________________
मते तु पापेनेव भव्यं भवति । यदि त्वं धर्मप्रभाव मन्यसे, तर्हि त्वं धनं विनैकापयेतादृशे देशान्तरे गत्वा धर्मप्रभावादेव धनमर्ज- | यित्वा त्वरितमागच्छ । यता-तत्र देशे हि गन्तव्यं, स्वकीयं यत्र नो भवेत् । प्रतोल्यां भ्रमतो नित्य, वाती कोऽपि न पृच्छति ॥२६।।
तदाह से धर्मफलं वेधि नान्यया, ततः साहसिकेन परोपकारिणा मंत्रिणोक्तमेवमस्तु । यत:-साहसी लभते लक्ष्मी, कातरोन कदाचन । श्रुतौ हि कुंडलं भाति, नेत्रे भाति हि फजलम् ॥ २७ ॥ अपि च-उधमा साहसं धैर्य, बलं बुद्धिः पराक्रमः । पडेते यस्य विद्यन्ते, तस्मादेवोऽपि शंकते ॥ २८॥
एवमुक्त्वा मग्री देशान्तरं 'कपाल । यिम्मान ग दा रात्रावटव्यामागतस्य तस्य पुरतः क्षुधाकुलः समाधि अग्रीत्यारटको निशाचरो मिलिसः । तदा मैत्रिणा खोत्पातबुद्धथा तस्य दृष्टमात्रस्यैवोधस्वरैः पूत्कारः कृतः । हे मातुल ! तुभ्यं में नमस्कृतिरस्तु, एवं मंत्रिणोचतरस कथयति रम-ई सुनर ! स्वेच्छया त्वं मातुलो मातुल इति मां मा अहि, यदि पुनर्वेक्ष्यस्येव तथाप्यह त्वामवश्यमेव भक्षयिष्यामि, यतोऽधाहं समभिर्दिवसर्बुभुक्षितोऽतिम । अतः साम्प्रतं धर्माधर्मदयादिविवेकविकलो यथातथा निजोदरं पूरयिष्यामेव । तदुक्तं च-युभुक्षितः किं न करोति पापं , क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे ! प्रियदर्शनस्य, न गंगदत्तः पुनरेति कूपम् ॥ २९ ॥ तथा च