Page #1
--------------------------------------------------------------------------
________________ E- Doc णमुत्धुणं समणस्स भगवओ वद्धमाणजिणेसरस्स । DXXXXX जगत्पूज्य गुरुदेव -- जैनाचार्य - श्रीमद्विजयराजेन्द्रसूरीश्वर श्रीमद्विजयधनचंद्रसूरीश्वरेभ्यो नमः । श्री भूपेन्द्रसूरि-जैन साहित्य - पुष्पाङ्कः 9 पूर्व सुविहित गीतार्थसंदर्भितम् ततो जैनाचार्य - श्रीमद्विजयराजेन्द्रसूरीश्वरेण सुबुद्धया सवृद्धिसंस्कृतम् पापबुद्धिनृप - धर्मबुद्धिमन्त्रिणोः पापपुण्य मन्तव्यफलचकं । ॥ श्रीकामघटकथानकम् ॥ एव संशोधका मुनिश्रीगुलाब विजयादिमुनयः श्री सौधर्म बृहत्तपोगच्छीय-मरुघरान्तर्गत-सायला - सकलश्रीसंषद्रव्यव्ययेन प्रकाशयित्री - श्री भूपेन्द्रसूरि - जैनसाहित्यसमिति मु. po0 आहोर (मारवाड ) बिक्रम सं इसवीसन श्रीवीरनिर्वाण saM0 2467 श्री राजेन्द्रसूरि 35 प्रथमा 501 मूल्यं पठनपाठनम् 1998 1941
Page #2
--------------------------------------------------------------------------
________________ श्रीभूपेन्द्रसूरि जैन साहित्यप्रकाशकसमिति की पुस्तकें । फार्म संख्या ... 1 सक्तमुक्तावली-भाषाकवितामय-संशाणीकायुक्त, 2 जिनगुणमंजरी-चैत्यवंदन-स्तुति-स्तवनादिसंग्रह 3 श्रीभूपेन्द्रसूरि-जयन्ती-हिन्दीकवितामय 4 जगवल्लम स्तवनमाला ... 5 सिन्दूरप्रकरण-समूल हिन्दी भाषा युक्त ... शांतसुधारस भावना-समूल उत्तम हिन्दी भाषा युक्त 7 दृष्टान्तशतक-सटीक ... श्रीचंद्रराजचरित्र-संस्कृतगद्यात्मक .. 9 कामघटकथा-गधपद्यात्मक मुदक-शठ देवचंद दामजी,आनंद प्रेस-भाषनगर
Page #3
--------------------------------------------------------------------------
________________ पूपशुचिस्तिगीतमिलन । ततो जैनाचार्य-श्रीमद्विजयराजेन्द्रसूरीश्वरेण सवृद्धिसंस्कृतं पापबुद्धिनृप-धर्मबुद्धिमन्त्रिणोः पापपुण्यमन्तव्यफलसूचकम् । ॥ श्रीकामघटकथानकम् ॥ अनमोऽखिलमिडेभ्यः, सदगुरुभ्यस्तु सर्वदा । जिनास्पोत्पन्नभाषायै, ज्ञानदा या सदाङ्गिनाम् ॥ 1 ॥ उद्वाहे प्रथमो वरः फिल कलाशिल्पादिके यो गुरु-भूपश्च प्रथमो यतिः प्रथमस्तीर्येश्वरश्चादिमः । दानादौ वरपात्रमादिजिनप; सिद्धा यदम्बादिमा, सच्चक्री प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥ 2 ॥ ____ इस्थमादौ मंगलाचरणं कृत्वाथ किश्चिद्धर्ममहिमानं दर्शयति यथाधर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्प/मः परः । धर्मः कामदुधा धेनुः, धर्मः सर्वफलप्रदः ॥ 3 ॥ धर्मतः सकलमंगलावली, धर्मतः sklsaukhysmpdH। धर्मतः स्फुरति निर्मलं यशो, धर्म एव तदहो! विधीय्ताम्। धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तपः । कान्ताराच महाभयाच सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गपदः । / 5 / /
Page #4
--------------------------------------------------------------------------
________________ व्यसनशतगतानां क्लेशरोगातुराणां, मरणभयैतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याफुलानां जनानां, शरणमशरणानां नित्यमको हि धर्मः ॥ 6 ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रदा । राज्यार्थिष्वपि राज्यदः किमयचा नानाविकल्पैर्नृणां, तत्किं यन्न करोति ? किं च कुरुते स्वर्गापवर्गावपि ॥ 7॥ ___ अथात्र धर्मबुद्धिशालिनो मतिसागरनाम्नो मैत्रिणः पापयुद्धिधारिणो जितारिनाम्नो राजश्व स्वस्वमन्तव्यधर्माधर्मविचारे विवादो जातः । अतस्तविपकमिदं कामयटकथाना- ययास्मिन्नेव दक्षिणभरतक्षेत्रे श्रीपुरनामक नगरमभृत्तत्कथंभूतं सप्तविंशतिवकारेण युवम । यतः-वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका, चिनुब्राह्मणवादिवारिविषुधा वेश्या वणिग्वादिनी । विद्यापीर विवेकवित्तविनया वाचंयमो वल्लिका, घस्त्रं वारणवाजिवेसरवराः स्युर्यत्र तत्पत्तनम् ॥ 8 ॥ तत्र जितारिनामा पृथिवीपतिरासीत्परं स नारितको जीवाजीवादिताचानि न मन्यते स्मेति सप्तव्यसनादरपरोऽजनि । यथाद्यूतश्चमांसश्च सुराच वेश्या, पापचिऔरी प्र्दार्सेवा। एतानि सप्त व्यसनानिलोके, घोरातिधोरंनरकं नयति पापतः सम भव्यं भवत्येवंविधो बुद्धिमान स राजा वर्तते, तस्य सम्यक्त्वधारी जीवाजीवादितचविदास्तिको मतिसागराभिघोआत्योतीवमान्योऽभूत् । कुतो मंत्रिणं विना राज्यमपि नो चलति शोभते च । यतो नीतिशास्त्रेऽप्युक्तम् पवं गतप्रहरण सैन्यं विनेनं मुखं, वर्षा निर्जलदा धनी च कपणी भोज्यं तथाज्यं विना । | दुःशीला दयिता सुहृन्निकृतिमान राजाप्रतापोज्झित:, शिष्यो भक्तिविवर्जितो नहि विना धर्म नरः शस्यते ॥
Page #5
--------------------------------------------------------------------------
________________ अथैकदा राजा मंत्रिणं प्रति वदति स्म - राज्यादिकं समस्तं पापेनैव भवति । तदा मंत्र्याह - भो राजमेवं मा ब्रूहि, पापफलन्तु प्रत्यक्षमस्मिन् लोके दृश्यते यतः- अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियैः संप्रयोगश्च सर्वे पापविभितम् ॥ 11 ॥ कुग्रामवासः कुमरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याहुत्वश्च दरिद्रभाव, एतान्यधर्मस्य फलानि लोके ॥ 12 ॥ खवायां मत्कुणा भूमौ गृहं च बालकावलिः । अर्केन्धनं यवा भक्ष्याः पापस्येदं फलं मतम् ॥ 13 ॥ अपि च- यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता, दारिद्र्यं स्वजनैश्व यः परिभवो मौर्य परप्रेष्यता । तृष्णालौल्यम निर्वृतिः कुशयनं कुस्त्री कुमुक्तं रुजा, सर्व पापमहीरुहस्य तदिदं व्यक्तं फलं दृश्यते ॥ 14 ॥ इत्थमेव पापसूचकं भाषायामपि काव्येनोक्तम् -- पापते जात रसातल मानव पापते अन्ध हुवे नर नारी, पापते व्याधि रहे अपरंपर पापते भीख भ्रमंत भिखारी । पापले खान रुपान मिले नही पापते होत है देह खुवारी, सूरिदया तजि पाप पराभव पुण्य करो मन शुद्ध विचारी ॥ 15 ॥
Page #6
--------------------------------------------------------------------------
________________ इत्यादिहेतोर्मन्त्री तु धर्मावेव सर्व भव्यं भवतीति मन्यते । यतः - यन्नागा मदवारिभिन्नकरटा स्तिष्ठन्ति निद्रालसा, द्वारे हेमविभूषिताश्च तुरगा हेवन्ति यद्दर्पिताः । वीणावेणुमृदंगस्पद हैः सुतश्च यद् बोध्यते, तत्सर्व सुरलोकदेवसदृशं धर्मस्य विस्फूर्जितम् । / 16 / / पुना राजानं मंक्याह - राज्यादिसुखं निखिलं धर्मेणैव प्रजायते । यतः - राज्यं सुसंपदी भोगाः कुले जन्म सुख्य वर्जयैतलं विदुः ॥ 17 ॥ पात्रो मिलति पुत्रकलत्रसुखप्रदः, प्रियसमागमसौख्य परंपरा । नृपकुले गुरुता विमलं यशो भवति धर्मतः फलमीदृशम् । / 18 / / अपि च-धर्मो जयति नाऽधर्मो, जिनो जयति नाऽसुरः । क्षमा जयति न क्रोधः, सत्यं जयति नानृतम् 19 इति धर्मादैव भव्यं भवति न तु पापेन, तथापि राजा न मन्यते स्म प्रत्युत करू हे मंत्रिन् ! mtskaash। द्वर्मवधं श्रूयताम् -- परलोकगामी शरीरात्पृथकश्वन जीशे नास्ति यः परत्र पुण्यापुण्यजन्यं सुखदुःखमनुभविष्यति । शरीरमेवात्मा, पृथिव्यादिचतुष्टयमेव महाभूतं राजा परमेश्वरः, यावानिन्द्रियगोचरः स एव लोको नापः, धनोपाधनैः तद्विरुद्धोऽधर्मः मृत्युरेव मुक्तिः, अस्मिन् लोके सुखाविशयानुभवः स्वर्गः, दुःखातिशयानुभवो नरकः, प्रत्यक्षमेव प्रमाणं, सुरांगेभ्यो यथा मदशक्ति रुत्पद्यते, तथैव चतुभ्य भूतेभ्यश्चिच्छस्तिर्जायते, तस्माद्ये जना दृष्टं विज्ञायां कल्पयन्ति ते मन्दमतिमन्तो सुद्धा एवं ज्ञातव्याः ।
Page #7
--------------------------------------------------------------------------
________________ उक्त च-यावजीवेत्सुखं जीवे-पूर्ण कृत्वा धृतं पिबेत् । भस्मीभूतस्य देहरम, पुनरागमनं कुतः 1 / / 20 / / दरतेती व शशी शया प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराणे । द्राक्षा स्वण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्त शाक्यसिंहेन दृष्टः ॥ 21 ॥ ___इति राजवाक्यं निशम्य मंत्री प्रत्युवाच--हे महाराज ! नतद्वक्तुं युज्यते, सर्वत्रमाणसिद्ध आरमा नापलापयितुं शक्यः । यदि KOLca लोकांवरगामी आत्मा न सिद्धयेनदैव ' यावजीवेत्सुखं जीवेत् । इति भवदुक्तं स्ण्ग्च्छेत्। अत आरमसिद्धिस्तावदाकीतामू18 'अहं सुखी अहं दुःखी ' इति प्रत्ययपोगत आत्मा शरीरादिव्यतिरिक्तः प्रतीयते, शोगादिसंवातानां जडत्वाम ताशमतीतिस्तत्र । घटते । किंच- भई घट वेभि । एतस्मिन् वाक्ये कर्ता की क्रिया चेति त्रिता प्रतिभापते, ता क्रिये स्वीकृत्य कुतः कर्ता हेल् प्रतिषिथ्यते ! / जडे शरीरे कर्तृत्वमेव न संभवति, भूतचैतन्यशोगाचत्र चैतन्यमस्तीति पेरसंगतं । ' मया दृष्टं श्रुतं स्पृष्टं प्रातं ज्ञात स्मृतं मुक्त पीतमास्वादितम् । इत्येककर्तृका भाषा भूतचिद्वादे न संगच्छन्ने चेतनबहुत्यागात् । गवादीनां वत्सः पूर्व स्वयमेव । स्तन्यपानार्थमुत्तिष्ठति, तदपि जन्मान्तरानुभव बिना न संगच्छते, तेन मिद्धमान्मनो लोकान्तरगमन, लोकान्तरगमनसिया शुभा। शुभकर्मबन्धोऽपि सिद्धः । कर्मवैचित्र्यात्स्वभाववैचित्र्यमपि घटते, तस्मात्तुरांगेभ्यो माशक्तिरिवेति भूतचिद्वादो निराकृत्ः। न प्रत्य। क्षयमाणेनैवाऽप्रत्यक्षा अपि सहस्रशः पदार्या अवगन्तुं शक्यास्तस्मादनुमानमा प्रमाणं धूम्रादिलिंगदर्शनेन पर्वतादिगां ज्वलनादि लिमिनमनुमातुं प्रामाणिकैरभ्युपगम्पत एव । तेनादृष्टानामपि पदार्थानां सिद्धौ सत्यां ना नास्तिकवादः प्रमाणपदवीमधिरोहति,
Page #8
--------------------------------------------------------------------------
________________ ततस्त्याज्य एव सः । इति निणोक्ट निशम्यापि राज्ञा स्वकदाग्रहो न मुक्तस्तेन राज्ञः पापबुद्धिरिति लोके नाम जातं मैत्रिणस्तु धर्मबुद्विरिति । ततस्तयोः सर्वदा पुरपापविषये विवादो भवति स्म । पुनमंत्री तु तं धर्मात्मानं विधातुं तेन नृपेण सह नित्यमेव विवदते स्म । यतः-यात्रार्थ भोजनं येषां, दानार्थं च धनार्जनम् । धर्मार्थ जीवितं येषां ते नराः स्वर्गगामिनः ॥ 22 ॥ ___ अथैकदा हास्ययुक्तवचनेन राज्ञोक्तम्-भो मंत्रिन् ! त्वं बहुसरं पुण्यं मन्यसे, तर्हि तव स्वल्पैव लक्ष्मीः कथं ? पुनर्मम पापादेव राज्यादिसुखं कथं जातम् ? एतनिशम्य मंत्रिणा चिन्तित रूप जडमतिः, अहह ! यो यस्य शुभाशुभस्वभावः पतितः स तं कथमपि नैव मुंचति । यतः-कर्परधूल्या रचितस्थलोऽपि, कस्तूरिकाकल्पितमूलभागः । हेमोदकुंभैः परिषिच्यमानः, पूर्वान् गुणान्मुंचति नो पलाण्डः ॥ 23 ॥ | माधुर्य चेक्षुखंडे जगत्ति सुरभिता चंपकस्य प्रमूने, शैत्यं श्रीखंडखंडे भ्रमरपरिकरे चातुरी राजहंसे । | रागः पूगीफलानाममितगुणवत्ता नागवल्लीदलानां, सवृत्त्या चारु शीलं कथमपि कथितं फेन कस्योपदेशः ? | अपि च-शर्करासर्पिषा युक्तः, निम्बबीजः प्रतिष्टितः । क्षीरघटसहस्रश्च, नियः किं मधुरायते ॥ 25 ॥ ___ततो राम्रोक्तं यद्यहं युद्धवधादिकं पापं करोमि सेन मे हयगजान्तःपुरभाण्डागारादिद्धिय, पुण्यं कुर्वाणस्यापि ते गृहे मत्सम । द्रव्यादिकं नैव वर्तते, यत्किमप्यस्ति तदपि समस्तं मयैव समर्पितम् । न च ते पुण्यफलं, अतो धर्मस्य किमपि माहात्म्यं नास्ति, मम
Page #9
--------------------------------------------------------------------------
________________ मते तु पापेनेव भव्यं भवति । यदि त्वं धर्मप्रभाव मन्यसे, तर्हि त्वं धनं विनैकापयेतादृशे देशान्तरे गत्वा धर्मप्रभावादेव धनमर्ज- | यित्वा त्वरितमागच्छ । यता-तत्र देशे हि गन्तव्यं, स्वकीयं यत्र नो भवेत् । प्रतोल्यां भ्रमतो नित्य, वाती कोऽपि न पृच्छति ॥ 26 / / तदाह से धर्मफलं वेधि नान्यया, ततः साहसिकेन परोपकारिणा मंत्रिणोक्तमेवमस्तु । यत:-साहसी लभते लक्ष्मी, कातरोन कदाचन । श्रुतौ हि कुंडलं भाति, नेत्रे भाति हि फजलम् ॥ 27 ॥ अपि च-उधमा साहसं धैर्य, बलं बुद्धिः पराक्रमः । पडेते यस्य विद्यन्ते, तस्मादेवोऽपि शंकते ॥ 28 ॥ एवमुक्त्वा मग्री देशान्तरं 'कपाल । यिम्मान ग दा रात्रावटव्यामागतस्य तस्य पुरतः क्षुधाकुलः समाधि अग्रीत्यारटको निशाचरो मिलिसः । तदा मैत्रिणा खोत्पातबुद्धथा तस्य दृष्टमात्रस्यैवोधस्वरैः पूत्कारः कृतः । हे मातुल ! तुभ्यं में नमस्कृतिरस्तु, एवं मंत्रिणोचतरस कथयति रम-I सुनर ! स्वेच्छया त्वं मातुलो मातुल इति मां मा अहि, यदि पुनर्वेक्ष्यस्येव तथाप्यह त्वामवश्यमेव भक्षयिष्यामि, यतोऽधाहं समभिर्दिवसर्बुभुक्षितोऽतिम । अतः साम्प्रतं धर्माधर्मदयादिविवेकविकलो यथातथा निजोदरं पूरयिष्यामेव । तदुक्तं च-युभुक्षितः किं न करोति पापं , क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य, न गंगदत्तः पुनरेति कूपम् ॥ 29 ॥ तथा च
Page #10
--------------------------------------------------------------------------
