________________
A
K रपूजां विधायातिहष्टस्सन् स्वहृदयोद्भतमभावेन वीतरागगुणवर्णनस्तुति पठति स्म ।
तद्यथा--अमोघा वासर विद्यु-दमोघं निशि गर्जितम् | अमोघं साधुवाक्यं च, ह्यमोघं देवदर्शनम् ।। ३१ ।।। अपि च-धन्यानां ते नरा धन्या, ये जिनेन्द्रमुखाम्बुजा ! निर्विकादिकोहादि, पति विनोदये ॥ ३२॥
पुनर्षे नराः शास्त्रोक्तद्रव्यभावपूजाविधिना जिनेन्द्रपूजां कुर्वन्ति तेपामी दश फलं भाति । तथादि-- वस्त्रेवेनचिभूतयः शुचितरालंकारतोऽलंकृतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते । दीपानमनावृतं निरूपमा भोगर्मिरत्नादिभिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ३३
न यान्ति दास्यं न दरिद्रभावं, न प्रेष्यतां नैव च हीनयोनिम् ।। ". नथापि चैकल्यमथेन्द्रियाणां, ये कार यन्त्यत्र जिनेन्द्र पूजाम् ॥ ३४ ॥ देष ! स्वं दुःखदावाग्नि-तप्तानामिह वारिदः । मोहान्धकारमूढाना मेकदीपस्त्वमेव हि ।। ३५ ॥ आयुष्यं यदि सागरोपममितं व्याधिव्ययावर्जित, पाण्डित्यं च समस्तवस्तुधिषयं प्राचीण्यलब्धास्पदम् । जिह्वा कोटिमिता चपाटवयुतास्यान्मे धरिघीतले, नो शक्नोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ३६ मिथ्याम्युलहरीधूतं, निमज्जन्तं भवार्णवे। कुग्राहग्रसितं नाथ !, मामुत्तार य तारय ।। ३७ ।। जन्ममृत्युजरारोग-शोकसन्तापवैरिणः । पृष्टतो धावतो देव 1, मयि वारय वारय ॥ ३८ ॥