________________
ऊर्व त्रैभुवन चतुर्गतिभवं हन्तुं कषायादिकान्, विच्छेत्तुं विकयां चतुर्विधसुरप्रीतिं च कर्तुं सथा।
वक्तुं धर्मचतुष्टयं रचयितुं संघ चतुर्धा धुर्व, व्याख्यानावसरे चतुर्विधकृताऽऽवक्त्री जिनः पातु ॥३९॥ | अपि च-चिन्तामणिं न गणयामि न कल्पयामि, कल्पद्रुम मनसि कामगी न धीक्षे।
___ ध्यायामि नो निधिमनयगुणातिरेक-माधं जिनेश्वरमहर्निशमेय सेये ॥ ४०॥ Rइत्यादिस्तुत्या प्रमुदितः प्रतिगारक्षः कपर्दिगक्षः प्रागयो बभूव । तेन निनभक्तिस्तुतिसन्तुष्टेन बहिर्गत्वा मैत्रिणे कामघटः सम
पितः । तदा मैत्रिणोक्तम्-मो यक्षेन्द्र । अहमेनं घट कथं गृहामि कुत्र वा स्थापयामि ? अनेन समीपस्थेन पुरुषस्य लज्वा स्यात् । तितो देवेनोक्तमनुत्पाटित एवाऽदृष्टस्समयं घटस्तव पृष्ठे समागमिष्यति, पुनस्तेऽयं मनोवांछितार्थ पूरयिष्यति । एतन्मत्रिणापि ।
स्वीकतं, ततः स मंत्री कृतकृत्यस्सन् कामकुंभ लात्वा खनगर प्रति चलितो मार्गे विचारयति स्म-ममेद धर्मस्य माहात्म्य, धर्मण ISI विना नरोऽपि न शोभते, यथेष्टं च कार्य किमपि न स्यात् । A यता-निर्दन्तः करटी यो गतजपश्चन्द्र विना शर्वरी, निर्गन्धं कुसुम सरी गतजलं छायाविहीनस्तकः । . | भोज्यं निलवणं सुतो गलगुणश्चारित्रहीनो यतिः, निद्रव्यं भवनं न राजति तथा धर्म विना मानवः ४१
पुनर्वत्र धर्मी नरो गच्छति तत्र सर्वत्र वृक्षो लतामिरिव समृद्धिवल्लीमिर्धेष्टश्ते । यत:-पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः । आश्रीयन्ते च संपद्भि-लताभिरिव पादपाः || ४२ ॥