________________
अपि च यावत्स्वस्थमिदं कलेवरगृहं यावच दूरे जरा, पावशेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।।
आत्मश्रेयसि तावदेव विदुषा कार्य:प्रयत्नो महान् ,मोहीले भवने च कूपखनन प्रत्युद्यमः कीदृशः ॥८३।।
पुनर्हे भव्याः ? कालोऽयमनादिकालतोऽनन्तप्राणिनो भक्ष्यन्नपि कदाचित्सौहित्यमलभमानोऽद्यपर्यन्तमपि संसारे प्रतिक्षणं | प्राणिनामायुषी हाति। यतः-आयुषेशतं नृणां परिमितं रात्रौ सदई गतं, तस्याईस्य कदाचिदर्धमधिकं वृद्धत्वषाल्ये गतम् ।
शेष व्याधिवियोगशोकमदनासेवादिभिर्नीयते । देहे वारितरगचंचलतरे धर्म कुतः प्राणिनाम् ।।८४||
तस्य कालस्याऽग्रे तीर्थंकरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवादिसर्वशक्तिमद्देवानामपि बलं न प्रचलति । यता-मी विद्या न च भेषजं नच पितानोबान्धवानोसुताः, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विताः। नार्था न स्वजनोनवा परिजन शारीरिकं नीषलं, नोशक्ताः श्वशुरः स्वसासुरवराःसन्धातुमायुधुवम् ८५ अतोऽयं महतो महानुभावानपि प्राणिनो भक्षयति । पुनस्तदग्रेज्येषां पामरप्राणिनां का गणना ? तदुक्तश्चये पातालनिवासिनोऽसुरगणा यस्वैरिणो व्यन्तरा, ये ज्योतिष्कचिमानवासिविषुधास्तारान्तचंद्रादयः।
सौधर्मादिसुरालये सुरगणा ये चापि वैमानिका-स्ते सर्वेऽपि कृतान्तवासमवशा गच्छन्ति किं शोच्यते १८६४ दिव्यज्ञानयुता जगत्त्रयनुताः शौर्यान्विताः सत्कृताः, देवेन्द्राः सुरवृन्दवन्धचरणाः सद्विक्रमाश्चक्रिणः। वैकुण्ठा बलशालिनो हलधरा ये रावणायाः परे, ते कीनाशमुखं विशन्त्यशरणा यदा न लंघ्यो विधिः ८७