________________
का रसवती त्वया कृतो दत्ता ? बदा भर्मिणासपणा मीणा पत्रिणा सायगोती कामघटपमावेति । यतःसत्यवाधि विभवः पदे पदे, सत्यवाचि सुहृदः पदे पदे । सत्यवाचि सुयशा पदे पदे, सत्यवाचि सुखमेव सर्वत:
ततो राक्षसेन कामघटो याषितस्तदा मैत्रिणोक्तम्-एवंविघं कारवटमई कथं तार्पयामि ? सेनोक्तम्-यदि त्वमर्पयिष्यसि | तदाऽहमतःपरं हिंसां न करिष्यामि, तव च महत्पुण्य भविष्यति । अहमपि तत्प्रतिफले सकलकार्य कर रिपुशखनिवारक देवताधिठित सर्वोत्तम दण्डमर्पयिष्यामि, अतस्त्वं मे कामघट समर्पय । मंत्रियोक्तमहं समर्पयामि, तथापि तवाधर्मेण स मर्वथा न स्थास्यति ।
यता-चिन्तामणिः कामकुम्भः, सुरभिः सुरपादपः । कनक रजतं तिष्ठत्, नैव पापिनिकेतने ।। ४९ ॥ . सदा निशाचरेणोक्तम्-अई सम्यक प्रयत्नेन स्थापयिष्यानि, इत्युक्ते मंत्रिणा दण्डप्रभावं स्वोपयोगिनं शाता पुमीकि स्वमनसि-यग्रहमस्त्र प्रार्थनाभंग विधास्ये तर्हि मे सोतो नीचा इत्यमापत्स्यते ।। । यतः तण लहुयं तुस लहुये, तणतुसमझे वि पत्यणालयं । ताई चिय कुण लहुर्य, पत्थणभंगो को जेण ५०० । इति विचिन्त्य सवं घट तस्मै समर्पयित्वा तद्दत्तं दंडं गृहीत्वा चारे चचाल । अथ तस्य मंत्रिणो गच्छतो द्वितीयदिवसे
बुबुक्षा लग्ना, तदा तेन दंडो लपितः --हे दंड ! वं मे भोजनं दास्यसि नवा ? तेनोक्तम्-भोजनदाने मे सामर्थ्य नास्ति । - अथैवं क्षुत्पीडापामाहारनिषेधाता श्रुत्वाभचिन्तातुरो मंत्री तमुवाच-एवं मा वद मम सबोंदन्तक्षयकरी क्षुधा लग्नास्ति,
गत्कथित पूर्वबैस्तद्यथा---