________________ मुज्झति सेवते च कुजनं दीनं वचो भाषते, कृत्याकृत्य विवेकमाश्रयति नो नो प्रेदते स्वां रतिम् । रुस्र वधाति नर्तकलाभ्यासं समभ्यस्यति, दुष्परोदरपूरणव्यतिकरे किं किं न कुर्याज्जनः 1 / / 30 / / अतस्त्वां सर्वथा नैव चामि भविष्याम्येव । इत्याकर्ण्य पुनर्मन्त्री कथयति स्म हे मातुल ! एतावत्प्रसादं कुरु, सांप्रतं मे महत्कार्यमस्ति तदर्थम जिगमिषामि तत्कृत्वा प्रत्यागच्छमहं तव क्षुधोपशमं करिष्यामि, अतो विवेकिन् ! मां मंच मुंच । फ्लाः कथयति स्म - मानव ! कृष्णशिरसो मायात्रिनो नरस्य तत्र को विश्वासः, ततः कथं मरणायात्रैव त्वं मत्पार्श्वे स्माग्च्छेः। मंत्रोक्तम्यद्यहं नागच्छामि, वर्दीमानि पातकानि मे भवन्तु । तानि यथा - पनसंगं विधाय या स्त्री गर्भशात न करोति तस्या यत्पा तन्मांस्पृशतु एवमेव व्रतान्यगीकृत्य पुनस्तद्भञ्जकस्य यः पितराववगणयति गुरुं चापह्नुते तस्थ, विश्वासमुत्पाद्य विश्वा सघातकस्य, धर्मस्थाने पाफ्परायणस्य, वनदाहकस्य, अष्टादशपापस्थानाचरितुः भ्रातृस्वमुनीनां घातकस्य, सप्तव्यसनसेविनोऽनृतव्यवहारपरायणस्य, तथा चालधेनु स्त्रीविप्राणां निहन्तुः, स्वगोत्रस्त्रियं यः सेवते तस्य, परपदी लक्षादिक्षुद्रजन्तूनां हिंसकस्य, धर्मनिषेधस्य, घोर्येन जगद्वश्वकस्य, कृतमस्य, अन्येषां प्राणिनां कुमार्गयोजकस्य, गुरुदेवज्ञानद्रव्याणां भक्षकस्य पूजनीगुर्वादीनां पराभवकथेत्यादीनां यानि जगति महान्ति पातकानि तानि सर्वाणि चेदई नायामि तर्हि मां स्पृशन्तु । एवमुक्तरूपां मंत्राचा विश्वस्तेन तेनापि तस्य मंत्रिणः पुण्यप्रभावाद् गमनाज्ञा दत्ता, ततः समासाद्याज्ञां सहर्षोऽग्रे मंत्री अवस्थे । अथ मार्गे गच्छता तेन कस्याञ्चिनगरासमवनवाटिकायां श्री ऋषभदेवस्वामिप्रासादो दृष्टः । तत्र गत्वातिभावनापूर्विक विध्युपेतां जिनेश्च
Page #11
--------------------------------------------------------------------------
________________ आ K रपूजां विधायातिहष्टस्सन् स्वहृदयोद्भतमभावेन वीतरागगुणवर्णनस्तुति पठति स्म । तद्यथा--अमोघा वासर विद्यु-दमोघं निशि गर्जितम् । अमोघं साधुवाक्यं च, ह्यमोघं देवदर्शनम् । / 31 / / / अपि च-धन्यानां ते नरा धन्या, ये जिनेन्द्रमुखाम्बुजा ! निर्विकादिकोहादि, पति विनोदये ॥ 32 ॥ पुनर्षे नराः शास्त्रोक्तद्रव्यभावपूजाविधिना जिनेन्द्रपूजां कुर्वन्ति तेपामी दश फलं भाति । तथादि-- वस्त्रेवेनचिभूतयः शुचितरालंकारतोऽलंकृतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते । दीपानमनावृतं निरूपमा भोगर्मिरत्नादिभिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् 33 न यान्ति दास्यं न दरिद्रभावं, न प्रेष्यतां नैव च हीनयोनिम् । / ". नथापि चैकल्यमथेन्द्रियाणां, ये कार यन्त्यत्र जिनेन्द्र पूजाम् ॥ 34 ॥ देष ! स्वं दुःखदावाग्नि-तप्तानामिह वारिदः । मोहान्धकारमूढाना मेकदीपस्त्वमेव हि । / 35 ॥ आयुष्यं यदि सागरोपममितं व्याधिव्ययावर्जित, पाण्डित्यं च समस्तवस्तुधिषयं प्राचीण्यलब्धास्पदम् । जिह्वा कोटिमिता चपाटवयुतास्यान्मे धरिघीतले, नो शक्नोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् 36 मिथ्याम्युलहरीधूतं, निमज्जन्तं भ्वार्न्न्वे। कुग्राहग्रसितं नाथ !, मामुत्तार य तारय । / 37 / / जन्ममृत्युजरारोग-शोकसन्तापवैरिणः । पृष्टतो धावतो देव 1, मयि वारय वारय ॥ 38 ॥
Page #12
--------------------------------------------------------------------------
________________ ऊर्व त्रैभुवन चतुर्गतिभवं हन्तुं कषायादिकान्, विच्छेत्तुं विकयां चतुर्विधसुरप्रीतिं च कर्तुं स्था। वक्तुं धर्मचतुष्टयं रचयितुं संघ चतुर्धा धुर्व, व्याख्यानावसरे चतुर्विधकृताऽऽवक्त्री जिनः पातु ॥ 39 ॥ | अपि च-चिन्तामणिं न गणयामि न कल्पयामि, कल्पद्रुम मनसि कामगी न धीक्स्से। ___ ध्यायामि नो निधिमनयगुणातिरेक-माधं जिनेश्वरमहर्निशमेय सेये ॥ 40 ॥ RityAdistutyA प्रमुदितः प्रतिगारक्षः कपर्दिगक्षः प्रागयो बभूव । तेन निनभक्तिस्तुतिसन्तुष्टेन बहिर्गत्वा मैत्रिणे कामघटः सम पितः । तदा मैत्रिणोक्तम्-मो यक्षेन्द्र । अहमेनं घट कथं गृहामि कुत्र वा स्थापयामि ? अनेन समीपस्थेन पुरुषस्य लज्वा स्यात् । तितो देवेनोक्तमनुत्पाटित एवाऽदृष्टस्समयं घटस्तव पृष्ठे समागमिष्यति, पुनस्तेऽयं मनोवांछितार्थ पूरयिष्यति । एतन्मत्रिणापि । स्वीकतं, ततः स मंत्री कृतकृत्यस्सन् कामकुंभ लात्वा खनगर प्रति चलितो मार्गे विचारयति स्म-ममेद धर्मस्य माहात्म्य, धर्मण ISI विना नरोऽपि न शोभते, यथेष्टं च कार्य किमपि न स्यात् । आ यता-निर्दन्तः करटी यो गतजपश्चन्द्र विना शर्वरी, निर्गन्धं कुसुम सरी गतजलं छायाविहीनस्तकः । . | भोज्यं निलवणं सुतो गलगुणश्चारित्रहीनो यतिः, निद्रव्यं भवनं न राजति तथा धर्म विना मानवः 41 पुनर्वत्र धर्मी नरो गच्छति तत्र सर्वत्र वृक्षो लतामिरिव समृद्धिवल्लीमिर्धेष्टश्ते । यत:-पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः । आश्रीयन्ते च संपद्भि-लताभिरिव पादपाः ॥ 42 ॥
Page #13
--------------------------------------------------------------------------
________________ अथाने चलन्मंत्री तस्यामेवाटव्यां समागतः । गच्छन्मनसि चिन्तयति स्म-अहो ! सैवाटवी समागता, सोऽथ पलादो मां मिलिष्यति मत्प्रतिज्ञानुकूलं च मां भक्षयिष्यति कोऽत्र मे शरण ? पूर्वपुण्यं विना। यतःबने रणे शभुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमसं विषमस्थितं वा, रक्षन्ति पुण्पानि पुरा कृतानि इतवान पलादो मिलितः, तय नोक्तम्-हे पुरुषोत्तम ! स्त्रोक्तवचनमथ पालय । / Rail यता-संसारस्य त्वसारस्य, याचा सारा हि देहिनाम् । वाचा विचलिता यस्य, सुकृतं तेन हारितम् ॥ 14 ॥ - मत्रिणोक्तं तथाऽस्तु पालयिष्यामि पर किमनेन मेशुचिशरीरेण भक्षितेन । 1 यत:-रसामृग्मांसमेदोऽस्थि-मज्जाशुक्राणि धातयः । सप्पैच दश धैकेषां, रोमस्वास्नायुभिः सह ॥ 45 ॥ अमेध्यपूर्णे कृमिजालसंकुले, स्वभाचदुर्गन्ध अशौचनिहवे । कलेवर मूत्रपुरीषभाजने, रमन्ति मूढा विरमन्ति पण्डिताः ॥ 16 ॥ अजिनपटलगूलं पिंजरं कीकसानां, यमवदननिषण्णं रोगभोगीन्द्रगहम् । कुणपकुणपिगन्धैः पूरितं बाढगाद, कथमिव मनुजानां प्रीतये स्याच्छरीरम् ? ॥ 17 ॥ पुनरमात्येनोक्तम्-हे पलाद ! मच्छरीरभक्षणेन तब कार्य सरसरसवत्या वा ? तेनोक्तम् तर्हि-सरसा रसक्ती देहि, तदा तेन मंत्रिणा कामघटप्रभावेण यथेष्टामत्यपूर्वा रसवती तस्मै दवा दिव्याहारो भोजितः । ततः सन्तुष्टेन फ्लादेनोक्तम्-एवंविधा
Page #14
--------------------------------------------------------------------------
________________ का रसवती त्वया कृतो दत्ता ? बदा भर्मिणासपणा मीणा पत्रिणा सायगोती कामघटपमावेति । यतःसत्यवाधि विभवः पदे पदे, सत्यवाचि सुहृदः पदे पदे । सत्यवाचि सुयशा पदे पदे, सत्यवाचि सुखमेव सर्वत: ततो राक्षसेन कामघटो याषितस्तदा मैत्रिणोक्तम्-एवंविघं कारवटमई कथं तार्पयामि ? सेनोक्तम्-यदि त्वमर्पयिष्यसि । तदाऽहमतःपरं हिंसां न करिष्यामि, तव च महत्पुण्य भविष्यति । अहमपि तत्प्रतिफले सकलकार्य कर रिपुशखनिवारक देवताधिठित सर्वोत्तम दण्डमर्पयिष्यामि, अतस्त्वं मे कामघट समर्पय । मंत्रियोक्तमहं समर्पयामि, तथापि तवाधर्मेण स मर्वथा न स्थास्यति । यता-चिन्तामणिः कामकुम्भः, सुरभिः सुरपादपः । कनक रजतं तिष्ठत्, नैव पापिनिकेतने । / 49 ॥ . सदा निशाचरेणोक्तम्-अई सम्यक प्रयत्नेन स्थापयिष्यानि, इत्युक्ते मंत्रिणा दण्डप्रभावं स्वोपयोगिनं शाता पुमीकि स्वमनसि-यग्रहमस्त्र प्रार्थनाभंग विधास्ये तर्हि मे सोतो नीचा इत्यमापत्स्यते । / / यतः तण लहुयं तुस लहुये, तणतुसमझे वि पत्यणालयं । ताई चिय कुण लहुर्य, पत्थणभंगो को जेण 500 / इति विचिन्त्य सवं घट तस्मै समर्पयित्वा तद्दत्तं दंडं गृहीत्वा चारे चचाल । अथ तस्य मंत्रिणो गच्छतो द्वितीयदिवसे बुबुक्षा लग्ना, तदा तेन दंडो लपितः --हे दंड ! वं मे भोजनं दास्यसि नवा ? तेनोक्तम्-भोजनदाने मे सामर्थ्य नास्ति । - अथैवं क्षुत्पीडापामाहारनिषेधाता श्रुत्वाभचिन्तातुरो मंत्री तमुवाच-एवं मा वद मम सबोंदन्तक्षयकरी क्षुधा लग्नास्ति, गत्कथित पूर्वबैस्तद्यथा---
Page #15
--------------------------------------------------------------------------
________________ - अथैत्र क्षुत्पीडायामाहारनिषेधवार्ता श्रुत्वाऽअचिन्तातुरो मंत्री तमुवाच एवं मा बद. सर्वोदन्तक्षयकरी क्षुधा मे लग्नास्ति, यत्क थितं पूर्वस्तिद्यथाआदौ रूपविनाशिनी कृशकरी कामाग्निविध्वंसिनी, प्रज्ञामंदकरी तपाचयकरी धर्मस्य निर्मूलनी । पुत्रभ्रातकलनभेदनकरी लज्या कुलकछेदिनी, सा मां पीनति मर्पदोषजननी प्राणापहारी क्षुधा ॥ 51 ॥ मानं मुञ्चति गौरवं परिहरत्यायाति दीनात्मतां, ललामुत्सृजति प्रयत्यदयतां नीचत्वमालम्बते । | भार्याषन्धुसुहृत्सुतेष्वसुकृती नानाविध चेष्टते, किं किं यत्न करोति निन्दितमपि प्राणी क्षुधापीडितः ॥ 52 ॥ | | किं किं न कयं को न पुच्छिभो, कह कह न नामिअं सीसं । दुन्मरौअरस्स कए, किं न कयं किं न काय्न्व्ण्। | प्रहरे दिवसे जाते, क्षुधा संबाधते तनुम् । धैर्यकार्यविनाशः स्या-वां विना ब्रियतेऽशन ! | ॥ 54 ॥ .. | अपि च-जीवंति खम्गछिन्ना, अहिमुहपडिया वि फेवि जीव्ण्ति|जीव्ण्ति जलहिपडिआ, खुहाछिन्नान जीवति मंत्रिवाक्यमेवं निशम्य दंडोनदत्-अन्यस्किमपि कार्य कथय तदहं करिष्यामि, तर्हि कामघटमान येति मन्त्रिणोक्ते समा- नवामीत्युक्त्वाकाशमार्गेण दंडश्चचाल, गतस्त्र या राक्षसाः । कुट्टयित्वा द्वारं भक्त्वा कामघट च गृहीत्वा स मंत्रिसमीपे C समागतः । मंत्रिणाथ स कामघट भाभाषितस्त्वं तत्र कि समाधिना स्थितः 1 घटेनोक्तं क मे समाधिः 1 कुतस्त्वं मां तस्मै अमि दाः । तेन नाममात्रमपि मे सुखं कर्य भवेद ? मम तु धर्मवतामेव समीपे समाधिर्नान्यत्र । लोकेऽपि सदृशेषु सध्या एव समानन्दन्ति ।
Page #16
--------------------------------------------------------------------------
________________ यता-हंसा ति सरे, जमरा पशि केतकी सुने । चंदणवणे भुयंगा, सरिसा सरिसेहिं रचंति ॥ 56 ॥ ___अतस्तत्पापिपा लेशमात्रमपि समाधिर्म नो जातः । ततस्तेनातिक्षुधाकुलाय मंत्रिणे मनोभीप्सितं भोजनं दत्तं ततस्ते द्वे वस्तुनी लात्वा सचिवो चचाल । अथाऽस्मिन्नवसरे पूर्वदेशीय एकः श्रेष्ठिवों महालाभमधिगम्य लक्षसंख्यामितं जनसंघ संमील्य शत्रुअयादिपंचतीर्थयात्राकरणाय तेन संघेन साकं निस्ससार । स संघलोको मार्गग्रामस्थतीर्थानि सममिवन्दमानोऽनुक्रमेण शत्रुअयं समागात । सत्र ऋषमजिनस्य गिरनारे मेमिजिनस्य चाष्टाहिकमहोत्सवेन पूजाभक्तिभिः समिवात्सल्य निम्यो बहुतरैर्दा- | नसम्मानैश्च सम्यग् जैनशासनोन्नति विधाय स्वजन्मसाफल्य मन्यमानः शास्त्रवर्णिततीर्थयात्राफलभावनां भाक्यमानस्तीर्थ तुष्टाव । / | यत:-आरम्भाणां निवृत्तिविणसफलता संघवात्सल्यमुच्चै-मेल्यं दर्शनस्य प्रणयिजनहितं जीर्न्न्चैत्यादिकृत्य्। 1. तीर्थोन्नत्यं नितान्तं जिनवचन कृतिस्तीर्थसत्कर्मकृत्यं, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि 57 छ?णं भत्तेणं, अपाणएणं तु सत्तजत्ता य । जो कुणै सत्तुंजए, सो तइए भवे लहै सिद्धिं । / 58 ॥ श्रीतीर्थपथरजसा घिरजीभयन्ति, तीर्थेषु बंभ्रमणतो न भवे भ्रमन्ति । तीर्यव्ययादिह नरा स्थिरसंपदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः ॥ 59 जाएण विकि सेण, अहवा किं तेण मणुअजम्मेण । सर्नुजयो न दिट्टो, न वंदिओ जेण रिसहजिणी । / 60 / | अपि च-नमस्कारसमो मंत्रः, शत्रुअयसमो गिरिः। वीतरागसमो देवो, न भूतो न भविष्यति । / 61 ॥
Page #17
--------------------------------------------------------------------------
________________ एवं स श्रीसंघस्तीर्थस्तवनं विधाय शुद्धभावनां च विभाव्य तददन्तरं ततो निवर्त्तमानो मार्गे एकस्य मार्गस्थग्रामस्य समीपे स्थितः । अस्मिन् समये तेन मंत्रिणा गच्छता स एव संघो मार्गे विलोकितो, विलोक्य चातीव हृष्टेन तेन जयजिनेन्द्रे तिभगवन्नामनिगदनपूर्वक नमस्कारं विधाय तेन संधेन सह क्षेमकुशलादिवार्तालापो विहितः । ततस्तेन मंत्रिणा शास्त्रविचारदृष्ट्या महालाभ बुवा खपार्श्वस्थं कामघटानुभावं विदित्वा च शुद्धभावनयादिबहुमानेन सहर्षभरेण स्वामित्रात्सस्याय संघो निमंत्रितः । कुतः शास्त्रे संघभक्तिफलमेत्रमुक्तम् कदा किल भविष्यन्ति मगृहांगण भूमयः । श्रसंघचरणाम्भोज-रजोराजिपवित्रिताः । / 62 / / रुचिरकनकधाराः प्रांगणे तस्य पेतुः प्रवरमणिनिधानं तद्गृहान्तः प्रविष्टम् । अमरतरुलताना मुनमस्तस्य गेहे, भवनमिह सङ्घर्ष यस्य पस्पर्श संघः ॥ 63 ॥ प्राशं जन्मफलं जने निजकुलाचारः प्रकाशीकृतः, पुण्यं स्वीकृतमर्जितं शुचियशः शुभ्रा गुणाः ख्यापिताः । दत्ता दुःखजलाञ्जलिः शिवपुरद्वारं समुद्घादिनं यैः सिद्धान्तनयेन शुद्धमनसा श्रीसंघपूजा कृता । / 64 / / तथा च- कल्पद्रुमस्तस्य गृहेऽवतीर्ण- खिन्तामणिस्तस्य गृद्दे लुलोठ । ` कथंभूतः स श्रीसंघो यथा--- त्रैलोक्यलक्ष्मीरपि तं वृणीते, गृहांगणं यस्य पुनाति संघः । / 35 / / रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पंकेरुहाणामिव ।
Page #18
--------------------------------------------------------------------------
