________________
तथा च-अद्वैव यअट्ठसया, अट्ठसहस्सं च अट्ठकोडोओ। जो गुण भतिजुत्तो, सो पापइ सासपं ठाणं ॥२८॥ ___अथ सोऽमात्यः समुद्रतटादग्रे भ्रमन्सन कमनीयतरमेकं नगरं शून्य दृरतो ददर्श । ततः शनैः शनैर्नगरमध्यं प्रविश्चन् सोऽनेकमणिमाणिक्यरत्नविद्रुममोक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णापणश्रेणी सतोरणां मन्दिरधोरणी चालोक्य मनसि बाद चमचकार। साइ. सेनकाक्येव नगरमध्ये वजन स राजमन्दिरे सप्तमभूमिकोपरि गतः । तत्र खट्वोपर्येकामुष्ट्रिका तथैव च तत्र स कृष्णश्वेताअनभृतं कृषिकाद्वयं ददर्श । तद् दृष्ट्रा विस्मितः सन् सकौतुक श्वेतांजनेनोष्ट्रिकाया नयनेऽञ्जनं चकार, तत्प्रभावाच सादिव्यरूपा मानुषी जन्ले । वरक्षणमेव तस्मै तयाजपनं दत्त, ततो मंत्रिणा सा पृष्टा-प्रयि चन्द्रवदगे। काव? काग च सुडानशविरा दया ? किमिदं नगरं ? कुतः कारणाश्च शून्यं वर्तते ? इति श्रुत्वासा कन्या निजनेत्राभ्यामश्रुतं कुर्वती पाह-मो नरपुंगव ! त्वमितः शो, याहि २, यतोका राक्षसी विद्यते, सा यदि द्रक्ष्यति सहि त्वां भक्षयिष्यति । तदा मंत्रिणा पुनरपि पृष्टा-हे सुलोचने ! सा का राक्षसो इत्यादि समस्त वृसान्तं त्वं स्पष्टतरं कथय । साऽऽह-हे पुरुषोत्तम । स्वं शृणु-अस्य नगरस्य स्वामी भीमसेनो राजाऽहं च तत्पुत्री रत्नसुन्दरीनाम्नीस मे पिता तु तापसमक्त आसीत् । एकदा कश्चित्तपस्वी मासोपवासो अस्मिनगरे समागतवान, स च मरिपत्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषगायाऽऽदिष्टा । ततस्स मद्रपं दृष्ट्वा चुक्षोभ, रात्रौ च मत्समीपे तस्करवृत्त्या समागच्छन् स पाहरिकधृत्वा बद्धः, प्रातच नृपस्य समर्पितः, राज्ञा च स शूल्पामारोपितः, तेनार्तध्यानेन स मृत्वा राक्षसी पभूव । तया चेदं नगरमुद्रा-- सित विधाय पूर्ववरेण राजापि व्यापादितः, तद् दृष्ट्वा नगरलोकारसर्वेऽपि मपभ्रान्ताः पलायनं चक्रुरिति नगरं शून्य जावं । पूर्व भवमहामोहभारतोह तयैवं रक्षिवा, कृष्णाञ्जनेनोष्ट्रीरूपेण स्थापिता, प्रतिदिनं च सा राक्षसी मत्सत्कार श्रूषाकरणार्थमत्र समाग