं विचिन्तेमि ॥ १९० एवं च चिन्तिऊण भणिया कुमरेण सा निया भज्जा । कुणसु पिए सिङ्गारं उवविससु रहस्स तुण्डंमि ॥१९१॥ उवविट्ठाए तीए दट्ठणं रूव संपयं पवरं । ܟ दिहिं तस्स निवेप्स पहओ मयणस्स बाणेहिं ॥ १९२॥ नीलुप्पल-पत्त- सरिच्छएण आरा-मुहेण बाणेण । वच्छत्थलम्मि सहसा ता पहओ राय-तणएणं ॥ १९३ ॥ Page #91 -------------------------------------------------------------------------- ________________ अगडदत्त मम्म-पएसम्म हओ पडिओ भूमीए भिल्ल नरनाहो । ईसिं वियसिय- नयणो जंपई सो एरिसं वयणं ॥ १९४ ॥ अवि य नाहं तुह सर- पहओ पहओ कुसुमाउहरूस बाणेण । अहवा किमेत्थ चोज्जं मयणेणं को वि नहु छलिओ ॥ १९५ ॥ एवं पर्यपिऊणं कालगओ भिल्ल-सामिओ झति । एत्थन्तरंमि कुमरो निय-परिवारं पलोएइ ॥ १९६ ॥ जाव न रहे न तुरए सेवय- पुरिसे य नो य वर - सुहडे । एग रहेण कुमरो संचलिओ निय-पुराहुतं ॥ १९७ ॥ कहकहवि तं अरण्णं सो कुमरो लङ्घिऊण भय- रहिओ । गोउलमेगं पत्तो गावी - निवहेण रमणीयं ॥ १९८ ॥ एत्थन्तरंभि कुमरं दट्ठणं गोउलाओ दो पुरिसा । पत्ता कुमर - समीवं भणन्ति महुरेहि वयणेहिं ॥ १९९ ॥ कत्तो सि तुमं नर वर ! कत्थ वि वच्चिहिसि कहसु अम्हाणं । सउरे वच्चामो भणिया ते राय-तणएणं ॥ २०० ॥ तो तेहि पुणो भणियं सुपुरिस ! अम्हे वि तुज्झ सत्थेण । सउरे वच्चामो जइ सुपसाओ तुमं होसि ॥ २०१ ॥ एवं ति होउ पडिवज्जिऊण जोएइ जा रहे तुरए । ता सत्थिलय - पुरिसा भणन्ति एयारिसं वयणं ॥ २०२ ॥ एएणं मग्गेणं अस्थि महन्तं अईव कन्तारं । तरस य मज्झे चिट्ठइ चोरो दुज्जोहणो चण्डो ॥ २०३ ॥ मय-मत्तो गल-गज्जि कुणमाणो करि-वरो य अइविसमो । दिट्ठी- विसोय सप्पो वग्घो तह दारुणो अत्थि ॥ २०४ ॥ अन्ने विसावय- गणा कूरा मंसासिणो य दुप्पेच्छा । एवं नाऊण मणे वच्चसु एएण मग्गेण ॥ २०९ ॥ कुमरेण तओ भणिआ मा कुणह भयं पयत्तह पहंमि । कुसलेणं सङ्खउरे संपत्ता देमि किं बहुणा || २०६ ॥ ८७ Page #92 -------------------------------------------------------------------------- ________________ ८८ प्राकृत कथासंग्रह एवं निसामिण अन्ने सत्थिल्या नरी बहवें । राय-तणरण समयं संचलिया मुक्क-भय-पसरा ॥ २०७ ॥ एत्थन्तरंमि एगो दीह - जडा-मउड-भूसिय- सरीरो । भसमुद्धूलिय- गत्तो तिसूल चोक्केण य सणाहो ॥ २०८ ॥ परिवारय परियरिओ पत्थिय-लिङ्गेण वावड- करंग्गो । तेयंसी सुपसत्यो महवइओ तत्थ संपत्तो ॥ २०९ ॥ तेण य भणिओ कमरो तुम्ह ससत्थेण पुत्तय अहं पि । सङ्घउरे वच्चामि तित्थाणं दंसण- निमित्तं ॥ ॥ २१० ॥ अन्नं च मह- समीवे कइ वि हु चिट्ठन्ति पुत्त दीणारा । बलि - पूयणत्थ - दिन्ना देवाणं धम्मिय -नरेहिं ॥ २११ ॥ ते सु महायस ! वच्चामो जेण निव्भया अम्हे । एवं बहु भाणिऊणं समप्पिओ दविण निउलो त्ति ॥ २१२ ॥ ताहे सो परितुट्ठो आसीसं देइ नरवइ सुयस्स । सत्लिएहि सद्धिं संचलिओ कवड-कय-वेसो ॥ २१३ ॥ मुणिउं तस्स स रूवं कुमरो चिन्तइ हियय-मज्जंमि । एएण समं गमणं न सुन्दरं होइ परिणामे ॥ २१४ ॥ एवं हियए परिभाविऊण कुमरेण चोइया तुरया । मग्गे रहो पयट्टो संपत्तो गहण - देसंमि ॥ २१९ ॥ तेण महव्यइणं भणिया सत्थिल्या इमं वयणं । अज्ज अहं तुम्हाणं पाहुणयं सव्वहा काहं ॥ २१६ ॥ अस्थि इहरण- मज्ो गोउल मेगं पभूय-वण- निवहं । तत्थि मए वरिसालो आवन्तेणं कओ आसि ॥ २१७ ॥ तम्मि मए गोउलिया सव्वें आवाज़या निय-गुणेहिं । दाहिं ति अज भोज्जं ता तुम्हे पाहुणा मज्झ ॥ २१८॥ एवं निमन्तिऊण गन्तॄण समागओ महावइओ । पायस - घय- दहियाणं भरिऊणं भण्डए गरुए ॥ २१९ ॥ आगन्तॄण य तेण भणिओ कुमरो विमहुर वयणेहि । पत्तय अज्जम्हाणं हिय - इच्छिय - मिव्वुई कुणसु ॥ २२० ॥ Page #93 -------------------------------------------------------------------------- ________________ अगडदत्त कुमरेण तओ भणियं गुरु - विअणा मज्झ उत्तममि । व अन्नं च जईण भोयणं कप्पए नेयं ॥ २२१ ॥ सत्थिया य सव्वे भणिया कुमरेण दिट्टि सन्नाए । नहु भत्तव्वं एवं एएण समाणियं भत्तं ॥ २२२ ॥ अवगण्णिऊण कुमरं भुत्तं तं भोयणं विस - विमिस्सं । भुजिय- मेते सव्वे सहसा निच्चेयणा जाया ॥ २२३ ॥ जम - मन्दिरं पवन्ने सव्वे ते जाणिउं महावइओ । मेल्लन्तो सर - निवहं पहाविओ कुमर वहणत्थं ॥ २२४ ॥ कुमरेण स कोवेण सर- निवहं वञ्चिऊण वेण । मम्म-पए से पहओ एगेणं अद्ध-चन्देणं ॥ २२५ ॥ अह सो महीए पडिओ जीविय-सेसो पयंपए एयं । पुत्त अहं सो दुज्जओ चोरो दुज्जोहणो नाम ।। २२६ ॥ निब्भय-चित्तेण तए मह चित्तं रञ्जियं महाभाग । जीविय-सेसो अहय संवृत्तो बाण घाण ॥ २२७ ॥ आयसु मह वयणं एयरस गिरित्स वामपासंमि । सारयाण दोह मज्झे देवउलं अस्थि रमणीयं ॥ २२८ ॥ तस्सय पच्छिम भाए तलिण- सिला चज्जिया सुजत्तेणं । तं पेल्लिऊण वामे भूमि-घरं तत्थ पविसेसु ॥ २२९ ॥ तस्सत्थि मज्झ भाए मम महिला पवर- रूव-गुण- कलिया । नव-जोव्वणा विणीया नामेण जयसिरी सरला ॥ २३० ॥ रित्थं अइव महन्तं चिट्ठ मज्झमि तस्स भवणस्स । ता तं सव्वं सु-पुरिस अप्पायत्तं करेज्जासु ॥ २३२ ॥ मह पुण वट्टइ अन्तो गयंमि जीवंमि देसु कट्ठाणि । एवं सो भणमाणो पञ्चत्तं पाविओ सहसा ।। २३२ ॥ दारु- समहे मेलिय दिनो कुमरेण हुयवहो तस्स । आरुहियं पवर - रहं ताव गओ कहिय देसंमि ॥ २३३ ॥ दो सरियाणं मज्झे देवउले जोइया सिला तेणं । उग्घाडिऊण दारं कओ य सद्दो जहा भाणओ ॥ २३४ ॥ प्रा. क. सं. १२ ८९ Page #94 -------------------------------------------------------------------------- ________________ माकृत कथासंग्रह भणइ तओ सा रमणी सहसा गन्तण दार-देसंमि । कोइल-महुर-सरेणं मझे आगच्छ भवणस्स ॥ २३५ ॥ पेच्छवि तीए रूवं साणन्दं जा पलोअए कुमरो । मयणमञ्जरीए ताव य अवहत्थेणं हओ सहसा ॥ २३६ ॥ भाणयं च बन्धु-पिया-सहियाओ नयरं गेहं च तुज्झ कज्जेणं । चत्तं मए अलाज्जर तुम पि अन्नं पसत्तो सि ॥ २३७ ॥ निसुणे वि तीए वयणं कुमरो वजेवि तं वणं सहसा । सन्दण-वरमारुहिउं संचलिओ अग्गओ ताहे ॥ २३८ ॥ लवइ जाव सुहेणं वण-गहणं केत्तियं पि भीसणयं ।। सहस त्ति ताव पेच्छइ नासन्तं सवर-संघायं ॥ २३९ ॥ अह पच्छिऊण कुमरो भय-तसिए वणयराण संघाए । चिन्तइ निय-चित्तेणं होयव्वं एत्थ मय-करिणा ॥ २४० ॥ सासङ्को हियएणं जाव पलोएइ तदिसा-हुत्तं । ससि-सङ्ख-कुन्द-धवलं ता पेच्छइ करि-वरं एकं ॥२४ १॥ पज्झरिय-मय-पवाहं मोडिन्तं तरु-वरे महा-काए। मयमञ्जरी खणेणं उव्विग्गा हियय-सज्झमि ॥ ५४२ ॥ कुमरेण तओ भाणयं मा बीहसु मुद्धि रण्ण-कलहाओ। गरुयाण संपया आवया य न हु इयर-पुरिसाणं ॥ २४३ ॥ एवं भणिऊण पियं अवयरिओ रह-वराओ सो तुरियं । गन्तूण उत्तरीयं पक्खित्तं झत्ति पुरओ त्ति ॥ २४४ ॥ ताव य सो मायङ्गो छोहं जा देइ उत्तरिजंमि । ता कुमरो वि सु-दक्खो झड त्ति आरुहइ खन्धम्मि ॥२४॥ खण-मत्तेणं सो मत्त-करिवरो णेग-वणयर-कयन्तो । स-वसो कुमरेण कओ अहि व्व मणिमन्त-जोएण ॥ २४६ ॥ निय-दइयाए पुरओ अवइण्णो गय-वरस्स खन्धाओ। पुणरवि रहंमि रूढो संचलिओ निय-पुरा-हुत्त ॥ २४७ ॥ Page #95 -------------------------------------------------------------------------- ________________ अगडदत्त जा केत्तियं पएसं कुमरो लवेइ निय-पिया-सहिओ । ता पेच्छइ सो वग्धं अद्धाण-तडंमि उवविद्वं ॥ २४८ ॥ उद्धसिय-केसर-सढं अप्फालिय-वसुह-दीह-लङ्गलं । तं पेच्छिऊण कुमरो हसिऊणं धाविओ समुहो ॥ २४९॥ सज्जेउं रोद्द-कम वग्यो जा देइ निय-कर-पहारं । वेंढिय-वत्थो हत्थो छूढो कुमरेण वयणमि ॥ २५० ॥ दाहिण-हत्थेण पुणो पहओ असि-घेणुयाए खन्धंमि । गाढ-पहारेण हओ धस ति महिमण्डले पडिओ ॥२५॥ निजिणिऊण य वर्ष जाव य लवेइ थोवयं गहणं । पेच्छइ ताव भुयङ्गं अद्धाणे संठियं कुमरो ॥ २५२ ॥ केरिसं--- अलि-उल-कज्जल-वणं 'फणि-मणि-किरणोह-भासुर-सरीरं । दो-जीहं रतच्छं धमणी-धय-मुक्क-पुकारं ॥ २५३ ॥ सवडंमुहं उवेन्तं दट्टणं मयगमञ्जरी सप्पं । गुरु-भय-कम्पिय-देहा लग्गा कुमरस्स कण्ठमि ॥ २५४ ॥ मा बीहेसु भणन्तो उत्तिण्णो सन्दणाओ सो सुहडो । आवन्तस्स य फणिणो सहसा विहिओ गई-थम्भो ॥ २५५ ॥ तो काऊं मुह-थभं खेल्लावेऊण छड्डिओ भुयगो। . आरुहिऊण रह-वरं तुरिथं संजोइया तुरया ॥ २५६ ॥ किच्छेण लचिऊणं गहणं तं कहवि नरय-सारिच्छं । संपत्तो सङ्खउरे संतोसिय-नयरि-जण-निवहो ॥ २५७ ॥ वरविहिय-वत्थ-सोहाउलंमि नयरंमि सुन्दर-निवस्स । जण-मण-नयणाणन्दो दाणं दिन्तो पविट्ठो सो ॥ २८॥ निय-मन्दिरं पि पत्तो जणणी-जणएण गरुय-नेहेणं । आलिङ्गिओ स-हरिसं लोएणं पणमिओ ताहे ॥ २५९ ॥ तो भोयणावसाणे पुट्ठो देसन्तराण वुत्तन्तं । तेण समग्गं कहियं जा पत्तो नियय-भुषणमि ॥ २६० ॥ Page #96 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह एवं ताणं सुह-संगमेण संजाय-परम-तोसाणं। वच्चइ सुहेण कालो रज्ज-सुहं भुञ्जमाणाणं ।। २६१ ॥ अह अन्नया वसन्ते कामुय-लोयाण हियय-आणन्दे। बहु-पउर-परियण-जुओ उज्जाणं उवगओ राया ॥२६२॥ अह सो वि तओ कुमरो सुहि-जण-परिवारिओ पिया-सहिओ। पुर-नारि-पलोइय-रूव-संपओ तत्थ संपत्तो ॥ २६३ ॥ बहु-हास-तोस-वीणा-विणोय-वर-नट्ट-गेय-कव्वेहिं । कीलइ पमुइय-चित्तो मयणमञ्जरियाए सह कुमरो ।। २६४ ॥ अवरण्हे सव्व-जणो रमिऊणं पुर-वरे गओ सिग्छ । राया वि सयल-परिवार-संजुओ भवणमणुपत्तो ॥ २६५ ॥ कुमरो वि विसज्जिय-सयल-परियणो जाव रह-वरं पत्तो । ता सा मयणमञ्जरिया डक्का भुयङ्गेण उग्गेण ॥२६६॥ हाहा रवं कुणन्ती डक्का डक्क त्ति तह य विलवन्ती । कम्पन्त-सयल-गत्ता पडिया कुमरस्स उच्छङ्गे ॥ २६७ ॥ कुमरेण तओ भाणिया मा मा बीहेहि कुवलय-दलच्छि । विसहर-विसम-प्पभवं निमेस-मेत्तेण काहामि ॥ २६८ ॥ एवं भणमाणस्स य मुहुत्त-मेत्तेण सा पिया तस्स। . विसम-विस-पीडियङ्गा खणेण निच्चेयणा जाया ॥ २६९ ॥ जीविय-मुक्क त्ति वियाणिऊण कुमरो वि मोहमावन्नो । विलवइ करुण-सरेणं हाहा-कारे विमुञ्चन्तो ॥ २७० ॥ कहकहवि हु किच्द्रेणं अत्ताणं संवरेवि कुमरेणं ।। रइऊण चियं ताहे ठविया उवरिंमि सा भज्जा ॥ २७१ ॥ पज्जालिऊण जलणं अत्ताणं जा खिवेइ सो कुमरो । सहस त्ति ताव पत्तं गयणाओ खयर-जुयलं ति ॥ २७५ ॥ संपत्त-मेत्तएण य भाणओ कुमरो सु-कोमलं वयणं । किमकारणेण सु-पुरिस अत्ताणं खिवसि जलणम्मि ॥ २७३ ।। अहयं खण-मेत्तेण वि सत्थ-सरीरं करेमि तुह भज्ज । एवं पि पिऊणं पहया अहिमन्तिय-जलेण ॥ २७४ ॥ Page #97 -------------------------------------------------------------------------- ________________ अगडदत्त निद्दा-खए व्व बुद्धा अत्ताणं संवरेवि पसयच्छी । कयरो इमो पएसो पुच्छन्ती उट्ठिया झत्ति ॥ २७५ ॥ तं खयराणं जुयलं उडावेऊण पणइणिं तस्स । जंपिय कुमरेण समं उप्पइयं गयण-मग्गंमि ॥ २७६ ॥ कुमरो वि पिया-सहिओ रयणीए अइतमन्ध-पउराए । पच्चासन्ने देवय-उलंमि सहस चिय गओ त्ति ॥ २७७ ॥ कुमरेण एत्थ समए भणिया दइया पसन्न-वयणेणं । आणेमि जाव जलणं ताव तुम चिट्ट खणमेगं ॥२७८।। एवं भणिऊण गओ जलणं गहिऊण पुनरवि नियत्तो । ता पेच्छइ देवउले उज्जोय मण-चमक्कारं ॥२७९॥ संपत्तेणं तेणं भणिया सासङ्क-माणसेणेवं । अज्जे दीवुज्जोओ दिट्ठो मे आसि देवउले ॥२८॥ तीए वि य पडिभणियं पिय तुह हत्थ-ट्टियस्स जलणस्स । जलियस समुज्जोओ संकन्तो सो तुमे दिट्ठो ॥२८१॥ एत्यन्तरंमि खग्गं भज्जाए समप्पिऊण सो कुमरो । महि-निहिय-जाणु-जुयलो अहोमुहो धमइ जा जलणं ॥२८२॥ ता सहस च्चिय तीए खग्गं हत्थाओ कोस-परिहीणं । अइगरुय-निहाएणं पडियं देवउल-सिल-पट्टे ॥२८३॥ संभन्तो ता पुच्छइ निय-दइयं सो हु सरल-सब्भावो । किं कोस-विप्पमुक्कं खग्गं पडियं महियलंमि ॥२८४॥ तीए वि तओ भणिओ मह मण-मोहो अईव उच्छलिओ। तेणं परव्वसाए करवालं नवरि पडियं ति ॥२८॥ जाले वि तओ जलणं देवउले वोलिऊण सा रयणी । गोसंमि नियय-भवणे गयाइ साणन्द-हिययाई ॥२८६॥ बन्धव-सहि-सयणाणं रयाण-पउत्ती य निव्विसेसा सा । पिय-सहिएणं कहिया रहस-वसुल्लसिय-हियएणं ॥२८७॥ एवं च ताण दोण्ह वि हियय-समीहिय-विलास-सत्ताणं । वुच्चइ सुहेण कालो विसय-सुहं सेवमाणाणं ॥२८॥ Page #98 -------------------------------------------------------------------------- ________________ ९४ प्राकृत कथासंग्रह अह अन्नया कथाई सप्पुरिसो राय-नन्दणो कुमरो । विवरीय-सिक्ख-तुरयं परिवाहइ वाहियालीए ॥ २८९॥ तो तेण दुट्ठ-हरिणा उच्च हरिऊण लोय-पच्चक्खं । वीओ सरणे अइविसमे तावस निवासे ॥ २९० ॥ परिभ्रममाणेण तओ पत्तं कुमरेण जिणहरं एकं । चारण-समणो एगो दिट्ठो बहु- मुणि- गाइणो ॥ २९१ ॥ सो य केरिसो गह-नक्खत्ताणं ससहरो व्व रयणाण कोत्थुह-मणिव्व । कप्पदुमो व्व तरूणं देवाण सहस्सनयणो व्व ॥ ९२॥ चन्द्रो व्व सोमयाए महि व्व खन्तीए दित्तिए मित्तो । रूवेण वम्महो इव निम्मल - चउणाण-संपन्नो ॥२९३॥ नामेण साहसगई विज्जा-वस-दिट्ठ-विस्स-ववहारो । बोहेन्तो भविय-जणे निम्मल - धम्मो सेणं ॥ २९४ ॥ गन्तृणं कुमरेणं सहसा तो पणमियं चरण-कमलं । लासीसो य तहा उवविट्ठो तस्स पासंमि ॥ २९५॥ लहिऊण अवसर तो भणियं कुमरेण विणय- पत्तेणं । सुहगुरु साह मज्झं स- कोउओ किंपि पुच्छामि ॥२९६॥ के पहु इमे सु-पुरिसा जोव्वण-लायण्ण-रूव-पsिहत्था | वेरग्ग-मग्ग-पडिया पञ्चवि इच्छन्ति वय - गहणं ॥ २९७ ॥ तओ भणियं नाणिणा- तं अस्थि इह विसय-मज्झे चमरी नामेण विसम पलितं । भुञ्जइ बलवन्तो धरणिधरो नाम मिलोति ॥ २९८ ॥ अह अन्नया कयाई हय-गय-रह- जोह- सुहड-परियरिओ । एगो नरas - कुमरो समागओ तस्स भूमी ॥ २९९॥ तो तेण तस्स सिबिरं हय-विहयं तक्खणेण काऊणं । आत्तो संगामो बल- वइणा तेण सरिसो त्ति ॥ ३०० ॥ भिडिया महई वेलं जाब न एगो वि तीरए छलिउ । तो तेण नियय-जाया कय-सिङ्गारा कया पुरओ ॥ ३०१ ॥ Page #99 -------------------------------------------------------------------------- ________________ अगडदत्त तो ती उवरि दिट्ठी वम्मह-हरिएण पेसिया जाव । छिद्द लहिऊण तओ कुमरेण सो हओ मम्मे ॥ ३०२ ॥ वहिऊण भिल्ल - नाहं सो कुमरो पविसिओ पिया - सहिओ । एए पुण पञ्च वि तस्स भायरो आगया तुरियं ॥ ३०३ ॥ जीय- विमुकं दहं बाण - पहारण भायरं जेहं । ९५ 9 रहमग्गेणं चलिया अमरिस-वस- फुरफुरन्तोट्टा ॥ २०४ ॥ संङ्खउरम्म गएहिं दिट्ठो कुमरो कुमार - परियरिओ । चिट्ठान्त तत्थ पञ्च वि जोयन्ता मारणे छिद्दं ॥ ३०५ ॥ अह अन्न- दिणे कुमरो उज्जाणे मुक्क-सयल - परिवारो । निय - जायाए समेओ दिट्ठो सो तेहि एग़ागी ॥ ३०६ ॥ जा चिन्तन्ति इमं ते वहणोवायं किलिट्ठ - परिणामा । सहसति तस्स जाया दट्ठा दुट्टेण भुयगेणं ॥ ३०७ ॥ गय जीयं नाऊणं अप्पाणं जा खिंवइ जलणंमि । ता विज्जाहर - जुयलं पत्तं सत्थी - कया तेणं ॥ ३०८ ॥ चइऊण तमुज्जाणं पच्चासने गयाइ देवउले | मोत्तूण तं मयच्छि जलणस्स तओ गओ कुमरो ॥ ३०९ ॥ एवं पञ्च विपुरिसालद्ध-च्छला गरूय-तासमावन्ना । वहण करणुज्जय-मणा पच्छन्ना तत्थ चिट्ठन्ति ॥ ३९० ॥ एयाण काणणं चिर- गोविय दीवओ समुग्गाओ । पडीकओ य सहसा सुर - मन्दिर - मज्झयारंमि || ३११ ।। दीवज्जोएण तओ दिट्ठो बालाए ताण लहु-भाया । अइनेह - भिराए पलोइओ सोम-दिट्ठीए ॥ ३१२ ॥ ता वुत्तो सो तीए हो तुमं सुयणु मज्झ भत्तारो । जइ तं अन्नं झायसि ताहे नासेमि जीयं पि ॥ ३१३ ॥ तेण पुणो सा भणिया मुद्धे इछाम हे तुमं किंतु । तुह भत्ता जइ जाणइ न सव्वहा अत्थि मे - जीयं ॥ ३१४ ॥ तओ तीए भणिय ----- Page #100 -------------------------------------------------------------------------- ________________ प्राकृत कथासंग्रह सुहय अहं निय-दइयं वावाइस्मामि तुज्झ पञ्चवख । एवं पयंपिऊणं पईवओ झाम्पओ झत्ति ॥ ३१५ ॥ एत्थन्तरमि कुमरो वहि घेतूण झत्ति संपत्तो। संपत्तण भणिय उज्जोओ इह मए दिवो ॥ ३१६ ॥ तीए तओ भाणियमिण तुह-कर-गहियस्स जलिय-जलणस्स । देवउले संकन्तो पिय उज्जोओ तए दिवो ॥ ३१७ ॥ खग्गं समाप्पिऊणं जा सो दीवेइ हुयवहं कमरो । ता कड़िय-करवालं गावाए मुबए पहरं ॥ ३१८ ।। एएण करुण-मइणा अवहत्थेऊण पाडियं खग्गं । सिहं सहोयराणं चरियं इत्थीए सु-विचित्तं ॥ ३१९ ॥ नाऊण तयं तीए विलसियमइदारुणं निरावेक्खं । वेरग्ग-समावन्ना समागया मह समीवंमि ॥ ३२० ॥ आयाण्णय निय-चरियं संभन्तो माणसंमि सो कुमरो । परिभावइ पेच्छ अहो महिलाणं दारुणं चरियं ॥ ३२१ ।। ता सच्चमेयं-- गवाए वालुयं सायरे जलं हिमवओ य परिमाणं । जाणन्ति बुद्धिमन्ता महिला-हिययं न याणन्ति ॥ ३५२ ॥ तहा--- रोवन्ति रुवायन्ति य आलियं जपन्ति पत्तियावेन्ति । कवडेण य खन्ति विसं मरन्ति न य जन्ति सम्भावं ॥३२३॥ महिला हु रत्त मेत्ता उच्छू-खण्डं व सक्करा चेव । सच्चिय विरत्त-मेत्ता निम्बं कूरं विसेसेइ ॥ ३२४ ॥ अणुरज्जन्ति खणेणं जुवइओ खणेण पुण विरज्जन्ति । अन्नन्न-राय-निरया हलिद्द-रागो व्व चल-पेम्मा ॥ ३२५ ॥ हिययंमि निट्टराओ तणु-जम्पिय-पहिएहि रम्माओ। Page #101 -------------------------------------------------------------------------- ________________ अगडदत्त जुवईओ सरिच्छाओ सुवण्ण-विच्छुरिय-छुरियाए ॥ ३५६ ॥ ता अहो मे अहमत्तणं जमेय-कारणे मइलियं कुलं अङ्गीकओ अयसो । अह वा -- ताव कुरइ वरम्गु वित्ति कुल लज्जवि तावहिं । f ताव अकज्जह तणिय सङ्क गुरु-यण-भउ तावहिं । ताविन्दियह वसाइ जसह सिरिहायइ तावहिं । रमाणहि मणु-मोहणिहि पुरिसु वसि होइ न जावहिं ॥ ३२१ ॥ ता धिरत्थु संसारस्स नत्थि एत्थ किंपि सुहकारणं । भणियं च - खण-दिट्ठ-नट्ठ-विहवे खण-परियट्टन्त- विविह-सुह- दुक्खे । खण- संजोय - विओए संसारे रे सुहं कत्तो || ३२८॥ एवमाइ भावेन्तो सर्वगेमुवगओ, निवडिऊण य भयवओ चलणेसु भाणयं ' भयवं, मम सन्तियं चरिममेयं । अहं एएसि भाइ-बायगो उव्विगो य अहं संसार वासाओ । ता करेह वय-पयाणेणाणुग्गहं ! दिक्खिओ भयवया । जाओ दुरणुचर - सामण्ण-परिपालणुज्जओ ति । Page #102 -------------------------------------------------------------------------- ________________ संक्षिप्त प्राकृत व्याकरण अने शब्द कोष जुदा पुस्तक रूपे छपाय छे.