________________ | पायोधिः पयसां शशीव महसां स्थानं गुणानामसा-वित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः 66 परं तमेकाकिनं दृष्ट्वा सनिमंत्रणा संघलोकैने मानिता, धनं च प्रारब्धं किमेकाकिनो निःस्वस्य निमंत्रणेनेति । यतः ब्रह्मचारी मिताहारी, विनिन्द्रः शून्यमानसः । निःसंगो निष्परीवारी, भाति योगीव निर्धनः । / 67 / / / . एवं संघलोकानां वार्तामवगत्य ततो मंत्रिणापि जलघट गृहीत्वा संघमध्यस्थचुल्लिकेषु वारि निक्षिप्तं, उक्तं चाय केनापि । न्धयित्वा न मोज्यं, तथाविधमसमंजसं दृष्ट्वा व्याकुलीभूताः संघपत्यादयो जनास्सभ्य चिन्तयन्ति s। यतः-सुजीर्णमन्नं सुविचक्षणः सुतः, सुशासिता स्त्री कृपतिः सुसेवितः । विचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् । / 68 ॥ अपि च यंत्रमेको दूयोर्मन्त्रं, मिर्गीतं चतुष्पथम् । काष च पंचांभः कुर्या-द्विचारं बहुभिः सह ॥ 69 ॥ .. अतोऽद्य वयं सर्वे किं करिष्यामः । एष तु सोदरपूर्णकरणेभ्यसमर्थः, पुनरस्माकमयि रन्धनं प्रतिषेधति । ततस्तन्मध्यात्कैश्चिद् । धुर्तरुपत, भोः संघपत्यादिलोका! ! अस्याप्याग्रहकारकस्याशाभंगो न विधेयो भवद्भिरविमेघ भवत्वेष यत्स्वशक्त्या लवंगपूगीफलजलादिकमपि दास्यति तदेव खादित्वा वयं सर्वे स्थास्यामः । किस्परं कुर्मः ? अतो दाक्तयाज्ञा युष्माभिः, एवंविध वृद्धवाक्य श्रुत्वा संघपतिराज्ञां तस्मै ददौ । आज्ञामादाय हर्षेणागतो मंत्री स्वाश्रये पूजादिशुभकार्येष्वनुरक्तो बभूव । संघ पर्यन्तं न कृतं, तेन सर्वे उद्विग्नमनसः संतो विचारममुद्रे निमग्नाः किमयैष भोजन दास्यति नवेति ? / इतो मंत्रिणाप्यागत्य सादरे संघ आकारितः, संघोऽपि संदेहदोलारूढः सन् तदुक्तस्थानेष्टव्यां चचाल । अग्रे मच्छन् दुखमय रमणीयं भंडपं दूरतो
Page #19
--------------------------------------------------------------------------
________________ इदा हृष्टो विस्मितय । परस्परं जनाः पृच्छन्ति स्म-किमिदं मंडय वर्गविमान सत्यमसत्य वा दृष्टिभ्रमो वा मृगतृष्णेन्द्रजालरजनीस्वप्नदिव्यन्यतिकरवा च्यते वा किमिदं ? एवंविधं विचारं कुर्वन्तः सर्वे गतास्तत्र गमनानन्तरं हस्तेन मंडपं विलोकयन्ति स्म । इतः प्रधानोऽपि वान यथायोग्यस्थाने समुपाषेचयत् । ततो घटपमावेण स्वर्णस्थालानि मंडितानि चाटोसरमतसंख्यामिताभिः षोडशशृंगारवतीभिः सुरांगनाभिः फलाद्यनुक्रमेण दिव्या रसवती परिवेषिता । तदाश्चर्यकारकं समस्तं वस्तु विलोक्य ते सर्वे जनाः परस्पर पृच्छन्ति स्म । ईदृशानि सुखानि फलानीदृशी पक्वान्नरसवती च केनचित क्वापि कदापि दृष्टाऽऽस्वादिता वा ? अपरैरुक्तं न क्वापि । भोजनानन्तरं तेनोद्गमनीयोचरासंगोष्मीपकुण्डलकेयरस्वर्णमालम्बिका: सकलश्रीसंघः परिधापितः । अथ चमत्कारपूरितेन संवपतिना पृष्टं ? भोः पुरुषोत्तम ! त्वयैतावत्कस्य बलेन कृ, सदामात्येनोक्तं कामघटबलेन । मंत्रिणोक्तकामघटप्रभा निशम्य लोभाभिभूतेन संघपतिनोक्तं यदि मर्दा कामघटमर्पयिष्यसि तहि सर्वदा साधर्मिकवात्सल्यपुण्यं ते भविष्यति, स्वन्तु धर्मार्थी दृश्यसे । | यतः-लक्ष्मीः परोपकाराय, विवेकाय सरस्वती । सन्ततिः परलोकाय, भवेन्यस्य कस्यचित् ॥ 70 ॥ __ अपरं मे सर्वरोगविषशस्त्रयाताधुपद्रवनिवारक चामरयुगलं त्वं गृहाण, कामघट मयं समर्पय, कुतो महतामपि लोभो दुर्जयः । यतः-दीसंति खमावंता, नीटंकारा पुणो वि दीसंति । निलोहा पुण चिरला, दीसंति न घेव दीसंति ॥7॥ ___संघपतेरेवं वनं निशम्य मंत्रिणोक्तम्-संतुष्टेन देवेन यो यस्थापितो भवति तत्रैव स तिष्ठति, नाऽन्यत्र । तदा कामघटार्थी संघपतिः कथयति स्म त्वन्तु सकदर्पय तिष्ठतु वा मा तिष्ठतु । ततो मंत्रिणा तस्याऽत्याप्रई विलोक्य तबामरयुगलं गृहीत्वा स्वकामघट: समर्पितः । तदनुहुष्टः सन् संघपतिमंत्री च सं सं स्थानं prati palito । Seasenacepackbesecrater
Page #20
--------------------------------------------------------------------------
________________ मथ द्वितीयदिवसे बुभुक्षितो मैत्री दण्डं प्रति वक्ति स्म-भो दंड ! सर्वतोऽप्यशुभाऽसह्यवेदनाकारी क्षुधा मां बाध्ते। उक्तं च-शुधे रण्डे ! अधीषि त्वं, mAta_तर्भगिन्यये । / बहिष्कृतं हसं लोके, स्वस्थानं त्यान्य्स्य्हो। / / 72॥ अपि च-गीतं नादविनोदपण्डितगुणाः श्रीखंडकांताधरा, अश्वस्पन्दननागभोगभवनं क्र्पूर्क्स्तूरिफे। रामारंगविनोदकाव्यकरण कामाभिलाषाऽपि च, सर्वे ते हि पतन्ति कन्दरदरे ह्यन्नं विना सर्वथा 73 | अतो मह्यं भोजनं देहि, दंडेनोक्तं-ममैतम सामर्थ्य, यदि त्वं वरेस्तर्हि भोजनदं कामघटमानयामीत्युक्त मंत्री मौन एव, Kal स्थितः । ततो दंडः स्वयमेव कामघटमानेतुं पक्षिवदाकाशे समुड्डीय संघमध्ये गतः । पार्श्वस्थान् सुभटानाहत्य तेषां खड्गवेट। कादीन तिरस्कृत्य मञ्जूषां च भंवल्वा बहन सुभटाभिनित्य के संपतिनानिमल पहिलं कामघटं गृहीत्वा पश्चाचरितमागतः । सतो हर्षेण तेन घटेन मैत्रिणे भोजनं दत्तम् । अथ मंत्री वस्तुत्रयं लात्वा स्वनगरं न्यवर्तिष्ट । पथि चलन् विचारयति स्म में धर्मप्रभावतः सर्वाशा धर्मप्रतिज्ञा च संपूर्णा जाता । पुनस्संसारे यावन्ति सद्वस्तृनि प्राप्यन्ते तत्समस्तं सद्धर्ममाहात्म्येनैव । / तदुक्तं च-जैनो धर्मः प्रकटविभवः संगतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे । / साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ॥ 74 ॥ | पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालंकृतः, स्निग्धो बन्धुजना सखातिचतुरो नित्यं प्रसन्नः प्रभुः । | मिलोमोऽनुचरः स्वबन्धुसुमुनिमायोपोग्यं धनं, पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥ 7 ॥
Page #21
--------------------------------------------------------------------------
________________ तथा प-यत्कल्याणकरोऽवतारसमयः स्वमाश्च जन्मोत्सयो, यत्नादिकवृष्टिरिन्द्रजनिता पडूपराज्यश्रियः । यानं व्रतसंपदुज्ज्वलतरा यत्केवल श्रीनया, यदम्यातिशया जिने तदखिलं धर्मस्य विस्फूर्जितम् 76 स मंन्येवं धर्ममहिमानं विमृशन परदेशादरूपदिनरेव स्वगृहमाजगाम । अथ स राजा मंत्र्यागमन विज्ञाय तस्मिन्नेव दिवसे तस्य धर्माधर्मपरीक्षाकरणार्थ बोजपूरकद्धयमानायकस्य बीजपूरकस्य मध्ये सपादलक्षमूल्य रत्नं क्षिप्त्वैकस्य जनस्य हस्ते विक्रयार्थ समपितवान्, तस्मै चोक्तम्-शाकचतुप्पथे शाकविनयकारिणे त्वयैतत्समर्पणीयम् । यावत्पर्यन्तमेतत्कोऽपि न गृहीयात्ताक्वया तत्रैव प्रच्छन्नवृत्या स्थेयं । यदा कोऽपि गृह्णीयातदा तम्याभिधान मदने वाय, तेन जनेन तथैव समस्तं स्वीकृतम् । यता-कवीनां प्रतिभाचक्षुः, शास्त्रं चक्षुर्विपश्चिताम् । ज्ञानं चक्षुर्महर्षीणां, चारश्चक्षुर्महीभुजाम् । 77 ॥ ___ सवो मंत्रिणो गृहागमनानन्तरं मंत्रिणो मार्गतापोपशान्त्यर्थं तदेव मंत्रिजायया प्रेरितदासी तत्रागत्य तदेव बीजपूरक रत्नगमितं गृहीत्वा मंत्रिणे समर्पितवती, मंत्रिणापि तद्भक्षितं तन्मध्याच रत्नं गृहीतम् । अथ तेन जनेन सर्व वृत्तान्तमवलोक्य राज्ञोग्रे वृत्त सर्वमुक्त, तनिशम्य राज्ञा चिन्तितम्-अहो ! एतदपि नूनं धर्ममाहात्म्यमेवेति तेनावधारितम् । अथ रात्रौ मैत्रिणा धर्मासादितकामघटप्रभावेण सप्तशमिकः स्वर्णमयावासः कृतः, तत्र रक्तरस्नखचितानि स्वर्णकपिशीर्षकानि भान्ति स्म । द्वात्रिंशद्वादिबोपेतं दिव्यगीतनाव्यान्वितं नाटकं बभूव । एतत् दृष्ट्वा श्रुत्वा च राजा चमत्कारं गतस्सन चिन्तयति स्म्। किमयं स्वर्गः किमिन्द्रजालं वा स्वप्न वा पक्ष्यामीति विचास्यक्शिआयां सुष्वाप । ततः प्रभाते जायमान स्वानुचरं पृष्टवान्, तदा तेन कथितं-स्वामिभिदं नृत्य निशायां । मंत्रिणा कामघटप्रभावेण स्वर्णमयकारत्नमयकपिशीर्षकद्वानिवद्धतायुतं सौधोनममाविष्कृतम् । इतः प्रातमंत्री राजे धर्मफलप्रदर्श
Page #22
--------------------------------------------------------------------------
________________ 344 नार्थ दिव्यवस्त्राणि परिधाय स्वर्णस्थालं भृत्वा राशो मिलितः । राज्ञा पृष्ट-एतावन्ति रत्नानि कुतः प्राप्तानि ? मैत्रिणोक्तं धर्मप्रभावात् । पुना रात्रोक्तं रात्रौ स्वर्णमयावासोपरि द्वात्रिंशद्धनाटकं तवैवासीत् ! तेनोक्तं ममैव । ततस्तदाबास द्रष्टुकामेन राज्ञा मंत्रिणं प्रत्युक्त, स्वं सकृत्स्वल्पपरिवारेण मासप्रान्तेऽपि स्वगृहे मां मोजय । तदा मत्रिणोक्तं सामिमधेवाहं श्रीमन्तं भोजयिन्यामि । अतस्तय देशमध्ये यावान्मेलापकोस्ति ताक्न्त मेलापकं गृहीत्वा मद्गुहे समागसव्यं । नूनं यथायोग्ययुक्त्या भवन्तमहं bhojapi'pyAmi । एतमिशम्य राजा चिन्तयति स्म म्हो। चणिमात्रस्य मंत्रिणः कियत्साहसं ! नूनमेतेन मम मेलापकः पानीयमपि पाययितुं न शक्यते । एतत्तु पिपीलिकाई गतगजराजधापूर्णकवद् ज्ञेयं । अतः किं पुनर्मोजनं कारयितुं शक्यते 1. तदा रुष्टेन राक्षा मंत्रिवार्तामन्यथा करणाय तदिन एव स्वभृत्यान्प्रेष्य स्वसर्वषेशमेलापको मेलिसः । अथ राना सचिवालये सचिवस्वरूपदर्शनार्थ स्व्च्र्ः। मेसिसा, किसी भोजनसामग्री आपमानाऽसीति विलोकय । सेनापि तत्रागत्य यदामात्यालयस्वरूपं विलोकितं, तदा कापि मुष्टिमाबाप्यनसामग्री नावलोकिता । पुनः सोमात्यस्तु सप्तमभूमौ सामायिक गृहीत्वा नमस्कारमंत्र जपंस्तेन दृष्टः, ततस्तेन चरेण पश्चादागत्य सत्सर्च स्वरूपं राशे निवेदित, तदाकप भूपश्चिन्तयति स्म-नूनमेष मंत्री अथिलो भूत्वा दूरं गमिष्यति पश्चान्मयैवेतेम्योऽखिलेम्पो भोजन देयं भविष्यति । अतः किं कर्तव्यमिति विचारमूढो जातस्तेन विचार्य कार्यकरणं युक्तमेव । यता-सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । . वृणते हि विमृश्यकारिण, गुणलब्धाः स्वयमेव संपदा ॥ 78 ॥ एतस्मिनन्तरे मंत्री समागतस्मन् विज्ञपयामास-स्वामिन् ! समागम्यतां रसवती शीवला जायते । तनिशम्य भूपेनोक्त-| SidebasnabandicracThaLaka
Page #23
--------------------------------------------------------------------------
________________ हे मंत्रिन् ! मयापि सह किन्त्वया हास्यं प्रारब्ध ! यतस्त्वालये स्वल्पापि भोजनसामग्री नास्ति । तदा सधिवेनोक्वं-हे स्वामिन् ! 10 सकृत्पादावचधार्य विलोक्यतां सर्वा सामग्री प्रस्तुताऽस्ति । सदा धराधवः सपरिकरः प्रचलितो मार्गे च रोपारुणश्चिन्तपति स्मएष यदि भोजन न दास्यति तदा विविधषिडम्बनया विगोपयिष्यामीति दुर्विचारः कोपवयेन तेन कृत्ः। तदुक्तं च-सन्तापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय-त्युद्वेगं जनपत्यवचषनं जूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्गति वितरति व्याहन्ति पुण्योदयं, बचे या कुगति स हातुमुचितो रोषः सदोषः सताम् 79 | कोह पैडियो देवचरि, तिण्णि विकार करेइ । आप तपे पर संतपे, धणणी हाणि क्रे॥ 80 ॥ लग्गी कोह-दवानलो, इज्झइ गुणरयणाई । उपसमजले जो ओलवे, न सहै दुवस्वसयाई । / 81 ॥ ततो मनुष्यलक्षः परिपूसो नृपतिस्तद्वारसमीपमागतः । तत्रस्थ एव तद्नेहाडम्बरं विलोक्य विचिन्तयदि स्म-फिमेषः स्वर्ग: किमिन्द्रजाल बा, किमिदं सत्यमसत्यं वा ?, यथा 2 तममात्यालयमण्ड पश्यति सथा 2 राजा स्वमनसि चिन्तयति स-किम। नेन मंत्रिणाऽधैवेदशमिन्द्रजालं विकीर्याई विप्रतारितः 1 एवमनेकपकारचिन्तासमुद्रनिमग्नो विचारयति स्म । अप राजान्ये च लोकास्तं मुहुर्मुहुरवलोक्यातीय भ्रान्तिपतिताः, यथा शुद्धस्वर्णपरीक्षानभिन्ना अमुल्पक स्वर्णमपहाय गच्छन्ति । तथा तेजपे बस स्वस्थानं प्रतिगन्तुमिच्छुकाः संजाता अग्रे नो गच्छन्ति स्म । अस्मिन्नवसरे शीघ्रमागत्य मंत्रिणा भूपति लोकांश्च स्वकरेणामिन 1 यथोचितस्थाने सर्वेषामुपवेशनार्थमापनानि दचानि । ततो मंत्रिणा कामघटप्रभाषेणेतारशी दिव्यपक्कामरसवती परिवेषिता, स्था
Page #24
--------------------------------------------------------------------------
________________ राजादयः सर्वेऽपि जनास्तामश्रमेष्य मुखेन मक्षयामासुः प्रशशंसुश्च । तद्यथा-शुनं गोधूमचूर्ण घृतगुह-सहितं नालिकेरस्य खंड, द्राक्षावर्जूरसुंठीतजमरिचयुतं चैलचीनागपुष्पम् । पपरवा तात्रे कटाहे तलवितलतटे पावके मंदीने, धन्या हेमन्तकाले प्रियजनसाहिता भुञ्जते लापसी ये 82 हिंग्वाजीरमरीचैलेवणपुटतरैराईकाथैः सुपकान, सिग्धान्पक्कान् मनोज्ञान्परिमलबहुलान्पेशलान्कुकमाभान । क्षिप्त्वा दन्तान्तराले मुरमुरवदतः स्पष्टसुस्थादयुक्तान, धन्या हेमन्तकाले मुखगतयटकान्भुञ्जते प्रीतिदत्तान गोधूमचूर्ण लवणेन मिश्रितं, जलेन पिण्डीकृतहस्तमर्दितम् । सद्गोलिका गोमयवहिपक्काः, क्षुधाहराः पुष्टिकरा घृतने ॥ 84 / / इति राजादिसर्वजनमुखादेवं प्रशंसां निशम्य मंत्रिणा राजेऽमिहितम् पिब भूप ! सुमुग्धमहो! मुदितः, कफमारुतपित्तविकारहरम् । मदनोदययोषिति कामकर, सुरभिद्रवमिश्रिततापहरम् ॥ 85 ॥ दधि भक्षय भूप ! सुखंडयुतं, घनसारविमिश्रितगन्धयुतम् । शुचिकामकरं बलपुष्टिकर, शुभसैन्धवजीरकमाशुगहम् । / 86 ॥ घृतमद्धि जनेश्वर ! पुष्टिकर, मदनोदयमिन्द्रियतृप्तिकरं । बहुकांतिकर हृततापभरं, मधुरेशसुधारसदृरकर 87
Page #25
--------------------------------------------------------------------------
