________________
मुज्झति सेवते च कुजनं दीनं वचो भाषते, कृत्याकृत्य विवेकमाश्रयति नो नो प्रेदते स्वां रतिम् । rusra वधाति नर्तकलाभ्यासं समभ्यस्यति, दुष्परोदरपूरणव्यतिकरे किं किं न कुर्याज्जनः १ ।। ३० ।।
अतस्त्वां सर्वथा नैव चामि भविष्याम्येव । इत्याकर्ण्य पुनर्मन्त्री कथयति स्म हे मातुल ! एतावत्प्रसादं कुरु, सांप्रतं मे महत्कार्यमस्ति तदर्थम जिगमिषामि तत्कृत्वा प्रत्यागच्छमहं तव क्षुधोपशमं करिष्यामि, अतो विवेकिन् ! मां मंच मुंच । फ्लाः कथयति स्म – मानव ! कृष्णशिरसो मायात्रिनो नरस्य तत्र को विश्वासः, ततः कथं मरणायात्रैव त्वं मत्पार्श्वे समागच्छेः। मंत्रोक्तम्यद्यहं नागच्छामि, वर्दीमानि पातकानि मे भवन्तु । तानि यथा - पनसंगं विधाय या स्त्री गर्भशात न करोति तस्या यत्पा
तन्मांस्पृशतु एवमेव व्रतान्यगीकृत्य पुनस्तद्भञ्जकस्य यः पितराववगणयति गुरुं चापह्नुते तस्थ, विश्वासमुत्पाद्य विश्वा सघातकस्य, धर्मस्थाने पाफ्परायणस्य, वनदाहकस्य, अष्टादशपापस्थानाचरितुः भ्रातृस्वमुनीनां घातकस्य, सप्तव्यसनसेविनोऽनृतव्यवहारपरायणस्य, तथा चालधेनु स्त्रीविप्राणां निहन्तुः, स्वगोत्रस्त्रियं यः सेवते तस्य, परपदी लक्षादिक्षुद्रजन्तूनां हिंसकस्य, धर्मनिषेधस्य, घोर्येन जगद्वश्वकस्य, कृतमस्य, अन्येषां प्राणिनां कुमार्गयोजकस्य, गुरुदेवज्ञानद्रव्याणां भक्षकस्य पूजनीगुर्वादीनां पराभवकथेत्यादीनां यानि जगति महान्ति पातकानि तानि सर्वाणि चेदई नायामि तर्हि मां स्पृशन्तु । एवमुक्तरूपां मंत्राचा विश्वस्तेन तेनापि तस्य मंत्रिणः पुण्यप्रभावाद् गमनाज्ञा दत्ता, ततः समासाद्याज्ञां सहर्षोऽग्रे मंत्री अवस्थे । अथ मार्गे गच्छता तेन कस्याञ्चिनगरासमवनवाटिकायां श्री ऋषभदेवस्वामिप्रासादो दृष्टः । तत्र गत्वातिभावनापूर्विक विध्युपेतां जिनेश्च