________________
यदुक्त-विद्वक्त्वा नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यने ॥२९॥ रूपयौवनसंपन्ना, विशालकुलसंमयाः । पिपानीमा मनो, निर्गन्धा व किंशुकाः ॥ ३० ॥ .
घरं दरिद्रोऽपि विचक्षणो नरो, नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः।।
विचक्षणः कार्पटिकोऽपि शोभते, न चापि मूर्खः कनकैरलंकृतः ।। ३१ ।। अपि च-विया नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुस्वकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवत, विद्या राजसुपूजिता नहि धनं विद्याविहीनः पशुः॥३२॥ ह र्याप्ति न गोचरं किमपि शं पुष्णाति सस्मिना, पर्थिभ्यः प्रतिपाद्यमानमनिशं वृर्षि परांगच्छति। कल्पान्तेष्वपिन प्रयाति निधनं विद्याख्यमन्तधनं, येषां तान्प्रति मानमुमत जनाकस्तः सहस्पर्धत॥३३ । किच-पंडितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलाः । तस्मान्मुर्ख सहस्रेषु, प्राज्ञ एको विशिष्यते ॥३४।।
अथ तत्कौशल्यचमत्कृतेन राजा तस्मै मंत्रिणे सौभाग्यसुन्दर्यमिधान स्वकन्यारत्नं निजं चार्द्धराज्यं दत्तं । तथैवानेकइयगKA जरत्नमणिमाणिक्यस्वर्णादिभूतानि द्वात्रिंशत्प्रवहणान्यर्पितानि । कुत एतानि वस्तूनि यत्र गच्छन्ति तत्र शोभामेव प्राप्नुवन्ति ।
यत:-पूगीफलानि पत्राण, राजहंसास्तुरंगमाः । स्थानभ्रष्टाः सुशोभन्ते, सिंहाः सत्पुरुषा गजाः ॥३५।। अथैवंविधां तस्य समृद्धि दृष्ट्वा स सागरदत्तंश्रेष्ठी निजहदि प्रज्वलितुं लग्नः । ततः स श्रेष्ठी निजशेषक्रयाणकानि विक्रीय वय--