________________ शशिकांतिसमुज्ज्वलशंखनिभं, परिपक्कसुगन्धकपित्यसमम् । युवतीमृदुपाणिविनिर्मथितं, पिव तक्रमिदं तनुरोगहरम् । / 88 ॥ हिमशीतलनिर्मलकुंभभृतं, घनसारसुवासितवातयुतम् । / युवतीकरहेमकचोलभृतं, रिपुपक्षहरं पिष भूप ! जलम् । / 89 ॥ इत्यादि मंत्रिप्रेमवाक्यं शृण्वन रसवती भुंजानः सन राजा पार्श्वस्थान् पुरुषान् पृच्छति-भो जनाः ! एवंविधा रसवती कोवि युष्माभिस्वादिसा यकामानि वा यानि श्रुतानि का ? सर्वे जनास्तदैवमाहुन क्वापि । एवमतिभक्त्या राजादयस्सर्वे जनास्तेन भोजिताः । तदनु च तेषु केसरचन्दनच्छटा निक्षिप्ताः, तांबूलानि च सर्वेभ्यो दधानि दिव्यवस्त्राभरणादीनि च परिधापितानि । तदनु विस्मितेन राक्षा मंत्री पृष्टः-भो मंत्रिन ! एतावन्तो जनास्त्वया करय प्रसादेन भोजिताः1 मंत्रिणोक्तम्-महाप्रभावशालिनो देवाधिष्ठितस्य कामघटस्य प्रसादेन । तदा राज्ञोक्तं तं कामघटं ममार्पय, यतः शत्रुसैन्यादिकृतपराभवावसरे स सर्वदा मम महोपयोगी भविष्यति । ततोऽमात्येनोक्तम्-अधर्मषतस्तव गृहे स सर्वथा न स्थास्यति । नृपेणोक्स सकुवं मेय पश्चादहमतिप्रयत्नेन स्थाएवियामि, पुनरहे तवोपकार शास्यामि । सचियेनोक्तम्- अत:परं किमई ब्रवीमि भयदमात्योस्मीति ददामि, पर दिनत्रयं तु मवद्भिः सावधानतयावश्यमस्य रक्षा विधेयेति मया स्पष्ट झापितोऽसि । नातापरं मे कोऽपि दोष इत्युक्त्वा मैत्रिणा स कामघटस्तस्मै समर्पितः । नृपेणाप्यतिप्रयत्नेन वारयमाण्डागारे स्थापितः, परितश्च तद्धार्थ सारभूता निजसैससुभटाः खड्गखेटकधरा सेना च स्थापिता ।
Page #26
--------------------------------------------------------------------------
________________ यता-सामी सूरा चार करि, परिहर कायर shi। जे संपति पारखडे, ते चारे चउसहि ॥ 90 ॥ अतो युष्माभिर्मे बान्धवरूपैः सेवकैरिद कार्य सावधानतया विधेयम् । उक्तं च-आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुनिग्रहे । राजद्वारे स्मशाने च, यस्तिष्ठति स बान्ध्व्ः॥ 91 ॥ अपि प-जानीयात्प्रेषणे भृत्यान, बांधवान् व्यसनागमे । मित्रमापदि काले च, भार्या च विभवक्षपे ॥ 12 ॥ ___एवं राक्षा भृत्याः शिक्षिताः । अथ द्वितीयदिवसे तस्मिन् पुरेऽपि धर्ममाहात्म्पदर्शनार्य मंत्रिणा दंडं प्रत्युक्तम्-मो दण्ड ! कामघट मे समानयेति, तदैव स दंडस्तत्र गत्वा सर्वान हयगजसुभटान कुट्टयित्वा रुधिरवम नांव विधाय मूछामिभवान् कृत्वा राज्ञः पश्यत एव । कामघट गृहीत्वा मैत्रिगृहे समागतः । राजा तं घट गतं दृष्ट्वा विषण्ण चेता मंत्रिगृहे गत्वोषाच-मो मंत्रिन ! पापिनो गृहे सदस्तु न तिष्ठतीति तवोक्तं सर्व सत्यं जातम् । अतः सांप्रत ममालयेऽप्रमनः समुत्पमा, ततस्त्वं प्रसादं कृत्वा मत्सैन्यं सज्जीकुरु । एवं राशो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां सुमटानामुपरि प्रभावान्वितं चामर युगन वीजयित्वा सर्वानपि । सजीकृतवान् । सतो मंत्रिणोक्त भो राजन् ! मद्धर्मप्रभारोऽयं दृष्टा ? राझोक्तं दृष्टः । ततो राजापि मन्त्रिप्रसङ्गाद् धर्मोऽङ्गीकवर प्रोक्तं च सर्वमपि भव्यं धर्मादेव भवति । यतः-धर्मादेव कुले जन्म, धर्माच विपुलं यशः । धर्मानं सुस्त्रं रूपं, धर्मः स्वर्गापवर्गदः । / 93 / / रम्यं रूपं करणपटुताऽऽरोग्यमायुर्विशालं, कान्तारूपाभिमतरतषः सूनवो भक्तिमन्तः । षट्खंडोर्वीतलपरिवृहत्वं यशः क्षीरशुभ्रं, सौभाग्यश्रीरिति फलमहो ! धर्मवृक्षस्य सर्वम् । / 94 ॥
Page #27
--------------------------------------------------------------------------
________________ कुलं विश्वलाध्यं वपुरपगदं जातिरमला, सुवित्तं सौभाग्यं ललितललना भाग्य्क्म्ला। चिरागुणा म्पयं महाधिका स्वास्तुणं, अधच श्रेयो भवति भविनां धर्मत इदम् ॥ 95 ॥ अहो ! सर्वतोऽधिको धर्मस्य प्रभावो नत्वन्यस्येति सर्नेगरलोकैरपि धोऽङ्गीकतो मानितश्च । / यतः-राज्ञि धर्मिणि धर्मिष्ठा, पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः ॥ 96 ॥ All atha कियदिनानि यावत्तेन राज्ञा तथाविधधर्मप्रभावो मानितः । तदनु पुनरपि चलचिचेन राकदा मंत्रिणं प्रति प्रोक्तम्। हे मंत्रिन् । घुणाक्षरन्यायेन सकृत्तव भाग्य फलितं पर नायं धर्मप्रभावः । इदं सर्वमपि पापफलमेव, यदि त्वं धर्मप्रमावं सत्यमेव । मन्यसे, तर्हि पुनरपि द्वितीयवार मम धर्मफलं दर्शय । पर कामघटं चामरयुगलं दंडं चाऽत्रैव मुक्त्वा , निःसंबलः समार्यस्त्वं । देशान्तरे गत्वा, धनमर्जयित्वा, पुनरपि यदि त्वमत्रागमिष्यति तदाहं तव सत्यधर्मप्रभावं मस्ये नाऽन्यथा । एवंविधानि । राशो वचनान्याकर्ण्य मंत्री चिन्तयति स्म-पूर्वमेष राजा महानधर्म्यभूत्पुनरपि तथैव जातः, प्रथमन्तु महापरिश्रमेण पीक्षां विधाय धर्मोगीकृतः । अथ पुनस्तदवस्थयैव स्थितो हन्त ! यस्त्र यथा सुमोऽशुभो वा स्वभावोऽस्ति स तेन कदापि नो मुच्यते । / यतः-रक्तत्वं कमलानां, सत्पुरुषाणां परोपकारित्वम् । असतांच निर्दयत्व, स्वभावसिद्धं त्रिषु त्रियतम् ॥17॥ . अपि च-काकस्य गात्रं यदि कांचनं स्यात्, माणिक्यरत्नं यदि चंचुदेशे । एकैकदेशारे प्रथितो मणीभि-स्तयापि काको न तु राजहंसः ॥ 28 ॥
Page #28
--------------------------------------------------------------------------
________________ are ! एष दीनोऽधर्मी धर्मगुणं कथं पेत्ति 1 धर्मगुणन्तु धर्मी विद्वानेव जानाति । यतः प्रतिपचन्द्र सुरभि-नकुलो नकुली पयश्च कलहंसः । चित्रकवल्ली पक्षी, शुखं धर्म सुधीर्वेति । / 99 ॥ एवं मैत्रिणा विचारितं, तथापि साहसिकेन परोपकारतत्परेण मंत्रिणा नद्राझोक्तं द्विवारमपि भानितम् । कुतो जगति विना प्रयोजनं यत्परोपकारकरणमिदमेव सर्वोत्तमत्वम् । उक्तं च-अकृतज्ञा असंख्याताः, संख्याताः कृतवेदिनः । कृतोपकारिणः स्तोकाः, द्वित्राःस्वेनोप्कारिन्न्ः॥10॥ चरं करीरो मरुमार्गदर्ती, य: पांथसाथै कुरुते कृतार्थम् । कल्पद्रुमैः किं कनकाचलस्थैः,परोपकारप्रतिलभदुःस्थैः 1 छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चातपइ । फलन्ति च परस्यार्थे, नात्महतोर्महाद्रुमाः ॥ 2 ॥ पिबन्ति नघः स्वयमेव नाम्भः, खादन्ति न स्वादुफलानि वृक्स्साः। पयोमुचः किं विलसन्ति शस्य, परोपकाराय मतां विभूतयः । / 3 / / अपि प-क्षुद्राः सन्ति सहस्रशः स्वभरणच्यापारबद्धादरा:, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः) दुष्पूरोदरपूरणाय पिबति श्रोतःपति वाडवो, जीमूतस्तु निदाघसंभृतजगत्सन्तापविच्छित्तये । / 4 / / तदनु स मंत्री राज्ञे निजगृहं समर्प्य बिनय सुन्दरीमार्यायुक्तो देशान्तरं पचाल, गच्छन् कियदिवसः समुद्रतटे गंभीरपुरनाम नगरं प्राप । तमगरासमवाटिकायां च देक्कुलमासीदिति जिनेश्वरदेवनस्यर्थ श्रीवीतरागप्रासादे गतः । तदवसरे तत्रस्थजनमुखान ।
Page #29
--------------------------------------------------------------------------
________________ श्रुतं यत्सागरदत्तनामा व्यवहारी पूतियानपात्रो द्वीपान्तरं प्रति गच्छन् लोकेम्यो बहुलं दानं ददाति । तमिदम्य स मंत्र्यपि निजसुन्दरीं तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रतटं गतवान् । तत्र रोग यानार्थिजगान समुदायो मिलता है। यतः-चयोवृद्धास्तपोवृद्धाः, ये च वृद्धा बहुश्रुताः । सर्वे से धनवृद्धानां, द्वारे तिष्ठन्ति किंकराः ॥ 5 ॥ अपि प-यस्यास्ति पित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । __ स एष वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ 6 ॥ तो मंत्रिणा सर्वलोकेम्यो द्रव्यदानानन्तरं वाहने समारूढः सागरदत्तो व्यवहारी दृष्टः । तेन सोऽपि दानाय जलमध्ये कियद् दूरं गत्वा वाहने समारह्य तस्य श्रेष्ठिनः पार्श्व दानं याचितवान् । व्यवहारिणापि तद्धर्मप्रभावेण तस्मै यथेष्टं दानं दत्तं, मैत्रिणापि शीघ्रमेव गृहीतम् । यतः-दाणं मग्गणव्वं, भांड लंचा सुभासियं धयणं । जं सहसा न य गहिय, तं पच्छा दुल्लहं होइ ॥ 5 ॥ एवं दानं गृहीत्वा मंत्री यावत्पश्चादागन्तुमिरसि तावन्सुवायुना प्रेरितः पोतोहाय समुद्रमध्ये दूरं गतः । तेन पश्चात्तटे समागन्तुं समर्थो नो बभूव, प्रवहणमध्ये एव स्थितः । अथ सागरदत्तेन व्यवहारिणा मिथः कथाप्रसंगेन स मंत्री सकलफलाकलापकुशलो ज्ञातः । ततस्तेन श्रेटिना मंत्री पृष्टस्त्वं लेखलिखनादिकं किमपि वेरिस ? तेनोक्तं सम्यग् वैभि । हे श्रेष्ठिन् ! द्वासप्ततिकलाकुशलवन्स्वास्तों परं धर्मकलाजानं विना भगवन्नामस्मरण विना च सर्वमपि निरर्थकमेव ।
Page #30
--------------------------------------------------------------------------
________________ म - यता-चावत्सरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सम्बकलाण पक्रा, जे धम्मकलं न जाणति । / 6 / / अपि घ-सीखेहो अलेख लेख कविता गीतनाद-छन्द ज्योतिष सीखे रहते मारूर, सीखेहो सौदागिरी सराफी वजाजी लाख, रुपियनके फेरफार वहेजात पुरमें । सीखेहो जंत्र मंत्र तंत्र पात भातां बटु ज, जगत करत जाको हाजर हजूर । में, कहे मुणि 'राजेंद्रसूरि जिननाम वोलवो, नही सीख्यो ताको सब सोख्यो गोधूर ॥ 2 / / एवं धर्मसंबन्धीनि वचनान्या कार्य सहर्षेण व्यवहारिणोक्तम्-तर्हि त्वं मम गापारसंवन्धि ले खादिकर्म कु, तेनापि । तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः । एवं स तत्र सुखेन काल गमपति स । ___ अथ मंत्रिणा देवकुले मुस्ता या स्वपत्नी विनयसुन्दरी सा निजमतप्रवासगमनकालादारभ्य तौबासीना तदागमनमार्ग प्रप श्यन्त्येवं विचारयति स्म-अहो ! केन हेतुना में स्वामी मामेकाकिनी मुक्त्वाऽधुनावधि नो समायातः । लोके ये खगा अपि वने - स्वजीविकार्थमगच्छन्, तेऽपि कृत्वोदरपूर्चि स्खेनैव मनसा स्वखस्थाने प्रत्यायान्ति, पुनर्मे पतिस्तु दानार्थ गतोऽधुनापि न समा यातः । अतो रे हृदय ! यदि त्वं स्वामिनि संपूर्णतया निजप्रेम रक्षसि तहि तद्विरहे कयं विनाशं नाधिगच्छसि ? / पतिसमीपावस्थानमेव पतिव्रतानां पतिव्रतात्वं, अन्यथा तासां विनाश एवं नैव लोके कुत्रापि शोभा । यत:-राजा कुलवधूर्विमा, नियोगी मंत्रिणस्तया । स्थानभ्रष्टा न शोभन्ते, दन्ताः केशा नखा नराः ॥ 10 ॥
Page #31
--------------------------------------------------------------------------
________________ पुनश्चित्त ! तद्विरहे स्वस्थेन त्वया कथमहं लजावती क्रिये 1 / एतेन तु व्याघी समागस्य यदि मां भक्षयेत्तदा वरं, एतदेवानुपमेयमौषधं महःखहरणाय भक्तु । एवं विविधरीत्या पौनःपुन्येन सकर्मणो दोपानिष्कास्य हुदैकाकिन्येव सा वराकी निजाज्ञानवशेन पूर्वदुष्कृतकर्माणि निनिन्द । पुनर्विलापपूर्वक रोरूयते सहन्त ! पूर्वस्मिन् भवे मया महान्ति कोटिशः कल्मषाण्युपार्जितानि येन मालभो मामेवं पथ्येव विनाय गतः । अथाहं निर्माया क गच्छानि ? अस्मिन् क्षणे परमस्नेहवन्तो गोत्रमा आप स्तन्यपान विधातुं स्वमातरं प्राप्ताः । प्रतिगृहं प्रजालच्छिखा दीपमालिकाश्च प्रचलिताः । रात्रि चराश्वोन्मनाः सन्तो नचितुं । लग्नाः । विरहिजनविरहार्तिबर्द्धनश्चन्द्रोऽप्युदियाय । पुनस्तेन विरहिण्योजीत्र दुःखिताः समजायन्त । अथाइमनाथा किं कुर्यो चक्रवाकीव गाढतरदुःखधारिण्यहमभवम् । एवमनेकधा विलप्य सा तत्रैर वाटिकार्या भर्तृगमनजे दुःखं सस्तार । अपि चाहो ! क मे पितरौ क चाहं 1, मया यत्र यत्र दृग्विन्यस्यते तत्र सर्वत्र पत्यभाव एव विलोक्यते । हा प्राणनाथ ! प्रतिक्षण ले मुखाजाकृतिस्मरणं कुर्वत्या मेऽक्षिणी जीमूतो जलधारामिवाश्रुधारां मुंचतः । हे पतिदेव ! खां बिना कोऽण्यसमानायामस्यां वाटिकायां मह्यं सायं स्थानं दास्यति । अन्यच कथमहं स्वशीलवतं रक्षिष्यामि ? किं बहु निगदामि किपनविष्ठामि ? हे पतिदेव ! त्वदभावेऽहं सर्वतो दिङ्मुढा निश्शोमा गतविचारा च जातास्मि । सैवविधं नानाविलाप परिदेवनं चिरं विधामोत्थाय पशावितस्ततः परिभ्रम्यावलोकयति स्म । ततः कुत्रापि स्वाम्यभिज्ञानमलमनानातीवोदासीना सती सत उत्स्यात् । निजेश विलोकयन्ती वाटिकोपकंठे कुलालमेकमद्राक्षीत् । अय वत्समीयं गवेषं सुबाला मृया संबन्धचिकया दीनया गिरा तमगादीत-हे बान्धव ! यदि त्वं मां स्वपारमिवांगीकुर्यास्तहमन्योशनिवासिनो स्वदुःखपूर्णो विज्ञप्ति श्रारयेयम् ।
Page #32
--------------------------------------------------------------------------
________________ अथ दयालुरतिसज्जनः कुंभकारोऽपि दयां विधाय pratyavocata- he svsH| यत्स्वदुःखं भवेत्तनिवेदय, मया त्वं स्वसृत्वेनांगीकतासि । सनिशम्य सा प्राह-हे प्रातर्महानुभाव ! मण, मामत्रम्था मुगवा मे पतिः कापि दानग्रहणाप गतोऽस्ति, स चाधुनापर्यन्त मत्समीपे नो समामतः, तस्य पाहुवेला व्यतिगता । अथाहं निर्माथा क गच्छामीति विचार्य, अन्यत्र कुत्राप्याधारभूतं त्वत्समा-1 नमन्यजनमलभमाना वदन्तिके समागमम् । हे प्रियवान्धव ! अतःपरं त्वमेव ममाधारभूतः शरणभूतश्चासि नान्यः कोऽपि । अथ हे करुणासागर ! ममोपर्यनुग्रहं विधाय मामाज्ञापय यदहं पत्यागमनावधि त्वद्गृहे निवासं कुर्याम् । एवंविधानि स दुःखप्रलषितानि विनयसुन्दरीक्चनान्याकर्ण्य दयार्द्रचेतसा परोपकारिणा तेन तस्याः पुण्यशीलमाहात्म्येन स्वभगिनीत्वेनांगीकृत्य सम्यक् अकारेणाऽऽयास्य च स्वगृह एव सारक्षिता । ततः शीलभंगा-शोमिता सा तत्र कुलालसमनि सतीत्वपवित्रगुणग्जयती शीलवतरक्षाहेतोः मुनियमान् धारयामास । तानाह-भर्नुमिलनावधि मया भूमौ शयनीयं, शोभार्थ स्नान न करणीयं, सुन्दरवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्यं, ताम्बूललवंगलाजातिफलादीनि नास्वाद्यानि वै, शरीरमलमपि विभूषार्थ नापनेयं, सर्वहरितशाकानि त्याज्यानि, पुनर्दधिदुग्धपक्कानगुडखंडशर्कगपायसप्रभृति सरसमाहारं न भोक्ष्ये, किन्तु नीरस एवाहारो मया ग्राह्यः, सदैकमुक्तमेव कार्य, महत्कार्य विना गृहान् पहिने निर्गन्तव्य, गवाक्षेषु न स्थातव्यं, लोकानां विवाहायपि न वीक्षणीवं, सखीभिः सहापि - नर्मालापपुरुषलीश्रृंगारहास्थविलासनेपथ्यादिका विकथा नैव कार्या, वैराग्यकथैव परिकथनीया परिवर्तनीया च । सहाप्यालापसंलापादिकं विशेषतो न कार्य, तहिं अन्यपुरुषैः सह तु दूरे एच, किंबहुना चित्रस्था अपि पुरुषा नाव्लोक्नीयाः। यतः-लज्या दया दमो धैर्य, पुरुषालापवर्जनम् । एकाक्रित्वपरित्यागो, नारीणां शीलरक्षणम् ॥ 11 ॥ च । कर्मकरादिभिः ।
Page #33
