________________
दिवा पश्यति नो चूका, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धी, दिवानक्तं न पश्यति ।। ५० ।। KAT किमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहिल्यां तापसी यसिषेदे।।
मनसि तृणकुटीरे दीप्यमाने स्मराग्ना-बुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ।। ५१ ।। अपि च-विकलयति कलाकुशलं, तस्वविदं पंडिल विडम्पयाति । अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ।।५२ - ___ अथ स्वशीलरक्षार्थ तयोक्तं-शंपदिकम दुःवंबईते, अ रमानानन्तरं विचिन्तयिष्यते, इति तद्वचसा सागरदत्तः स्वस्था जातः । इतस्तस्य सागरदत्तशिनः प्रवहणानि सवायना प्रेरितानि गंभीरपरनगरे प्रामानि: तापस क्षार्थ प्रवडणादुचीर्य निकटस्थश्रीमहषभदेवप्रासादमध्ये गत्वा तं देवं विधिनाम्य कपाटे दचा च संस्थिता । उक्तं च तया पनि मम शीलप्रभावः स्पातहि मत्पति बिना कपाटे मोटेताम् । अथ सागरदत्तोऽपि तच्छोलमाहात्म्येन वा तत्रैव विस्मृत्य स्वगृहं गतः ।। इतो धर्मबुद्धिमन्त्री तु नमस्कारमरणप्रभावात्कलकं लब्ध्वा क्रमेण समुद्रतटं प्राप्तः । कुतस्तत्फलं शाखेप्येवमुक्तम्जिणसासणस्स सारो, चउदसपुव्वाण जो समुद्धारो । जस्स मणे नमुक्कारो, संसारो तस्स किं कुणइ १॥५३।। एसो मंगलनिलओ, भवविलओ सव्वसंतिजणओ य | नवकारपरममंतो, वितिअमत्तो सुहं देइ ॥५४॥
अप्पुव्यो कप्पतरू, एसो चिंतामणी अपव्यो । जो माया सय कालं, सो पावह सिवसई विउलं॥५५॥ | नषकारिक अक्खरो, पावं फेडेह सत्त अयराणं । पण्णासं च पएणं, पंचसयाई समग्गेणं ॥५॥ जो गुणइ लक्खमेग, पूएइ विहिणा य नमुक्कारं । तिस्थपरनामगोयं, सो बंधइ नस्थि संदेहो ॥५७।।