________________
वोऽस्मि। पुनर्मन्त्री साञ्जलिरुधे-हे राजन् ! कथय-धों निरंतर सत्फलदायकोऽस्ति नति? दृश्यताम्-धर्मत एव निखिललक्ष्मीलाभा सर्वा आशा च मे परिपूर्णा जाता। एवं द्वितीयवारमपि विदेशे गत्वा धर्मफलं प्रदर्श सेन मंत्रिणा स राजा जैनधर्मे दृढीकृतस्ततस्तेन ।
मामि दुर्गसिदायमधर्म पायापलपनीय माम्धितरणतारणतरिरूपा जिनाज्ञैव सहर्षमंगीकता, तत्क्षण एव मंत्रिणा बन्धनान्मुक्तो a राजा हर्षवार्य त्रिकं तत्र सम्पगवीवदत् । अहो । कथंभूतमिदमाश्चर्यजनक मैत्रिणः सौजन्यं, यद्रानो धर्मिकरणाय देशान्तरं गतः । नानाविधानि दुःखानि च समवलोकितानि, परमवसाने तु वेन राजनं धर्मिणं विधायैव मुक्तः । एवंभूतस्वमाववन्तः परोपकारिणः सज्जना अस्मिन लोके विरला एच भवन्ति । उक्तश्च-शैले शैलै न माणिक्य, मौक्तिकं न गजे गजे । साधवो नहि सर्वत्र, चन्दनं न वने वने ॥७९॥
उपकर्तु प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं, केनेन्दुः शिशिरीकृतः ॥८०| तथा च-अपेक्षन्ते न च स्नेहं, न पात्रं न दशान्तरम् । सदा लोकहितासक्ता, रत्नदीपा इवोत्तमाः ।। ८१ ॥ ___ ततस्तयोः परस्परं परममैत्री संजाता, अतएच सम्यक्तया द्वावपि धर्मध्यानमेकमनसो सन्तो चक्रतुः । पुनस्तत्रैव नगरे सुखेन 1 तौ राज्यं पालयामासतुः । अथ कियता कालेन केवलज्ञानिनं सन्मुनि वनपालमुखादुपवने समवसुतं चत्वा नृपसचिवादयन्तस्य वन्दनार्थ समागताः । तत्र केवलिमुनिनाप्येवं संसारार्णवतारिणी विषयकषायमोहानानतिमिरविदारिणी धर्मदेशना प्रारब्धा । यथा-कास्यं जिनपूजनं प्रतिदिनं संघस्य संमाननं, स्वाध्यायो गुरुसेवनं च विधिना दा तयाऽऽवश्यकम् ।
शक्त्या च ब्रतपालनं वरतपो ज्ञानस्य पाठस्तपा, सैष श्रावकपुंगवस्य कथितो धर्मो जिनेन्द्रागमे ॥२॥
3434434-25