--------------------------------------------------------------------------
________________ एवं कुर्वती तत्र कुलालगृहे सुखेन नित्रसति स्म । इतः स मंत्री तेन व्यवहारिणा सह सुखेन रत्नद्वीपं गतः । तत्र सुरपुरनाम नगरं पुरंदरामिघव राजा राज्यं शास्ति स्म । अथ तेन व्यवहारिणा स्वप्रवहणेभ्यः सर्वैक्रयाणकान्युत्सार्य चक्षारेषु निक्षिप्तानि । तेषां क्रयविक्रयादिः सर्वो व्यवसायस्तेन श्रेष्ठिना मंत्रिणे समर्पितः तेन स मंत्री तत्र सर्वव्यवसायं करोति स्म । सागरदत्तो व्यवहारी तु नगरान्तः स्थितः गणिकायामासोज्जनि, तस्या गृहे स सागरदत्तो व्यवहारी तस्यां मुग्धमनाः निरन्तरन्तया सार्द्धममिनवान् भोगाननुबभूव । अतः सूर्यस्योदयास्तारपि न जानाति स्म । श्वाऽप्युक्तं यैर्निजशीलरत्नं विलुप्तं तैर्धनादिजन्मसमस्तं हारितम् । यतः - दत्तस्तेन जगत्यकीर्तिपटही गोत्रे मषीकूर्चक चारित्रस्य जलांजलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटी हटा, शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ 12 ॥ पुनस्तेन कुशीलेनापध्यानमति विपत्ति च परस्त्रीलम्पटा जना दिने दिने लभन्ते, तांथ परदारवेश्यादिभोगिनो निन्दितनरास्तथा ये दुर्जनाः पिशुनाः छलान्वेषिणश्च ते प्रतिपदं निगृह्णन्ति । राजादिलोका दण्डयन्ति स्वजनादयश्वापि निर्भर्त्सयन्ति । यतः--कलिः कलंकः परलोकदुःखं, यशभ्युतिर्धर्मघनस्य हानिः । हास्यास्पदत्वं स्वजनैर्विरोधो, भवन्ति दुःखानि कुशीलभाजाम् ॥ 13 ॥ अथ स श्रेष्ठी विषयमोहितस्तस्यै गणिकायै प्रसादभूतं मुद्रालक्षं ददौ । स च यानि 2 कार्याणि गणिका समाज्ञापयति स्म तानि सर्वाणि तत्क्षणमेवातिहर्षेण विदधे । कुलललामर्यादादीनगणयित्वा यथा मद्यपाः परवशदेहा भवन्ति तथा सोऽपि विषयमदान्धो बभूव ।
Page #34
--------------------------------------------------------------------------
________________ यतः-पौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनर्याय, किं पुनस्तचतुष्टयम् । / 14 ॥ . पूर्वमहर्षिभिविद्ववयैरपि स्त्रीदेहमुद्दिश्य धर्मशास्त्रे नीतिशास्त्रेऽपि च सर्वेषा बन्धनरूपं भणितमस्ति । यथा-संसारे हयविहिणा, महिलारूपेण mNddiyNpaasN। vajhati jattha मुद्धा, जाणमाणा अजाणमाणा चि ॥ 15 ॥ मदिराया गुणज्येष्ठा, लोकन्यविरोधिनी । कुरुतं दृष्टमात्रापि, महिला अथिल जनम् । / 16 / / अपि चतावडीरोऽतिवीरःसमरसरभसाचेगगाहेगभीर-स्तावद्ध दृढोऽसौश्रतिमुखगदिते पंडितोऽप्यत्र ताव्त्। तावल्लना सपर्या मनननिपुणता योगवासिष्ठनिष्ठा, यावत्सस्मेरनारीनयनतटगतापांगभल्ली न लग्ना । / 17 / / एवं स श्रेष्ठी विषयासक्तत्वाइहु धनव्ययं कुर्वन् वारांगनागृहे तिष्ठति स्म । अथैकदा सा वारांगना मनस्ये विचिन्तयामासयद्यस्य वणिजो सुनीमाख्यो यो धर्मबुद्धिनामा सर्वव्यापाराधिकारी वर्तते, स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेचाई स । मुख्यत्वाम्मे बहुधनं दचा सम्यक संतोषयेद् नूनस्नेहत्वादिति विचित्य तन्मनचालनाय सा षोडशभंगारान् व्यधात् । यथा-आदौ मजनचारुचीरतिलक नेत्रांजनं कुंडलं, नामामौक्तिकहारपुष्पनिकरं झंकारवन्नूपुरम् । अंगे चन्दनचर्चितं कुचमणिः क्षुद्रावली घंटिका, ताम्बूलं करकंकणं चतुरता शृंगारकाः षोडश । / 18 / / एमिः शोभन गारैः स्वदेहं साक्षात्स्वर्वेश्येव विधाय कपटनाट्यकाटुः कठ्या सिंह, वेण्या शेषनाग, मुखेन मृगांक, गत्या गज, अक्ष्णा मृगी,स्वसुन्दररूपेण रतिश्च पराजयमाना, परितः कटाक्षबाणान् विधिपती, भ्रमरावजीसमालका अशरा कामुकजनप्राणान
Page #35
--------------------------------------------------------------------------
________________ | कामबाणेन विध्यन्ती स्वर्णरेखाशोभितदन्तावलिका कृतवक्रमुखं करशाखायां परिहितमुद्रिका मुहुर्मुहुः प्रपश्यन्ती, शिरोवेण्या ग्रीवायां । पंचवर्णपुष्पमालाधरा च साक्षात्कल्पलवेव शोभमाना धनकुचकुंभमारैरानम्रीभूतहृदया चलन्ती प्रतिपदं स्नेह प्रकाशयन्ती गंभीरना। मिका कृशोदरी नुपुरं रणकारवं वादयन्ती पिकीय प्रियभाषिणी जितेन्द्रियाणामनेकसाइसिकानाश्चापि सचमंजिका, एवंप्रकारा सा गणिकासमा मंत्रिपोजो सर याम मामत्य देशीक बानुकत्रयन्ती मुखेनोच्छ्वसन्ती आलस्यभरणांगं मोटवन्ती कंचुकीबन्धन शिथिलीकुवेती अनेकहावभावविभ्रमादिविलासान कुर्वाणा स्वशानयनाय स्वात्मानं मंत्रिण दयामास । तथाहि हावी मुखविकारः स्यादू, भावश्चित्तसमुद्भवः । विलासो नेत्रजो शेयो, विभ्रमो भ्रूसमुद्भवः । / 12 / / मथ नृत्यपूर्वकं हावभावादिविषयासक्तं युवकगणं कुर्वती तां गणिको प्रति सद्गुणसमुद्रो मंत्री जगाद-अये विरूपभाषाभापिणि ! कथमेवं प्रलपसि त्वं केनाहूतासि ? उन्मत्तेव बारम्बार किमर्थमसमंजसं भाषसे ? हे विषनेत्रे ! हे दुष्टालापिनि ! स्वमत्र मा किमपि वद, नाहं त्वया साकं समागमिष्यामि, न किमपि कथयिष्यामि, नैव च कदापि त्वां सेविष्ये । यत:-कश्चम्पति कुलपुरुषः, वेश्याधरपल्लवं मनोज्ञमपि । चारभटचौरचेटक-नटविटनिष्ठीवनशरावम् ॥ 20 ॥ या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरतातिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तो भजन्ति गणिकां न विशिष्टाः । / 21 / / अपि पजात्यन्धाय च दुर्मुखायच जराजीर्णाखिलांगायच, ग्रामीणाय च दुष्कुलाय च गलत्कुष्टाभिभूताय च । पच्छन्तीषु मनोहरं निजयपुर्लक्षमीलवश्रया, पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीप को रज्यते ? 22
Page #36
--------------------------------------------------------------------------
________________ ___ atha me sammukhamapi mA pazya, कथं मगृहे विनादेश ममागता ? पुनर्हेगणिक ! मद्वाक्यं शृणु-यदि त्वं केव्ल्स्व्र्न्न्म्यी। भवेस्तथाप्यह त्वां नाभिलषामि, नानुरक्तो भवामि, नास्ति साप्तधातुकेऽस्मिन् से देह मे मोगरुचिः, एषा तनुर्दुर्गन्धपूर्णा दण्डितः स न्दिया राशि छिरदर्निशं मलवाहिनी सर्वतोऽशुच्यागारभूता । एवंभूतां तनुं पुरीपाभिलाषुका एवांगीकुर्युनान्ये । अतोऽहं ते विग्रहं मनसापि नाभिलप्यामि, तर्हि कायेन किम् ? पुनर्या स्त्री मद्यपा इवोन्मत्तास्मिन् लोकेऽकार्यकी विलोक्यते सा दर्शनमात्रेणैव सर्वमैहिकं पारत्रिकं च पुण्य विनाशयति । यत्स्वभाषितं तदपि न सत्यापयतीति सा कथं विश्वासार्हा ? | अनेनैव कारणेन महानर्थमूला स्त्रीतनुरिति लारवा शानिनो लोकाः परदारसंगं त्यजन्ति । कुतो विषयाधिनिमग्नः सद्भिरेकवारमपि यत्परदारगमनं विधीयते, तहि रेकविंशतिवारं सप्तमनरकदुःखमनुसूयत एव । यदुक्तं-तस्माद्धाथिभिस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥ 23 ॥ अपिच-भक्स्वणे देवदन्वस्स, परस्थीगमणेण य । सत्तमं नरयं इंति, सत्तवाराओ गोयमा! ॥ 24 / / पुनरपि तदोषणात्र लोक एव तैः क्लीवत्वं कुरोगित्वमिन्द्रियहीनत्वं च लभ्यते । तेषां नामायि न कोऽपि गृह्णाति, एवं ते । दुआशीलिनो निद्याः दौर्भाग्यशालिनश्च जायन्ते । अतएव हे वारांगने ! न कदाप्यहं त्वय्यनुरक्तो भविष्यामि । एवंविधं मंत्रिवाक्यचातुर्यमाकर्थ तयान्ते ज्ञातम्-मम कलाकौशलमस्य शीलभ्रष्टकरणे न प्रभवति । इति विमृश्य ततोऽपसृत्य च यथाऽऽगता तथैव सा स्वस्थानं त्वरित परावतिष्ट । एवं परिवर्जितकुसंगस्य तस्य मंत्रिणस्तस्मिन sakale'pi nagare shiilmhimsuprsiddhirjaataa|
Page #37
--------------------------------------------------------------------------
________________ यदक्त-सील उत्तमविचं, सील जीवाण मंगलं परमं ! मीलं दोहगाना, बहीला चालभवणं । / 25 / / सुविसुखसीलजुनो, पापड कित्ति जसं च इहलोए । सव्वजणवल्लहो चिय, सुहगइभागी अ परलोए । / 26 / / देवदाणवगंधव्वा, जक्म्वरषखसकिन्नरा । भयारिं नमसंति, दुकर जे करंति तं ॥ 25 ॥ अपि च-पहिस्तस्य जलायते जलनिधिःकुल्यायतेतत्क्षणात, मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुर्ण्गाय्ते। व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्यांगेऽखिललोकवल्लभतम शीलं समुन्मीलति । / 28 / / अर्थकदा राज्ञा समगरे तटाकं खानयितुं प्रारब्धं । ततः कियद्दिचसैलिखितताम्रपत्राणि निःसृतानि जनैश्च राज्ञे समर्पितानि । राजापि तत्र लिखितलेखपरिवाचनाय तानि पण्डितेभ्यः समर्पितानि, किन्तु तत्र लिप्यन्तरसद्भावास्कोऽपि तानि वाचयितुं न शक्नोति स्म । तदा कौतुकप्रियेण राशा पटहो वादितो यथा-यः कोऽप्यभून्यक्षराणि वाचरिष्यति तम्य राजा स्वीयकन्यामर्द्धराज्यं च दास्यतीति बाबमानः पटहः क्रमेण मंत्रिगृहसमीपमागतस्तदा मैत्रिणा स पटहः स्पृष्टः । ततोऽमात्येन नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि यथा-यत्रैतानि पत्राणि निःसृतानि, ततः पूर्वस्यां दिशि दशहस्तमितं गत्वा कटिप्रमाणं पृथिवीखनने सति सत्रैका महती शिला समेष्यति, तस्या बधश्च दीनाराणां दशलक्षाणि सन्ति, तभिशम्य सर्वेषां धमत्कारोऽभूत् । कौतुकालोकोत्कण्ठितमानसेन रात्रोक्तं तर्हि संप्रत्येव तत्र गत्वा विलोक्यते, ततः सर्वजनपरिवृतो राजा तत्र गतः । ताम्रपत्रोक्तविधिम तेन कान्तिः, दशलक्षाणि सुवर्णानां निःसृतानिः, सर्वेषां महान् हों जातो, राज्ञापि मैत्रिणः प्रशमा कृता, पदहो कीदृशं ज्ञानस्य माहात्म्वमिति ।
Page #38
--------------------------------------------------------------------------
________________ यदुक्त-विद्वक्त्वा नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यने ॥ 29 ॥ रूपयौवनसंपन्ना, विशालकुलसंमयाः । पिपानीमा मनो, निर्गन्धा व किंशुकाः ॥ 30 ॥ . घरं दरिद्रोऽपि विचक्षणो नरो, नैवार्थयुक्तोऽपि sushaastrvrjitH|| विचक्षणः कार्पटिकोऽपि शोभते, न चापि मूर्खः कनकैरलंकृतः । / 31 / / अपि च-विया नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुस्वकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवत, विद्या राजसुपूजिता नहि धनं विद्याविहीनः pshuH॥32॥ ह र्याप्ति न गोचरं किमपि शं पुष्णाति सस्मिना, पर्थिभ्यः प्रतिपाद्यमानमनिशं वृर्षि प्राण्ग्च्छ्ति। कल्पान्तेष्वपिन प्रयाति निधनं विद्याख्यमन्तधनं, येषां तान्प्रति मानमुमत जनाकस्तः shsprdht॥33 / किच-पंडितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलाः । तस्मान्मुर्ख सहस्रेषु, प्राज्ञ एको विशिष्यते ॥ 34 / / अथ तत्कौशल्यचमत्कृतेन राजा तस्मै मंत्रिणे सौभाग्यसुन्दर्यमिधान स्वकन्यारत्नं निजं चार्द्धराज्यं दत्तं । tathaivAnekaiyagaKA जरत्नमणिमाणिक्यस्वर्णादिभूतानि द्वात्रिंशत्प्रवहणान्यर्पितानि । कुत एतानि वस्तूनि यत्र गच्छन्ति तत्र शोभामेव प्राप्नुवन्ति । यत:-पूगीफलानि पत्राण, राजहंसास्तुरंगमाः । स्थानभ्रष्टाः सुशोभन्ते, सिंहाः सत्पुरुषा गजाः ॥ 35 / / अथैवंविधां तस्य समृद्धि दृष्ट्वा स सागरदत्तंश्रेष्ठी निजहदि प्रज्वलितुं लग्नः । ततः स श्रेष्ठी निजशेषक्रयाणकानि विक्रीय वय--
Page #39
--------------------------------------------------------------------------
________________ स्थैर्नानाविधैरपरैःक्रयाणकैः प्रवहणान्यापूर्य पश्चान्मनसि mantridhanastrIya'yA ज्वलन् स्वदेशीयत्वाकेनधिज्जनेन मैत्रिणमाकारयामास । यदा मंत्रिणापि निजश्वशुराय राजे प्रोक्तं यदहं यास्यामि स्वदेश, तहा पुना राज्ञाप्यर्द्धराज्यमूल्यप्रमाणानि स्वर्णमाणिक्यादिरत्न ला सष्टौ प्रवणानि तस्य समर्पितानि । ततः समुद्रतटं यावदाजा तं प्रेपयितुं समायातः, तत्र राज्ञा स्वसुता सुष्टुशिक्षया शिक्षिता तद्यथाहे सुते! मदीपस्य जामातुश्च कुलस्य येन प्रकारेण शोभा मोनेनैव प्रकारेण त्वया श्वश्रश्वशुरयोष्ठतत्पल्योश्च सुविनयः करणीयः । भनुरुक्त्यनुसारेणैव समस्त कार्यश्च कर्तव्य, अनुचरवर्गातिथिप्रभृतीनां यथायोग्यमादरसम्मानौ च विधातव्यो, सपल्या सार्क स्वभगिनीतोऽप्यधिकतरप्रेम्णा वर्तितव्यं, किमहं बहुपदिशामि । तत्राखि शुभमेव विरचनीयमित्यादिकाः सुशिक्षा सुनायै प्रदाय जामातरं च समाह पहेन संभाग संपरा का हगः तस्यागमा तगाम । ततस्तो मंत्रिव्यवहारिणी समुद्रमध्ये च्लितो। अब स श्रेष्ठी मंत्रिणो रत्नभृतानि प्रवहणानि रूपवर्ती पी च दृष्ट्वा लोमदशां प्राप्तः सन् चिन्तयति स्म-अस्प मंत्रिणः पत्न्यादिसर्वसंपत्ति में। चेत्स्यात्तहि जगति मन्ये सजन्म कृतार्थम् । अतिलोमित्येन तेनैवंविधं दुष्टकर्म विचारितम् । यदुक्तं-कोहो पीइंपणासेह, माणो विन्न्य्नास्गो|माया मित्ति पणासेइ, लोहो सवाविणासणी ॥ 36 ॥ अपिच-यवर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते । सेवन्ते कृपणं पति गजघटासंघदुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्ताल्लोमविस्फूर्जितम् ॥ 37 पुनरेतादृशः कुत्सितनरैरचलाप्पशुद्धा भवति तद्वृत्तं दृष्टान्तेन दर्शयति । यथा-हस्ते नरकपालं ते, मदिरामांसमक्षिणि ! / भानुः पृच्छति मातङ्गों, किं तोयं दक्षिगे करे ? ॥ 38 /
Page #40
