________________
यदक्त-सील उत्तमविचं, सील जीवाण मंगलं परमं ! मीलं दोहगाना, बहीला चालभवणं ।। २५ ।। सुविसुखसीलजुनो, पापड कित्ति जसं च इहलोए । सव्वजणवल्लहो चिय, सुहगइभागी अ परलोए ।।२६।।
देवदाणवगंधव्वा, जक्म्वरषखसकिन्नरा । भयारिं नमसंति, दुकर जे करंति तं ॥ २५ ॥ अपि च-पहिस्तस्य जलायते जलनिधिःकुल्यायतेतत्क्षणात, मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते। व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्यांगेऽखिललोकवल्लभतम शीलं समुन्मीलति ।। २८ ।।
अर्थकदा राज्ञा समगरे तटाकं खानयितुं प्रारब्धं । ततः कियद्दिचसैलिखितताम्रपत्राणि निःसृतानि जनैश्च राज्ञे समर्पितानि । राजापि तत्र लिखितलेखपरिवाचनाय तानि पण्डितेभ्यः समर्पितानि, किन्तु तत्र लिप्यन्तरसद्भावास्कोऽपि तानि वाचयितुं न शक्नोति स्म । तदा कौतुकप्रियेण राशा पटहो वादितो यथा-यः कोऽप्यभून्यक्षराणि वाचरिष्यति तम्य राजा स्वीयकन्यामर्द्धराज्यं च दास्यतीति बाबमानः पटहः क्रमेण मंत्रिगृहसमीपमागतस्तदा मैत्रिणा स पटहः स्पृष्टः । ततोऽमात्येन नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि यथा-यत्रैतानि पत्राणि निःसृतानि, ततः पूर्वस्यां दिशि दशहस्तमितं गत्वा कटिप्रमाणं पृथिवीखनने सति सत्रैका महती शिला समेष्यति, तस्या बधश्च दीनाराणां दशलक्षाणि सन्ति, तभिशम्य सर्वेषां धमत्कारोऽभूत् । कौतुकालोकोत्कण्ठितमानसेन रात्रोक्तं तर्हि संप्रत्येव तत्र गत्वा विलोक्यते, ततः सर्वजनपरिवृतो राजा तत्र गतः । ताम्रपत्रोक्तविधिम तेन कान्तिः, दशलक्षाणि सुवर्णानां निःसृतानिः, सर्वेषां महान् हों जातो, राज्ञापि मैत्रिणः प्रशमा कृता, पदहो कीदृशं ज्ञानस्य माहात्म्वमिति ।