________________
- अथैत्र क्षुत्पीडायामाहारनिषेधवार्ता श्रुत्वाऽअचिन्तातुरो मंत्री तमुवाच एवं मा बद. सर्वोदन्तक्षयकरी क्षुधा मे लग्नास्ति, यत्क थितं पूर्वस्तिद्यथाआदौ रूपविनाशिनी कृशकरी कामाग्निविध्वंसिनी, प्रज्ञामंदकरी तपाचयकरी धर्मस्य निर्मूलनी । पुत्रभ्रातकलनभेदनकरी लज्या कुलकछेदिनी, सा मां पीनति मर्पदोषजननी प्राणापहारी क्षुधा ॥५१॥ मानं मुञ्चति गौरवं परिहरत्यायाति दीनात्मतां, ललामुत्सृजति प्रयत्यदयतां नीचत्वमालम्बते । | भार्याषन्धुसुहृत्सुतेष्वसुकृती नानाविध चेष्टते, किं किं यत्न करोति निन्दितमपि प्राणी क्षुधापीडितः ॥५२॥ | | किं किं न कयं को न पुच्छिभो, कह कह न नामिअं सीसं । दुन्मरउअरस्स कए, किं न कयं किं न कायन्वं। | प्रहरे दिवसे जाते, क्षुधा संबाधते तनुम् । धैर्यकार्यविनाशः स्या-वां विना ब्रियतेऽशन ! |॥ ५४॥ .. | अपि च-जीवंति खम्गछिन्ना, अहिमुहपडिया वि फेवि जीवंति।जीवंति जलहिपडिआ, खुहाछिन्नान जीवति
मंत्रिवाक्यमेवं निशम्य दंडोनदत्-अन्यस्किमपि कार्य कथय तदहं करिष्यामि, तर्हि कामघटमान येति मन्त्रिणोक्ते समा- नवामीत्युक्त्वाकाशमार्गेण दंडश्चचाल, गतस्त्र या राक्षसाः । कुट्टयित्वा द्वारं भक्त्वा कामघट च गृहीत्वा स मंत्रिसमीपे C समागतः । मंत्रिणाथ स कामघट भाभाषितस्त्वं तत्र कि समाधिना स्थितः १ घटेनोक्तं क मे समाधिः १ कुतस्त्वं मां तस्मै अमि
दाः । तेन नाममात्रमपि मे सुखं कर्य भवेद ? मम तु धर्मवतामेव समीपे समाधिर्नान्यत्र । लोकेऽपि सदृशेषु सध्या एव समानन्दन्ति ।