--------------------------------------------------------------------------
________________ सा''-मित्रद्रोही कृतघ्नश्च, स्तेनो विश्वासघातकः । कदाचिचलितो मागें, सेनेयं क्षिप्यते छटा ॥ 39 ॥ तथा च-पासा पेसा अम्गि जल, ठग ठकुर सोनार । ए दस होप न अप्पणा, दुबण सप्प विलार ॥ 40 ॥ | अथ कपटेनन चेन्मारयामि सदैतत्सर्वमपि मे स्वाधीनं भवेदिति विधार्य तेन मंत्रिणा सहाऽधिका प्रीतिर्म्द्दिन्न्ता। यता-बदाति प्रतिगृह्णाति, समाख्याति पनि चुनने भोजाले चैव, षड्विधं प्रातिलक्षणम् । / 41 ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कृशानी हुत्ः॥ गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं, युक्तं तेन जलेन शाम्यात सतां मैत्री पुनस्त्वीदृशो ॥ 42 ॥ अथैवं मैत्री दर्शयनेकदा तेन सागरदचेन मंत्रिणं प्रति प्रोक्तं-पृथक पृथक् प्रवहणस्थयोरावयोः का प्रीतिः ? अतस्त्वं मम प्रवहणे समागच्छेति धूर्चश्रेष्ठिवधनरञ्जितः सरलस्वभावी मंत्री तथानपात्रे मतः । तदा सागरदत्तनोक्तम्-यद्यावां वाहनधान्ते । समुपविश्योहलजलाधिकल्लोललीलां पश्यावस्सदा वरं, मंत्रिणापि तदंगीकृतं । अधावसर प्राप्य लोभाभिभूतेन पापिना तेन सागरदन मंत्री समुद्रान्तः पातितः । मैत्रिणा तु पततव पञ्चपरमेष्ठिनमस्कारस्मरणानुमावेन फलकं लब्धम् । / यता-संग्रामसागरकरीन्द्रभुजंगसिंह-दुर्व्याधिवाहिरिपुषन्धनसंभवानि । चौरमहनमनिशाचरशाकिर्नानां, नश्यन्ति पंचपरमेष्ठिपदैर्भयानि ॥ 43 ॥ ततोऽनन्तरं सर्वाण्यपि प्रवहणानि स्वग्रतो गतानि । अथ स दुष्टो मायावी सागरदत्तोऽतीवोवस्वरेण पूत्कारं कुर्वन् कूटचोकं । च विधाय विलपन्त्या राजपुत्र्याः पार्थे समागस्य मायया विलपन स वाच-हे भद्रे चन्द्रवदने ! स मंत्री तु भृशं दयादाक्षि
Page #41
--------------------------------------------------------------------------
________________ ण्यौदार्यगांभीर्यादिसद्गुणकलितोऽद्वितीयः परोपकारमारधुर्य उसमपुरुषश्चासीत् । अतएव मे मनस्यपि तद्वियोग महदःख मवति । - अहमपि त्वदने तदुःखं निवेदयितुमशक्योऽस्मि, परं भवितव्यता तु पुण्यशालिना महापुरुषाणामपि नो दूरीभवति । यतः-असंभव हेममृगस्य जन्म, तथापि रामो लुलुमे मृगाय । प्रायः समापनविपत्तिकाले, धियोऽपि पुंसां मलिना भवन्ति । / 44 ॥ न स प्रकारः कोऽप्यरित, येनेयं भ्वित्व्य्ता। छायव निजदेहस्य, लंध्यते जातु जन्तुभिः ॥ 45 ॥ अपि च-पातालमाविशतु यातु सुरेन्द्रलोक-मारोहतु क्षितिधराधिपति सुमेरुम् । / मंत्रौषधैः प्रहरणश्च करीतु रक्षां, यद्भावि तद्भवति नात्र विचारहेतुः ॥ 46 ॥ अथ समुद्रपतिते तस्मिन्ममात्ये चिन्ताकरणं तब नोचितं, चिन्तया किमपि हस्ते नैव समायाति तत्करणेन च कर्मबन्धोऽपि भवति । यदुक्तम्-गते शोको न कर्त्तव्यो, भविष्यं नैव चिन्तयेत् । वर्तमानेन योगेन, वर्तन्ते हि विचक्षणाः ॥ 47 ॥ पुनरिमानि सदगुणान्वितानि वस्तूनि यत्र यत्र गच्छन्ति तत्रादरमेव लभन्ते, सतस्त्वया कापि चिन्ता न विध्या। यतः-शूराश्च कृतविद्याश्च, रूपवत्यश्च याः खियः । यत्र यत्र हि गच्छन्ति, तत्र तत्र कृतादराः ॥ 48 / / हे सुभगे ! तेन यदि वं मदुक्तं करिष्यसि तदा त्वां निजसर्व कुटुम्बस्वामिनी करिष्यामि । तस्यैवंविधवधानतस्तया चतुरया सातम्-नूनमनेनैव दुरात्मना लोभाभिभूतत्येन कामान्धलेन च मम स्वामी समुद्रमध्ये पातितोऽस्ति । यदुक्तम् न पश्यति हि जात्यन्धः, क्षुधान्धो नैव पश्यति । न पश्यति मदोन्मत्तो, स्वर्थी दोषं न पश्याति ॥ 49 ॥
Page #42
--------------------------------------------------------------------------
________________ दिवा पश्यति नो चूका, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धी, दिवानक्तं न पश्यति । / 50 / / KAT किमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहिल्यां तापसी ysissede॥ manasi तृणकुटीरे दीप्यमाने स्मराग्ना-बुचितमनुचितं वा वेत्ति कः पण्डितोऽपि । / 51 / / अपि च-विकलयति कलाकुशलं, तस्वविदं पंडिल विडम्पयाति । अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः । / 52 - ___ अथ स्वशीलरक्षार्थ तयोक्तं-शंपदिकम दुःवंबईते, अ रमानानन्तरं विचिन्तयिष्यते, इति तद्वचसा सागरदत्तः स्वस्था जातः । इतस्तस्य सागरदत्तशिनः प्रवहणानि सवायना प्रेरितानि गंभीरपरनगरे प्रामानि: तापस क्षार्थ प्रवडणादुचीर्य निकटस्थश्रीमहषभदेवप्रासादमध्ये गत्वा तं देवं विधिनाम्य कपाटे दचा च संस्थिता । उक्तं च तया पनि मम शीलप्रभावः स्पातहि मत्पति बिना कपाटे मोटेताम् । अथ सागरदत्तोऽपि तच्छोलमाहात्म्येन वा तत्रैव विस्मृत्य स्वगृहं गतः । / इतो धर्मबुद्धिमन्त्री तु नमस्कारमरणप्रभावात्कलकं लब्ध्वा क्रमेण समुद्रतटं प्राप्तः । कुतस्तत्फलं शाखेप्येवमुक्तम्जिणसासणस्स सारो, चौदसपुव्वाण जो समुद्धारो । जस्स मणे नमुक्कारो, संसारो तस्स किं कुणै 1 ॥ 53 / / एसो मंगलनिलओ, भवविलओ सव्वसंतिजणओ य । नवकारपरममंतो, वितिअमत्तो सुहं देइ ॥ 54 ॥ अप्पुव्यो कप्पतरू, एसो चिंतामणी अपव्यो । जो माया सय कालं, सो पावह सिवसई विउल्ण्॥55॥ | नषकारिक अक्खरो, पावं फेडेह सत्त अयराणं । पण्णासं च पएणं, पंचसयाई समग्गेणं ॥ 5 ॥ जो गुणै लक्खमेग, पूएइ विहिणा य नमुक्कारं । तिस्थपरनामगोयं, सो बंधै नस्थि संदेहो ॥ 57 / /
Page #43
--------------------------------------------------------------------------
________________ तथा च-अद्वैव याट्ठसया, अट्ठसहस्सं च अत्त्त्थ्कोद्दोओ। जो गुण भतिजुत्तो, सो पापै सासपं ठाणं ॥ 28 ॥ ___अथ सोऽमात्यः समुद्रतटादग्रे भ्रमन्सन कमनीयतरमेकं नगरं शून्य दृरतो ददर्श । ततः शनैः शनैर्नगरमध्यं प्रविश्चन् सोऽनेकमणिमाणिक्यरत्नविद्रुममोक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णापणश्रेणी सतोरणां मन्दिरधोरणी चालोक्य मनसि बाद cmckaar। साइ. सेनकाक्येव नगरमध्ये वजन स राजमन्दिरे सप्तमभूमिकोपरि गतः । तत्र खट्वोपर्येकामुष्ट्रिका तथैव च तत्र स कृष्णश्वेताअनभृतं कृषिकाद्वयं ददर्श । तद् दृष्ट्रा विस्मितः सन् सकौतुक श्वेतांजनेनोष्ट्रिकाया नयनेऽञ्जनं चकार, तत्प्रभावाच सादिव्यरूपा मानुषी जन्ले । वरक्षणमेव तस्मै तयाजपनं दत्त, ततो मंत्रिणा सा पृष्टा-प्रयि च्न्द्र्व्द्गे। काव? काग च सुडानशविरा दया ? किमिदं नगरं ? कुतः कारणाश्च शून्यं वर्तते ? इति श्रुत्वासा कन्या निजनेत्राभ्यामश्रुतं कुर्वती पाह-मो नरपुंगव ! त्वमितः शो, याहि 2, यतोका राक्षसी विद्यते, सा यदि द्रक्ष्यति सहि त्वां भक्षयिष्यति । तदा मंत्रिणा पुनरपि पृष्टा-हे सुलोचने ! सा का राक्षसो इत्यादि समस्त वृसान्तं त्वं स्पष्टतरं कथय । साऽऽह-हे पुरुषोत्तम । स्वं शृणु-अस्य नगरस्य स्वामी भीमसेनो राजाऽहं च तत्पुत्री रत्नसुन्दरीनाम्नीस मे पिता तु तापसमक्त आसीत् । एकदा कश्चित्तपस्वी मासोपवासो अस्मिनगरे समागतवान, स च मरिपत्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषगायाऽऽदिष्टा । ततस्स मद्रपं दृष्ट्वा चुक्षोभ, रात्रौ च मत्समीपे तस्करवृत्त्या समागच्छन् स पाहरिकधृत्वा बद्धः, प्रातच नृपस्य समर्पितः, राज्ञा च स शूल्पामारोपितः, तेनार्तध्यानेन स मृत्वा राक्षसी पभूव । तया चेदं नगरमुद्रा-- सित विधाय पूर्ववरेण राजापि व्यापादितः, तद् दृष्ट्वा नगरलोकारसर्वेऽपि मपभ्रान्ताः पलायनं चक्रुरिति नगरं शून्य जावं । पूर्व भवमहामोहभारतोह तयैवं रक्षिवा, कृष्णाञ्जनेनोष्ट्रीरूपेण स्थापिता, प्रतिदिनं च सा राक्षसी मत्सत्कार श्रूषाकरणार्थमत्र समाग
Page #44
--------------------------------------------------------------------------
________________ छति, अतस्त्वं प्रच्छन्नो भव, यतः सा राक्षसी संप्रत्येव समागमिष्यति । पुनरेषदा सा राक्षसी मया पृष्टा-हे मातः! अहमत्रारपयसदृशे सौधेऽप्येकाकिनी किं करोमि ? / अतस्त्वं मो मारय तहि सुष्टुतरं भवेत् । ततस्तयोक्त-यदि योग्यं वरमह लप्स्ये तदा तस्मै त्वां दास्यामि, हे सत्पुरुष ! पूर्वमहमेवं तया निगदितास्मि । अथ सांप्रतं तदागमनवेलास्ति सा च कदाचिन्मां ओओल् तुभ्यं दद्यात्तदा त्वयास्या रावस्याः पाश्चौदाकाशमामिनी विधा, सप्रमावा खट्वा, महाग्रंदिव्यरत्नग्रन्थी, सप्रभावे श्वेतरक्तकरवीरकबिक चैतानि वस्तूनि मार्गणीयानि करमोचनावसरे, इति तदुक्तसंकेतं गृहीत्दा पुनस्तां कृष्णाञ्जनेनोष्ट्रिका विधाय मंत्री प्रच्छमः स्थितः । इतश्च मनुष्यं भक्षयामीति वदन्ती राक्षसी समागता, तया च श्वेताजनेन सोष्ट्रिका कन्या चक्रे, सवस्तया राक्षस्या सार्क वार्ता कुर्घत्या स्वयोग्यो वरो याचितः । तदा राक्षस्योक्तम्-कापि तव योग्यं वरं दृष्ट्वा तस्मै त्वां दास्यामि । यदुक्तं-मूर्खनिर्धनदूरस्थ-शरमोक्षाभिलाषिणाम् । त्रिगुणाधिकयर्षाणां, चापि दया न कन्यका ॥59 ॥ बधिरक्लीयमूकानां, खंजान्धजडचेतसाम् । सहसा घातकर्तृणां, नूनं देया न कन्यका ॥ 60 ॥ कुलजातिविहीनानां, पितृमातृधियोगिनाम् । गहिनीपुत्रयुक्तानां, नूनं देया न कन्यका ॥ 61॥ सदैवोत्पन्नभोक्तृणा-मालस्यवशवर्तिनाम् । बहुवैराग्ययुक्तानां नूनं देया न क्न्य्का॥ 62 / / अतः सुकुटजात्युत्पासपितृभ्यामुभयलोकशुभेच्छयैतान गुणान् विलोक्यैव सुता प्र्देया। यथा-कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीया-स्ततापरं भाग्यवशा हि कन्या । / 63 ॥
Page #45
--------------------------------------------------------------------------
________________ iti to nizamya kanyakayokta-अहं स्वयमेव स्वयोग्य वरं दर्शयामि, राघस्योक्त--तीधुनय त्वां तस्मै ददामि । ततः पूर्वसंकेततस्तदैव मंत्री प्रकटीवभूव, राक्षस्यापि त्या सह गांधर्षविवाहेन स परिणायितः करमोचनावसरे च खट्वादिवस्तुचतुष्टयं तेन याचितं, त्यापि च सत्सर्वे तम्मै समर्पित । अथकदा राक्षसी क्रीडाद्यर्थमन्यत्र जगाम, सदा तया कन्यया मंत्र्युचे-प्राणवाल्लभ ! स्वामिन् ! इदानीमावां स्वस्थानं गच्छावस्तदा वरम् । मंत्रिणोक्त-कथं गम्यते स्वपुरादिमार्गाऽपरिज्ञानात । ततस्तयोक्तं-सांप्रतमावाभ्यां रत्नप्रथिद्वयं गृहीत्वा खट्वायो चोपविश्य श्वेतकरवीरकम्म्या साऽऽहन्तव्या |त्त्ः सा चिन्तिते पुरे नेष्यति, यदि च कदा- | चिद्राक्षसी गृष्टे समागच्छेत्तदा त्वया सा रक्तकरवीरकन्या इन्तव्या, ततः सा निष्प्रभावा सती पश्चाधास्यति । अथैवं परस्परं विमृश्य । न्तरं सा राक्षसी सत्र समागता स्वस्थानं च शून्यं दृष्ट्वोवाच-हा 1 मुषितास्मीति चिन्तयन्ती सा तयोः पृष्टे । धाविता मिलिता च । मंत्रिणा रक्तकरवीरकच्या निहता सती पश्चाभिष्प्रभाषा स्वस्थानं जगाम । ततो यत्र गंमीरपुरपत्तने तस्य द्वे प्राक्तने मार्ये आस्तां, तस्मिभव पुरे उद्यानवनमध्ये खट्वाप्रमावान्मंत्री समागात् । तत्रैव रमणीयतरवनमध्ये स्वस्त्री र्त्न्सुन्द्री। बहिर्मुक्त्वा स मंत्री निवासस्थानविलोकनार्थ नगरान्तर्गतः । इतस्तमगरतस्तत्रैका कपटकलाकलापकुशला वेश्या समागता, त्या तामतिचारुरूपां मंत्रिस्ती दृष्ट्वा चित्ते चिन्तयामास-किमियं स्वदुष्टात्र समागता स्वबंधूः । वा मंत्रसाधनसोचमा विद्याधरी ? विषोद्विग्ना यत्रागता किंवा पातालकन्येय ? रसिरिन्द्राणी पार्वती हरिप्रिया वेति ? पुनस्तया ध्यातम-योपाऽस्मद्गृहे समागच्छेचाह मम महत्तरं भाग्य फलेत, पुनरंगणे गजगामिनी जगदानन्ददायिनी चारुकल्पपल्लीवाऽऽरोपिता भवेत् । अतः केनाप्युपायेनैषा ग्राहोति विमृश्य तत्याचें समागस्य सा तां प्रति वदति स्म ।
Page #46
--------------------------------------------------------------------------
________________ यथा-भद्रे ! कासि सुरांगना किमथवा विद्याधरी किन्नरी, किं वा नागकुमारिका बुधसुता किं वा महेशप्रिया ? / पौलोमी किमु चक्रवर्तिदयिता तीर्थाधिपोल्ल्ण्घ्नात्। शापात्कुमुनीश्वरस्य वचसा त्वं कानने दृश्यसे 64 अथ वत्से ! त्वं सत्यं सत्यं ब्रूहि कस्य पत्नी कुतश्रागता के वे भतिवृष्टा सती सा तदग्रे यथास्थितं निजस्वरूपं जगाद । तदा कपटपाटवोपेतथा वेश्या कथितं तर्हि त्वं मद्भ्रातृजायासि कथमत्र स्थिता ? मन्त्री तु महालयं प्राप्तस्तेनैवाई तत्राह्नानार्थ प्रेषितास्मि, ततस्त्वमेहि मया साकं मे मंदिरे, ततः सा सरलस्वभावतया तन्मधुरवाक्यप्रपञ्चवञ्चिता तदैव सद्गृहं गता । 'यतः - मायया हि महापापै वैच्यते सरलो जनः । मत्स्यः समुद्रमध्यस्थो, धीवरैर्बध्यते यथा ॥ 65 ॥ तथा - तकारे नटे धूर्ते, वेश्यायां च विशेषतः । माया कृत्वा निजावास, स्थितास्ति खलु शाश्वती 66 अतः सर्वत्र पुरुषैः सग्लस्वभावो नैव रक्षणीयः, किन्तु यथावसरं यथास्थानमेव सर्वत्र सुबुद्धिचातुर्य करणीयम् । यतः - नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्पलीम् । सरलास्तत्र छिद्यन्ते, कुब्जास्तिष्ठन्ति पादपाः ॥67 ॥ दाक्षिण्यं स्वजने दया परंजने शाठ्यं सदा दुर्जने, प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् । शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता, ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥68॥ अथ नानादेशान्तरायात लोकैर्लीलाविज्ञासकलाकुशलैः कामिनीनयनानन्ददायकैरभिभृतं मनोज्ञतोरणैः पञ्चशतैर्वातायनैर्युतं न्याभिः शतपंचभिर्वरकन्याभिः पूरितमेवंविधं महासोघममरागारसभिभं गीतनृत्यादिध्वनिगुञ्जितं रत्नसुन्दर्यैक्षत, तथा मणिकमा च 4
Page #47
