________________
साऽऽ-मित्रद्रोही कृतघ्नश्च, स्तेनो विश्वासघातकः । कदाचिचलितो मागें, सेनेयं क्षिप्यते छटा ॥ ३९ ॥
तथा च-पासा पेसा अम्गि जल, ठग ठकुर सोनार । ए दस होप न अप्पणा, दुबण सप्प विलार ॥४०॥ |
अथ कपटेनन चेन्मारयामि सदैतत्सर्वमपि मे स्वाधीनं भवेदिति विधार्य तेन मंत्रिणा सहाऽधिका प्रीतिर्मडिण्ता। यता-बदाति प्रतिगृह्णाति, समाख्याति पनि चुनने भोजाले चैव, षड्विधं प्रातिलक्षणम् ।।४१॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कृशानी हुतः।। गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं, युक्तं तेन जलेन शाम्यात सतां मैत्री पुनस्त्वीदृशो ॥४२॥
अथैवं मैत्री दर्शयनेकदा तेन सागरदचेन मंत्रिणं प्रति प्रोक्तं-पृथक पृथक् प्रवहणस्थयोरावयोः का प्रीतिः ? अतस्त्वं मम प्रवहणे समागच्छेति धूर्चश्रेष्ठिवधनरञ्जितः सरलस्वभावी मंत्री तथानपात्रे मतः । तदा सागरदत्तनोक्तम्-यद्यावां वाहनधान्ते | समुपविश्योहलजलाधिकल्लोललीलां पश्यावस्सदा वरं, मंत्रिणापि तदंगीकृतं । अधावसर प्राप्य लोभाभिभूतेन पापिना तेन सागरदन मंत्री समुद्रान्तः पातितः । मैत्रिणा तु पततव पञ्चपरमेष्ठिनमस्कारस्मरणानुमावेन फलकं लब्धम् ।। यता-संग्रामसागरकरीन्द्रभुजंगसिंह-दुर्व्याधिवाहिरिपुषन्धनसंभवानि ।
चौरमहनमनिशाचरशाकिर्नानां, नश्यन्ति पंचपरमेष्ठिपदैर्भयानि ॥४३॥ ततोऽनन्तरं सर्वाण्यपि प्रवहणानि स्वग्रतो गतानि । अथ स दुष्टो मायावी सागरदत्तोऽतीवोवस्वरेण पूत्कारं कुर्वन् कूटचोकं | च विधाय विलपन्त्या राजपुत्र्याः पार्थे समागस्य मायया विलपन स वाच-हे भद्रे चन्द्रवदने ! स मंत्री तु भृशं दयादाक्षि