________________
अथाने चलन्मंत्री तस्यामेवाटव्यां समागतः । गच्छन्मनसि चिन्तयति स्म-अहो ! सैवाटवी समागता, सोऽथ पलादो मां मिलिष्यति मत्प्रतिज्ञानुकूलं च मां भक्षयिष्यति कोऽत्र मे शरण ? पूर्वपुण्यं विना| यतःबने रणे शभुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमसं विषमस्थितं वा, रक्षन्ति पुण्पानि पुरा कृतानि
इतवान पलादो मिलितः, तय नोक्तम्-हे पुरुषोत्तम ! स्त्रोक्तवचनमथ पालय ।। Rail यता-संसारस्य त्वसारस्य, याचा सारा हि देहिनाम् । वाचा विचलिता यस्य, सुकृतं तेन हारितम् ॥ १४ ॥
- मत्रिणोक्तं तथाऽस्तु पालयिष्यामि पर किमनेन मेशुचिशरीरेण भक्षितेन । 1 यत:-रसामृग्मांसमेदोऽस्थि-मज्जाशुक्राणि धातयः । सप्पैच दश धैकेषां, रोमस्वास्नायुभिः सह ॥ ४५ ॥
अमेध्यपूर्णे कृमिजालसंकुले, स्वभाचदुर्गन्ध अशौचनिहवे । कलेवर मूत्रपुरीषभाजने, रमन्ति मूढा विरमन्ति पण्डिताः ॥ १६ ॥ अजिनपटलगूलं पिंजरं कीकसानां, यमवदननिषण्णं रोगभोगीन्द्रगहम् ।
कुणपकुणपिगन्धैः पूरितं बाढगाद, कथमिव मनुजानां प्रीतये स्याच्छरीरम् ? ॥ १७ ॥ पुनरमात्येनोक्तम्-हे पलाद ! मच्छरीरभक्षणेन तब कार्य सरसरसवत्या वा ? तेनोक्तम् तर्हि-सरसा रसक्ती देहि, तदा तेन मंत्रिणा कामघटप्रभावेण यथेष्टामत्यपूर्वा रसवती तस्मै दवा दिव्याहारो भोजितः । ततः सन्तुष्टेन फ्लादेनोक्तम्-एवंविधा