--------------------------------------------------------------------------
________________ ला निजाबामभ्रम स्थापिता । अथ सा वेश्यां प्रति पृच्छति स्म मे मर्चा 1 सा प्राह--बहवोऽय ते भर्तारः समायास्यन्ति । ये राजानो राजपुत्राः मण्डलाषिणः सुश्रेष्ठिनः सार्थ ते स्वकिरा भविष्यन्ति । छत्रचामरवादित्र सुखासन हयगजान् तवाज्ञावश्चवर्तिनो राजान आनयिष्यन्ति । मनोज्ञतरा नयनवास्तेऽत्र सत्कामभोगा भविष्यन्ति, हे मृगेक्षणे ! किं बहुना 1 तव दाम्बुजे नवनवा नराः सदैव पतिष्यन्ति त्वया नेत्रविभागेन दृष्टाः सुरासुरसेविता मुनयोऽपि वशवर्त्तिनो भविष्यन्ति । दे सुभगे ! बहुन ? नरत्वेऽपि मनसा चिन्तितं सर्वं देवव से भविष्यति, इत्याद्युक्त्वा तया सर्वोऽपि स्वकुलाचारः प्रदर्शितः । तदा मंत्रिपा चिन्तितम् - ऊ एतत्तु गणिकालयं, हा । मयाथास्मिन् वेश्यागृहे पति विना सर्वोत्तमं भूषणरूपं स्वशीलं कथं रक्षणीयम् 1 | तदुक्तं सत्फलं -- शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं शीलं प्रतिपातिवित्तमनघं शीलं सुगत्यावद्दम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निरृतिहेत्वनन्तसुखदं शीलन्तु कल्पद्रुमः ॥ 69 ॥ शीलं सर्वगुणौघमस्तकमणिः शीलं विपद्रक्षणं, शीलं भूषणमुज्ज्वलं मुनिजनैः शीलं समासेवितम् । दुर्वाधिक दु: ख वह्निशमने प्रावृप योदाधिकं शीलं सर्वसुखैककारणमतः कस्याऽस्ति नो सम्मतम् 1 ॥70॥ अपि च व्याघ्रव्यालजला नलादिविषवस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसंति विबुधाः सान्निध्यमध्यासते । कीर्त्तिः स्फूर्त्तिमिति यात्युपचयं धर्मः प्रणश्यस्यधं, स्वर्निर्वाणसुखानि संनिदधते ये शीलमाविनते ॥ 71 ॥ अथ तथा स्वशीलभंगभंगात्कश्चिदपनरकं प्रविश्य कपाटे दने, सच्छीलप्रभावाश्च ते कथमपि नैत्र समुद्घटिते । अथ प्राकूपरि
Page #48
--------------------------------------------------------------------------
________________ रनि णीता मंत्रिपली सा विनयसुन्दर्यपि श्रीदत्तकुंभकार गृहस्थिता, केनापि कामिना राजपुत्रेण हास्यादिना पराभूता सती, स्वशीलरक्षायै । साध्वी तथैव कपाटे पिधाय स्थिताऽऽसीत् । इतोऽयं व्यतिकरो राजलोकसकाशाद्राज्ञा ज्ञातः, ततः स्वरमरानर्थमीतेन राज्ञा फ्टहोद्धोषणा कारिता -ग कश्चिदेत कपाटनयमिष्यति हरिहर्ग च वादयिष्यति, तस्य राजा स्वराज्यार्द्ध राजकन्यां च दाम्यति । इतः स मंत्री निजनिवासार्थ स्थानं विलोक्य भोजनं च गृहीन्या यावतत्रोपवने समागतस्तावत्तत्र तेन निजत्री रत्नसुन्दरी नाव्लोकिता। तदेतस्ततस्तद्वने विलोकितापि पर वापि सा न लब्धेति विद्वलः सन स नगरमध्ये परिवधाम । इतस्तेन सा पटहोद्घोषणा श्रुता मनसि सर्व स्वव्यतिकरं च विज्ञाय पटई स्पृष्ट्वा बहुजनपरिघृतो मंत्री कुंभकारगृहे समागतः । तत्र च द्वारपार्श्वे समागत्य तेन श्रीपुरनग नर्गमनकालादारभ्य गंभीरपुरप्राप्तिविनय सुन्दरीदेवकुलमोचनावधिः सर्वोऽपि वृत्तान्तो निगदितः । तनिशम्य शीघ्रं विनयसुन्दर्या I कपाटे समुद्घाटिते, तयोपलक्षितश्च मंत्री । ततः श्रीयुगादिदेवप्रासाद समागत्य प्रवहणचलनकालादारभ्य समुद्रान्तःपतनं यावत्तेन KI संवन्धः प्रोक्तः । तदा सौभाग्यसुन्दर्यपि स्वपतिमुपलक्ष्य कपाटे समुद्घाटिते । ततो मंत्री गणिकाया गृहे समागत्य सफलकप्राप्ति समुद्रतरणादारभ्य तद्गंभीरपुरप्राप्तिनिवासस्थानविलोकनभोजन ग्रहणनिमि नगरमध्यागमनं यावद् वृत्तान्तमुक्तवानातदा तया तृती- यया रत्नसुन्दर्यापि तथैव मंत्रिणमुपलक्ष्य कपाटे समुद्घाटिते । ततस्तास्तिस्रोऽपि भायाः स्वस्थवृत्तान्तं मंत्रिणे कथयामासुः । ततः प्रमुदिसेन राज्ञापि निजराज्यार्द्ध स्वकन्यां शीलसुन्दरीश्व मन्त्रिणेदचा साश्चर्य पृष्टम्-भवानन्धो कथं निपतित इति ? मया तु तवातिचातुर्य विलोक्यते, मतोऽहमेचे संभावयामि केनचिदन्येन कपटिदुष्टेन निपातितो भविष्यतीति । अथ न्वं स्वं यथाभूतं वृत्तं तथा निगद, तमिशम्याहं तयोग्यं दण्डं दास्यामि, येनाग्रे कोऽप्यन्यो दुष्टात्मैवविधमकार्य न कुर्यात् । ताशानि राज्ञो वचनान्याकर्ण्य । TKXC
Page #49
--------------------------------------------------------------------------
________________ करुणापरो मंत्री किचिन्मौनमवलंब्योक्तवान्, हे राजश्रहं स्वात्मनोऽसावधानत्वेनैव निप्तित्ः। यत उक्त महतां कोऽप्यशुम कुर्यातथापि ते तु तस्य शुभमेव कुर्वन्ति । यतःसुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेपि चन्दनतमः, सुरभयति मुखं कुठारस्य । / 72 / / तो राज्ञात्याग्रहेणाभिहित-यद् भूतं वृचं सत्सर्व त्वया वक्तव्यमेव भविष्यतीस्यादि बहामहिक रात्रो वचनं निशम्य मनसि तु कथनस्य भावो नासीत्तथाप्पतीनामहतो मंत्रिणा किचिन्मात्रमेव सागरदत्तप्रेष्टिय राज्ञे निवेदितं, परं राज्ञा तु स्वल्योक्तेनैव बुद्धिकौशल्यात्सर्वं ज्ञातम् । तदनु तदिभ्यानाधारानीत्यादिकार्यतो भृश्य क्रोधातुरेण राज्ञा तत्क्षण एव श्रेष्ठिनमाहूयोक्त-रे दुष्ट ! परधनखीलोलुपेन सता त्वयैवंविधानि घोरपातकानि क्रियन्ते । एवं बहुधा निन्दानिर्भर्त्सना न्दानिर्भर्त्सनादिधिकारवाग्भिनिर्मस्र्य तत्सकाशान्मंत्रिधनं मंत्रिणे प्रदापितम् । ततोऽन्यायकारिणे तस्मै चौरदं दातुं लग्नस्तदा दयालनामात्येन नृपतिपादयोर्लगित्वोक्तम्-देराजभेष मे महोपकारी, एतत्प्रभावेणैवात्र भवत्पार्चे समेत्य यद्वदीयांगजा मया परिणीताऽयं सोऽप्यस्यैव प्रभावः । इत्यायुक्त्वा स जीवन्मोचिता, कुतो महतामिमान्येष लक्षणानि । तदुक्स च चेतः साईतरं वचः सुमधुरंदृष्टिः प्रसन्नोज्वला,शक्तिःक्षान्तियुता मतिः श्रितनया shriirdiindainyaaphaa| रूपं शीलयुतं श्रुतं गतमदं स्वामित्वमुस्सेकता-निर्मुक्तं प्रकटान्यहो ! नवसुधाकुण्डान्यमून्युत्तमे 173॥ अनेन कारणेन प्रत्युत सत्कारसम्मानदानपुरस्सरं मन्त्री तं सागरदत्तवेष्ठिनं स्वस्थाने प्रेषयामास । अथ मंत्री ताभिश्चतसृमि
Page #50
--------------------------------------------------------------------------
________________ र्जायामिः सह दोगुन्दुकदेववद्विषयसुखान्युपसुजानस्तत्र कियन्ति दिनानि सुखेनास्पात । अथैकदा पाश्चात्यगौ स धर्मचुद्धिमन्त्री । नित्यधर्मकर्मसाघनाय जागरितः सन् सुमावेन तद्विषाय पश्चान्मनसि विचारयामास-अथ श्वशुरालये संतिष्ठमानस्य मे बद्दनि । दिनानि व्यतीयुः । अतःपरमत्र निवासो मे गईणीयो haasmhetulokviruddhaapmaannilyshcaatevaayusto'sti / - यता-श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां, यदि वसति विवेकी पंचषड्वासराणि । दधिगुडघृतलोभान्मासयुग्मं वसेचेत्, स भवति खरतुत्यो मानवो मानहीनः ॥ 74 ॥ तथा च-हचिबिना रचिर्यातो, विना पीटेन केस्र्ः। कदनात्पुण्डरीकारुयो, गलहस्तेन घोघरा ॥ 74 ॥ इत्यादि निचार्य पुनर्मत्प्रतिनापि सम्यक पूर्णाजन्यतो मया प्रातः श्वशुरादेशं समभिगा स्वदेश प्रति गन्तव्यमेव । ततो निशानन्तरं प्रातःकाले मंत्री स्वविचारानुकूलमखिलं विधाय ततोद्धराज्यसंपत्ति खीचतुष्टयं चादाय हयगजस्थपन्यादिमिर्वारिधिपूर इच पापबुद्धिनामानं राजानं परामवितुं श्रीपुरं नगरं prati clitH। मार्गे समागच्छन् राजसमूहैरुपहारपूर्वकं वन्धमानः पूज्यमानबानुक्रमेण श्रीपुरनगरसमीपे समागतवान् । एवं मागच्छन्तं विज्ञाय पूलोंका व्याकुला समजायन्त, राजापि परचक्रमागतं विदित्वा । | प्राकार सलीकृत्यान्तः स्थित्ः। अथ मंत्रिणा सन्ध्याकाले पापबुद्धिराजस्पान्तिके इतः प्रेषितः स kiidRshH। ___ यथा-मेधावी वाक्पटुः प्राज्ञः,परचित्तोपलक्षकः । धीरो यथोक्तवादी च, एष दूतो विधीयते ॥ 75 ॥ __ सोऽप्यागत्याद्भुतवाण्या तमचं जगाद-अये राजन् ! महाप्रतापवान्मेऽधिपतिस्तदने न.कोऽपि शक्तिशाली स्थातुं शक्तोऽतः प्रतिदिनं तस्य तेजोऽधिकत्वं मातीति जाने न कयापि जनन्यैतत्समोऽन्यो जगति प्रस्तः । यस्तस्योक्तं नांगीकरोति तस्य हिमानी
Page #51
--------------------------------------------------------------------------
________________ वनखण्डं समस्तं राज्यादिकं दद्दति । क ईग्योद्वाऽस्ति यस्तस्य प्रतापं सहेत ? येन मत्स्यामिनोऽग्रे गर्भः कृतस्तस्य सर्वोऽपि गर्वस्ते न श्रमजितः कः कृष्णब्रुजंर्गशिलिम्प स्वचसः दर्शयेत् ? अतएव त्वया तत्र गत्वा तेन साकं सन्धिरेव विधेयः । अन्यथा योद्धव्यं, इत्थमेव स्वामिना समादिष्टोऽस्मि च तचत्समीपेऽहं वच्मि । एतद्यदि ते प्रमाण तर्हि रणभूमौ गन्तव्यमेव, अन्यथा तृणं दन्ता निवेश्य पुरा हिर्निर्गन्तव्यम् । एवं दूतोक्तमाकर्ण्य कृतभ्रुकुटिललाटो रक्तीकृत नैत्रः श्रीपुराधीशः पापबुद्धिनृपो जगाद - क्षत्रियोऽहमस्मि मरणं त्वेकवार मस्त्येवेति कथमहं सर्व प्राक्तनं यशो विनाश नयामि ? / अओ हे दूवेश ! यथाग्नौ शलभः स्वयमेव निपत्य विनश्यति, तथा ते स्वामिनांप्ययं स्वयमेव मृतिपटहो वादितः । तस्मात्कथमेष कुशलपूर्वकं svagRI समेष्यति ? अरे ! गच्छ शीघ्रं स्वस्वामिने निवेदय-यदि ते राजा रणार्थमुद्यतो रणभूमौ सम । गमनेच्छुः पुनः सूर्योदयत एव रणकरणमर्यादा तेन ते स्वामिना स्थापितास्ति, तर्हि वस्त्र पहलवाइनं तत्सर्वे संगृह्य तेन त्वरितं समागन्तव्यं नात्र विलम्बः करणीयः । मया चैतानि गोपुराणि निशाकाले नगररक्षार्थं पिहितानि प्रातरुद्घाटय रणतूर्यवादन पूर्वकं तेन समं सम्यग् योत्स्ये । इत्थं पापबुद्धिराजवाक्यं निशम्य शीघ्रमेवागल्य दूतेन स सर्वोऽप्युदन्तो निजराजानं प्रति निगदितः । अथ पापबुद्धी राजा प्रातश्चतुरंगिगीं सेनां सखीकृत्य स्वपुराद्वहिर्निगः, परं मार्गेऽपशकुन जातं तथापि मदोन्मत्तस्स न गणयामास, यतो गर्ववशेन कुपुरुषो जनैहस्ययोग्यं वृथा कार्य किं न करोति ? यतः उत्क्षिप्य टिट्टिभः पाद-मास्ते भंगभयाद्भुवः । स्वचित्तकल्पितो गर्वः, काङ्गिनां नोपयुज्यते 1 / / 76 / / तथा च- विष भारसहस्रेण, वासुकिर्नैव गर्जति । वृश्चिकस्तृणमात्रेणा - प्यूर्ध्व चहति कंटकम् ॥ 77 ॥ 5
Page #52
--------------------------------------------------------------------------
________________ नट ततो यत्र मंत्रिसैन्यमवस्थितं तत्र सोऽपि गतोऽविलम्बेनैव यतोऽईकार्येवं नैव विचारयति । यथा-बलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः । घनिभ्यो धनिनः सन्ति, तस्मादर्प स्पजेद् बुधः ॥ 78 ॥ अथ मध्ये समारोप भटाः प्रतिमा अन्योन्यमभिमुखीभूवुः, रणतौर्यत्रिकं च वादितम् । तदनन्तरं महाशूरतामिमानेन ते उभये युद्धमारेभिरे । तद्यथा- हरित मिर्हस्तिनः, वाजिभिर्वाजिनः पत्तिभिः पत्तयो, रथिमी रथिनो, नालगो लिभिर्नाल गोलिनः संघट्टितास्तेनोच्छ लिया रजोराजिरादित्यं निस्तेजसं चकार । हस्तिनश्च तत्र वारिवाहा इव जगर्जुः, विद्युत्वाता इव कृपाण महारा जाताः शिलीमुखाश्च जलधारा इवाडवर्धन, जलप्रवाह इव रक्तप्रवाहः प्रससार तत्र रणसंमुखे ये कातरास्ते सर्वेऽपि निस्तेअसः सन्तो वर्षाकाल इन्द्रयवा इव पर्यशुष्यन, रक्तपातेन सकर्दमा मही च संजाता । रजः पूरेणाऽम्बरं प्रच्छादितं तदा किमयं काल भगत इति लोकाः संशयं चक्रुः 1 | ये सुभटास्ते सिंहनादं कुर्वन्ति स्म, टेनान्यजनकृतः शब्दो न श्रूयते स्म । या निर्नाका अप्सरस्ताः सर्वा अपि नाथमभिलषन्त्यो विमान आसीनाग्तत्र समाजग्मुः, यतो रणे मृतानां स्वर्गेत्पत्तिरित्युक्तत्वात् । रोषातिशयेनैव युद्धयमानास्ते पापबुद्धिसुभटा मतिसागसुरभटैरन्वे त्वरितमेव पराजिताः । ततः पापबुद्धी राजा च तत्सुभटगणमध्य एव बद्धः । अथ मन्त्री राजानं प्रति पृच्छति स्म - किं भवान्मामुपलक्षयति 1 तदा राजा कथयति स्म - भास्करमिव तेजस्विनं भवन्तं को न जानाति 1, ततः पुनर्मन्त्री कथयति स्म - एतदहं नो पृच्छामि किन्तु कोऽस्म्यहमिति पृच्छामि, तदा राजा नाई जानामीति प्र्त्युवाच्। ततः सचिवेनोक्तं श्रूयताम् - हे राजन! सोऽहं धर्मबुद्धिनामा भवन्मन्त्री विदेशात्परानृत्य धर्मफलप्रदर्शनार्थं भवदो समाग
Page #53
--------------------------------------------------------------------------
________________ वोऽस्मि। पुनर्मन्त्री साञ्जलिरुधे-हे राजन् ! कथय-धों निरंतर सत्फलदायकोऽस्ति नति? दृश्यताम्-धर्मत एव निखिललक्ष्मीलाभा सर्वा आशा च मे परिपूर्णा जाता। एवं द्वितीयवारमपि विदेशे गत्वा धर्मफलं प्रदर्श सेन मंत्रिणा स राजा जैनधर्मे दृढीकृतस्ततस्तेन । मामि दुर्गसिदायमधर्म पायापलपनीय माम्धितरणतारणतरिरूपा जिनाज्ञैव सहर्षमंगीकता, तत्क्षण एव मंत्रिणा बन्धनान्मुक्तो अ राजा हर्षवार्य त्रिकं तत्र सम्पगवीवदत् । अहो । कथंभूतमिदमाश्चर्यजनक मैत्रिणः सौजन्यं, यद्रानो धर्मिकरणाय देशान्तरं गतः । नानाविधानि दुःखानि च समवलोकितानि, परमवसाने तु वेन राजनं धर्मिणं विधायैव मुक्तः । एवंभूतस्वमाववन्तः परोपकारिणः सज्जना अस्मिन लोके विरला एच भवन्ति । उक्तश्च-शैले शैलै न माणिक्य, मौक्तिकं न गजे गजे । साधवो नहि सर्वत्र, चन्दनं न वने वने ॥ 79 ॥ उपकर्तु प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं, केनेन्दुः शिशिरीकृतः ॥ 80| तथा च-अपेक्षन्ते न च स्नेहं, न पात्रं न दशान्तरम् । सदा लोकहितासक्ता, रत्नदीपा इवोत्तमाः । / 81 ॥ ___ ततस्तयोः परस्परं परममैत्री संजाता, अतएच सम्यक्तया द्वावपि धर्मध्यानमेकमनसो सन्तो चक्रतुः । पुनस्तत्रैव नगरे सुखेन 1 तौ राज्यं पालयामासतुः । अथ कियता कालेन केवलज्ञानिनं सन्मुनि वनपालमुखादुपवने समवसुतं चत्वा नृपसचिवादयन्तस्य वन्दनार्थ समागताः । तत्र केवलिमुनिनाप्येवं संसारार्णवतारिणी विषयकषायमोहानानतिमिरविदारिणी धर्मदेशना प्रारब्धा । यथा-कास्यं जिनपूजनं प्रतिदिनं संघस्य संमाननं, स्वाध्यायो गुरुसेवनं च विधिना दा तयाऽऽवश्यकम् । शक्त्या च ब्रतपालनं वरतपो ज्ञानस्य पाठस्तपा, सैष श्रावकपुंगवस्य कथितो धर्मो जिनेन्द्रागमे ॥ 2 ॥ 3434434-25
Page #54
--------------------------------------------------------------------------
________________ अपि च यावत्स्वस्थमिदं कलेवरगृहं यावच दूरे जरा, पावशेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । / आत्मश्रेयसि तावदेव विदुषा कार्य:प्रयत्नो महान् ,मोहीले भवने च कूपखनन प्रत्युद्यमः कीदृशः ॥ 83 / / पुनर्हे भव्याः ? कालोऽयमनादिकालतोऽनन्तप्राणिनो भक्ष्यन्नपि कदाचित्सौहित्यमलभमानोऽद्यपर्यन्तमपि संसारे प्रतिक्षणं । प्राणिनामायुषी हाति। यतः-आयुषेशतं नृणां परिमितं रात्रौ सदई गतं, तस्याईस्य कदाचिदर्धमधिकं वृद्धत्वषाल्ये गतम् । शेष व्याधिवियोगशोकमदनासेवादिभिर्नीयते । देहे वारितरगचंचलतरे धर्म कुतः प्राणिनाम् । / 84॥ तस्य कालस्याऽग्रे तीर्थंकरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवादिसर्वशक्तिमद्देवानामपि बलं न प्रचलति । यता-मी विद्या न च भेषजं नच पितानोबान्धवानोसुताः, नाभीष्टा कुलदेवता न जननी स्नेहानुब्न्धान्विताः। नार्था न स्वजनोनवा परिजन शारीरिकं नीषलं, नोशक्ताः श्वशुरः स्वसासुरवराःसन्धातुमायुधुवम् 85 अतोऽयं महतो महानुभावानपि प्राणिनो भक्षयति । पुनस्तदग्रेज्येषां पामरप्राणिनां का गणना ? तदुक्तश्चये पातालनिवासिनोऽसुरगणा यस्वैरिणो व्यन्तरा, ये ज्योतिस्स्क्चिमान्वासिविस्सुधास्तारान्त्च्ण्द्राद्य्ः। सौधर्मादिसुरालये सुरगणा ये चापि वैमानिका-स्ते सर्वेऽपि कृतान्तवासमवशा गच्छन्ति किं शोच्यते 1864 दिव्यज्ञानयुता जगत्त्रयनुताः शौर्यान्विताः सत्कृताः, देवेन्द्राः सुरवृन्दवन्धचरणाः sdvikrmaashckrinnH| वैकुण्ठा बलशालिनो हलधरा ये रावणायाः परे, ते कीनाशमुखं विशन्त्यशरणा यदा न लंघ्यो विधिः 87
Page #55
--------------------------------------------------------------------------
________________ अस्मिन्काले सभागते सर्वोत्तमा अपि निजसम्पदोऽयैवाऽवतिष्ठन्ते, पुनरेकाक्येव जीवः सर्वमपहाय परलोकमार्गे गच्छति । तदुक्त - एतानि तानि नवयौवनगर्वितानि, मिष्टान्नपानशयनासन लालितानि । द्वारार्द्धहारमणिनूपुरमण्डितानि, भूमौ लुठन्ति किल तानि कलेवरणि । / 88 / अपि च- तोहरा युवतयः स्वजनोऽनुकूलः सबान्धवाः प्रणयगर्भगिरथ भृत्याः । गर्जन्ति दन्तिनिवास्तरलास्तुरंगाः, सम्मीलने नयनयोर्नहि किञ्चिदस्ति ॥ 89 ॥ पुनरप्यस्मिन्संसारे कतिपयेऽञ्जाः सुखं मत्वा संतिष्ठन्ते परं शोकचिन्तादुःखादिदोषपरिपूर्णेऽत्र संसारे किं किमनि सुखमस्ति ? | यतः-दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः striipyHpaanmishrm| | तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् निव्योधनचिन्तया धनपतिस्तद्रक्षणे चाकुलो, निःस्त्री कस्तदुपायसंगतमतिः श्रीमानपत्येच्छया । प्राप्तस्तान्यखिलान्यपी सततं रोगैः पराभूयते, जीवः कोऽपि कथंचनाऽपि नियतं प्रायः सदा दुःखितः 91 तथा च- दारिद्र्याकुलचेतसां सुतसुताभार्यादिचिन्ताजुषां नित्यं दुर्भरदेहपोषणकृते रात्रिंदिवं खिद्यताम् । राजाज्ञाप्रतिपालनोद्यतधियां विश्रममुक्तात्मनां सर्वोपद्रवशं किमामय भृतां विग्देहिनां जीवनम् 92 पुनरत्र vRAvasthAyAM स्वार्थे विना स्वलमास्तनयादयोऽप्यज्ञां कुर्वन्ति, तदवि मैत्कटमेव जनो मजति ।
Page #56
--------------------------------------------------------------------------
________________ नट उक्तश-गात्रं संकुचितं गतिविगलिता दन्तावनाशं गता, दृष्टिभ्रंश्यति पर्सते बधिरता वक्त्रं च लालायते । / वाक्यं नैध करोति चान्वषजना परनी न shushruusste। धिक कष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ 93 / / ततो भो भव्यप्राणिनः ! यूयं भवभ्रमण हेतुं मिथ्यात्वभ्रमं परित्यजत । यतःमिथ्यात्वं परमी रोगो, मिथ्यात्वं परमं विषम । मिथ्या परसं कानु-सिंग्याचं परमं त्म्ः॥9॥ जन्मन्येका दुःखाय, रोगः सर्पो रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥ 95 / / अतः सर्वसंपद्धेतुकं स्वर्गापवर्गमवनैकारणमिहापि सर्वसौख्यप्रदायकमेवंविधं सम्यक्त्वं भजत । यत: मूल बोधिछमस्यैतदू, द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् । / 96 ॥ तथा च-गुणानामेक आधारो, रस्नानामिव साग्र्ः। पात्रं चारित्रचित्तस्य, सम्यक्त्वं लाभ्यते न कैः ॥ 97| एवंभूतं सम्यक्त्वमङ्गीकृत्य देवगुरुधान सम्यक् सुषेव्य च शिवसुखं भवन्तः साधयन्तु । विषयविकारानपनीयाणुव्रतादीन् । द्वादशवतानकीकुरुव यत एष एव मुक्तेः शुद्धपथः । पुनः प्राणी प्रेम्णा पंचमहावतं परिपालयति, स तु भवान्तं विधायोत्तमा मोक्ष-18 गति प्रामोति । येन प्राणी रागद्वेषादिकर्मशन्विजित्य शाश्वती मोक्षश्रीलीलामामोति, एवं द्विविधो धर्मः पूर्वः सुझानिपुरुषोत्तमैः । प्रतिपादितः । पापेन च दुःखमेव भवति, अतोऽधर्म परित्यजत । ये खलु पापरागिणस्तेऽधमा गतिं यास्यन्ति । पुनर्ये पापिनस्ते , दुःखनिलया भूत्वाऽनन्तकालं भवे भ्रमिष्यन्ति । अतएव पे भव्या सम्यक् परीक्ष्य धर्ममाश्रयिष्यन्ति वे भवसागरतीरं लब्ध्वा शिवलक्ष्मी :
Page #57
--------------------------------------------------------------------------
________________ वरिष्यन्त्येव यतः प्राणिनां धर्म एव सर्वसुखखनिः, धर्मेण हि सुरसम्पदो भवन्ति । अत्रो धरायां सारभूतं धर्म ज्ञात्वा ययाविधि : स्वरित तं नियध्वम् । यता-विलम्बो नैव कर्तव्यः, आयुर्याति दिने दिने । न करोति यमः क्षान्ति, धर्मस्य त्वरिता गतिः ॥ 98 ॥ पुनरनेकमययुतं मोगादिकं सर्व परित्यज्य निभयं परमसारभूतं वैराग्यधर्ममेव भजध्वम् । यत:-भोगे रोगभयं सुखे भयभयं वित्तेऽग्निभूभृद्भयं, माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयम् । दास्ये स्वामिभयं गुणे स्खलभयं काये कृतान्ताद्भयं, सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाभयम् ॥ 19 ॥ ___ मो भव्याः! बहुक्तेन कि? परभवे सुखोपलब्धये धर्मसंबलं गृहन्तु, यसोऽत्रापि संबलं बिना कोऽपि नरः कदापि पन्धानं नो गच्छति,तर्हि दीर्वादृष्टपरलोकमार्गस्यात्रैव सवलं किन्न गृहीतव्यम् ? यतो ग्रामान्तरं गच्छतः कुत्रापि पाथेयं मिलति, परत्र गन्तुस्तु नैव । यतः-प्रामान्तरे विहितसंबलका प्रयाति, सर्वोऽपि लोक हद्द रूविरिति प्र्सिद्दा। मूढस्तु दीर्घपरलोकपथप्रयाणे, पाथेयमानमपि नैव च लास्यधन्यः ॥ 20 ॥ इति केलिनोधर्मदेशनाश्रवणानन्तरं सर्वे सभासदः केवलिनमभिवन्ध यथाशक्ति नियमम्रतानि च स्वीकृत्य स्वस्वस्थानं प्रति ज्ग्मुः। ततो राज्ञा पृष्टम्-हे भगवन् ! मया पूर्वभषे किं कर्म कृतं ? येन मे धोऽत्र नामीष्टो जातः, चानेन सचिवेन कीदृशं कर्म । कृतं ? येनेशी महती समृद्धिः पदे पदे प्राप्ता । ततः केवली पाह-हे राजन् ! युक्योः पूर्वमवसंबन्धिनिखिलवृत्तान्तो मया निग
Page #58
--------------------------------------------------------------------------
________________ द्यते, अतः सावधानत्वेन शृणुताम् युवां पूर्वभवे सुन्दरपुरन्दरनामानौ भ्रातरावेवाभवताम् । सुन्दरस्तु मिध्यात्वमोहितत्वादज्ञानकष्टकर्ता तापसो जातस्तत्र वनस्पतिच्छेदनभेदन जलक्रीडादिदुष्कर्मणा पुनर्भृशं मिथ्यामतिसमं प्राप्याज्ञानतपसा च सर्वांणीन्द्रियाणि वशीचकार । अङ्गारधानिक लुष्कगोमयं वनफलपुष्पाणि मृत्तिकां विमूर्ति च प्रत्यहमुपयुज्य जटाधरोऽतोऽभूत् । ऊर्ध्वाहुत मुखमा पंचानीन् साधयति स्म । मौनमेव सदा रक्षति स्म, पुनर्भवान् केशांश्वपति स्म, कन्दमूलानि संमक्ष्य 2 का शीकरोति स्म । षट्काय जीवान् विराधयति स्म, दया तु न कदापि हृदये घारयति स शौच धर्ममहर्निशं समाद्रियते स्म । मात्रानुनि पापक्रियां समाचरः क्षये मृत्वाज्ञानतपसोऽनुभावादयं त्वं पापबुद्धिनामा राजाऽभूः । पुनः पुरन्दरस्तु जैन साधुसंगत्या तदुपदेशानुसारेण जिनप्रासादं कारथितुं प्रारंभ कृतवान्, अर्द्धनिष्यमे च जिनप्रासादे तेनैवंविधः संशयः कृतो यन्मया सहस्रशो द्रव्यव्ययं कृत्वा प्रासादं कारयितुं प्रारम्भमस्ति, परमेतनिर्मापणेन मे किमपि फलं भविष्यति नवेति संशयकरणानन्तरं पुनस्तेन चिन्तितम - हा ! मया व्यलीकं ध्यातम् यतो देवनिमित्तं कृतं कार्य कदापि निष्फलं न यातीति मे प्रासादनिर्मापणफलं भविष्यत्येवेति विचिन्त्य तेन नैर्मन्यपूर्णभावेन तं जिनप्रासादं समाप्य ततः कस्यचिद् ज्ञानवतः सद्गुरोः समिधौ महोत्सवपूर्वकं बहु द्रव्यव्ययेन सांजनशलाकां प्रतिष्ठां विधाय जिनबिम्बानि स्थापितानि । तथैवान्यमपि श्रीजैनधर्मोन्नतिजिनप्रासाद चिम्नप्रतिष्टा तीर्थयात्रा गुरुभक्तिसाधर्मिक वात्सल्यपौषधशालानेकदीनदानादिबहुविषं धर्म कृत्वा ततोऽन्ते निजायुषःश्चये स पुरन्दर जीवस्तु सुखसमाविना मृत्वा ते समृद्धिमान् धर्मबुद्धिनामा मन्त्री जातः, एवं येन पाशानि कर्माणि कृतानि येन वासान्येवात्र फलानि प्राप्तानि । अथ जिनदीक्षां गृहीत्वा सत्तपस्तप्त्वा केवलमानमासाद्य, हे राजन् ! अस्मिमेव भवे युवरं मोक्षं गमिष्यथः । अतो रोगशोकादि
Page #59
--------------------------------------------------------------------------
________________ दौर्भाग्याणां हर्ता भक्दुःखविनाशकः परमानन्ददायकश्चैवंविधो धर्मः सहर्ष मोक्षार्थिप्राणिभिः सदैव कियः । यतः-दीपो हन्ति तमास्तोर्म, रसो रोगमहाभरम् । सुधाबिन्दुर्विषावेगं, धर्मः पापभरं तथा ॥ 1 ॥ __सर्वाणि परमप्रभुतास्पदानि स्वर्गस्थानं शिवं सौभाग्यं चैतत्सर्व भो भूपाल ! प्राणिना ध्र्म्प्र्सादेनइव्ल्म्य्ते। इत्थं केवलिनोपदिष्ट । मयवैराग्यजनक खपूर्वभवं द्वावपि राजमन्त्रिणौ श्रुत्वा सुश्रावकद्वादशवतान्यगीकृत्य तं केवलिनं सम्यक् शिरसाभिनम्य परावृत्ती, तदनु भव्याङ्गिनामुपकाराम दाम्पुमाललगाना रोजर या वजहार । ____ अथ राजा प्रधानश्च द्वावपि केवलिममीपे गृहीतान् द्वादशवतान् निरविचारं पालयन्तौ न्यायपूर्वकं राज्यं च कुर्वन्तो सुखेन । बहुकालं गमयतः स्म । अथान्यदा कस्यचिद् झानिगुरोः सकाशे राजमंत्रिणी सदुपदेशमुग्लम्य वैराग्यरागेण स्वात्मानमभिरण्य स्वस्वसुताय स्वस्वपदवी समर्प्य दीक्षां गृहीत्वा ज्ञानतपस्तप्त्या निरतिचार चारित्रं सम्यक् परिपाल्य केवलज्ञानशासाद्य मोक्षं ज्ग्म्तुः। अतएव मो भव्यप्राणिनः ! उभयलोके जयकारि धर्मफलं ज्ञात्वा पापमतिमपनीय समनिशमेव त्रियोगेनाराषयत । मोक्षमार्गव साधयत, सर्वदा शुद्धं श्रीजिनमाषित जगजनतारकं दुर्गतिनिवारक धर्म धारयत । तेन युष्माकमपि राजमंत्रिणोरिव कर्मम्यो मोक्षो मविष्यति, पुनर्यो धर्मकर्माणि विधये तस्याऽस्मिन्नपि भवे समस्त वांछितं भविष्यत्येव । / यतः-आरोग्यं सौभाग्य, धनान्यता नाय्क्स्व्मान्न्दाः। कृतपुण्यस्य स्पादिह,सदा जयो पाभिछ्तावाप्तिः॥2॥ कि बहुना ? सर्वेषां प्राणिनां पुण्येनैव सर्वे मनोरथाः पूर्णा मन्ति, अतो मिध्यान्न सांसारिकसर्वखेदश्च परित्यज्य हदि सन्तोष निधाय सर्वेष्टदं पुण्यं कुरुत ।
Page #60
--------------------------------------------------------------------------
________________ उक्तश-रम्येषु वस्तुषु मनोहरतां गतेघु, रे चित्त ! खेदमुपयासि किमत्र चित्रम् । / ____ पुण्यं कुरुष्व यदि तेषु तवाऽस्ति वाञ्छा, पुण्यैर्विना नहि भवन्ति समीहितार्याः ॥ 3 ॥ पूर्व संकुचिता बहुश्रुटिगता या सान्यशास्त्रवजैः, सद्युक्स्या निजया च पूर्वरचित रासोद्भवर्वर्णकैः । / संगयात्र विवर्षिता विजयराजेन्द्रेण गच्छाधिपे-नेयं कामघटस्य भव्यजनताबोधाप्तये सत्कथा ॥ 4 ॥ दीपविजयमुनिनाऽहं, गुलाबविजयेन शिष्ययुगलेन । विज्ञप्तो व्यतानिषं, कामघटकथामिमा रम्पाम् ॥ 5 ॥ ॥इति पापधर्मपरीक्षायां गद्धी राजा धर्माधि मन्दी दलसम्बन्धिनीयं कामघटकथा स्माप्ता॥ समान